________________
तृतीयः सर्गः ।
वनान्तपर्यन्तमुपेत्य सस्पृहं संमेत्य तच्छासनमन्यभूधनैः । पटालयाः शिश्रियिरे घटालयान् पुरो दधानै बहुगन्धसिन्धुरान् ॥ ४५ ॥ परेऽप्यथासन्नचराश्चराचराः
क्रमेण तस्मिन्नवतीर्णदृक्पथे । विशश्रमुस्तच्छिबिरे विलम्बिनि भैरावताराखदुष्ट्रमालिनि ॥ ४६ ॥
मतङ्गजं वॉरिनिवारणं द्विधा
व्रजन्तमन्तः शिबिरं दिदृक्षताम् । न्यवति दृष्टिप्रकरैः पुरौकसा
मसैान्द्रभावाध्वयुषामुपेयुषाम् ॥४७॥
प्रविश्य तन्नगरे ससाधनैधनैरुपादाय यथेष्टवास्तवम् । स्फुटं दिदीपे कटकं भटैर्जनै
१
१ प्राप्य । २ श्राज्ञाम् । ३ भरस्य श्रवतारणे श्रारवन्तो ये - उष्टास्तैः शोभिते । ४ वारिनिवारणं = सेतुं प्रति व्रजन्तम्, पक्षे श्ररिनिवारणम् । ५ पलायनात् ।