________________
१३८
शान्तिनायचरित्रेग्रहीतुरुग्राहयितुः करस्थितं ___ कुशोदकं तत् सुहिताय चोभयोः । नलेन मेने सलिलेऽनिलीनयोः ___ स्वपावनं जीवनभावनं पुनः ॥७॥ नवं सरश्चोदभवन्महोत्सवे __यथेष्टसृष्टाञ्जलिमृष्टवारिभिः। पराजितोऽभूल्लवणाब्धिरप्यत__ स्त्विषं विमुञ्चन् विधुकालकूटयोः ॥८॥ चलीकृता यत्र तरङ्गरिङ्गणै
जिनेन्द्रदीक्षासमयोत्सवाम्बुधौ । हया दधुः स्वाप्लवनैमहोर्मितां - ब्रजा गजानामपि संधैचारिताम् ॥९॥ मिथो रथानामपि सादिनां ध्वजै
रबालशवाललतापरम्पराः । मलीमसै रेणुगणैः सखीकृताः
१ नरेण । २ विधोस्त्विड्मोक्षः मृष्टवारिप्राप्त्या तोषात्, मम स्पर्धाकर उत्थित इति कालकूटत्विड्मोक्षः। ३ संघचारी
मत्स्यः ।