________________
" अर्थ पञ्चमः सर्गः ॥
तरङ्गिणीरङ्कजुषः खवल्लभा
रेसा रसानामवशा वशास्त्यजन् । अचीकरच्चक्रधरः प्रदेशनं __ यथेष्टमाहूय स तुष्टपूर्जनम् ॥१॥ प्रवर्धमानाः समितिक्रियाम्बुधौ ___ तरङ्गलेखा बिभरांबभूव यः। स मार्गणानां समभीयुषां गणं
प्रपद्य सद्योभिमुखीभवेन किम् ? ॥२॥ दिनाः क्षपा वैप्सितदानतः प्रपा
नृपाज्ञया दित्सुकरैश्चरैर्बभुः । दरोद्गतैः कौकनदौघकोरकैः
सरित्प्रदेशा इव संगतद्विजाः ॥३॥ स दानदेशः स्थिरचक्रभृद्रसः
१ रसा-भूः। २ समितिः= युद्धम्, यतिचर्या च । ३ प्रपा. रूपाः। ४ द्विजाविप्राः पक्षिणश्च । ५ स्थिरश्चक्रिणो रसो य
स्मिन् ।