SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३८ शान्तिनायचरित्रेग्रहीतुरुग्राहयितुः करस्थितं ___ कुशोदकं तत् सुहिताय चोभयोः । नलेन मेने सलिलेऽनिलीनयोः ___ स्वपावनं जीवनभावनं पुनः ॥७॥ नवं सरश्चोदभवन्महोत्सवे __यथेष्टसृष्टाञ्जलिमृष्टवारिभिः। पराजितोऽभूल्लवणाब्धिरप्यत__ स्त्विषं विमुञ्चन् विधुकालकूटयोः ॥८॥ चलीकृता यत्र तरङ्गरिङ्गणै जिनेन्द्रदीक्षासमयोत्सवाम्बुधौ । हया दधुः स्वाप्लवनैमहोर्मितां - ब्रजा गजानामपि संधैचारिताम् ॥९॥ मिथो रथानामपि सादिनां ध्वजै रबालशवाललतापरम्पराः । मलीमसै रेणुगणैः सखीकृताः १ नरेण । २ विधोस्त्विड्मोक्षः मृष्टवारिप्राप्त्या तोषात्, मम स्पर्धाकर उत्थित इति कालकूटत्विड्मोक्षः। ३ संघचारी मत्स्यः ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy