________________
पञ्चमः सर्गः।
१३७ सदा नंदेशः स्थिरचक्रभृद्रसः । धृतप्रवालाङ्करसंचयश्च यद्
धृतप्रवालाङ्कुरसंचयश्चयः ॥४॥ महीयसः पङ्कजमण्डलस्य यश्छेलेन लोकाशनयानजन्मनः । समं सिचा संचयनैश्च राजतैः
सुपर्वणां संगममादिशद् भृशम् ॥५॥ व्रजस्य चेन्दोम॑गनाभिजन्मन
श्छलेन गौरस्य च मेचकस्य च । अमानि देवासुरमन्त्रभासुरं
मनस्विनाऽन्योन्यसुहृत्क्रियातुरम् ॥६॥ . १ नदेशः समुद्रः । २ स्थिराश्चक्राः जीवविशेषास्तैभृता रसा-भूर्यत्र । ३ प्रवालानि-विद्रुमाः पल्लवा वा, अङ्कराः= काश्मीरजन्मादीनि । ४ धृताः प्रवालानां पल्लवानाम् अङ्कराणां जलानां संचयाः संग्रहा यत्र दानदेशे । ५ चीयत इति चयः राशिः पुष्ट इत्यर्थः, ईदृशो दानदेशः । "प्रवालो विद्रुमे वीणादण्डेऽभिनवपल्लवे” इत्यनेकार्थः; "अङ्करोरोम्णि सलिले रुधिरेऽभिनवोद्गमे" इत्यपि। ६ पङ्काजातं यद् मण्डलं वृन्दं तस्य । ७ लोकानाम् अशनं भोजनं यानं गमनं ताभ्यां जन्यस्यामराजतैः= रूप्यमयः ।सुपर्वणा महोत्सवानां देवानां वा ।१० कर्पूरस्य।