SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ " अर्थ पञ्चमः सर्गः ॥ तरङ्गिणीरङ्कजुषः खवल्लभा रेसा रसानामवशा वशास्त्यजन् । अचीकरच्चक्रधरः प्रदेशनं __ यथेष्टमाहूय स तुष्टपूर्जनम् ॥१॥ प्रवर्धमानाः समितिक्रियाम्बुधौ ___ तरङ्गलेखा बिभरांबभूव यः। स मार्गणानां समभीयुषां गणं प्रपद्य सद्योभिमुखीभवेन किम् ? ॥२॥ दिनाः क्षपा वैप्सितदानतः प्रपा नृपाज्ञया दित्सुकरैश्चरैर्बभुः । दरोद्गतैः कौकनदौघकोरकैः सरित्प्रदेशा इव संगतद्विजाः ॥३॥ स दानदेशः स्थिरचक्रभृद्रसः १ रसा-भूः। २ समितिः= युद्धम्, यतिचर्या च । ३ प्रपा. रूपाः। ४ द्विजाविप्राः पक्षिणश्च । ५ स्थिरश्चक्रिणो रसो य स्मिन् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy