SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । वनान्तपर्यन्तमुपेत्य सस्पृहं संमेत्य तच्छासनमन्यभूधनैः । पटालयाः शिश्रियिरे घटालयान् पुरो दधानै बहुगन्धसिन्धुरान् ॥ ४५ ॥ परेऽप्यथासन्नचराश्चराचराः क्रमेण तस्मिन्नवतीर्णदृक्पथे । विशश्रमुस्तच्छिबिरे विलम्बिनि भैरावताराखदुष्ट्रमालिनि ॥ ४६ ॥ मतङ्गजं वॉरिनिवारणं द्विधा व्रजन्तमन्तः शिबिरं दिदृक्षताम् । न्यवति दृष्टिप्रकरैः पुरौकसा मसैान्द्रभावाध्वयुषामुपेयुषाम् ॥४७॥ प्रविश्य तन्नगरे ससाधनैधनैरुपादाय यथेष्टवास्तवम् । स्फुटं दिदीपे कटकं भटैर्जनै १ १ प्राप्य । २ श्राज्ञाम् । ३ भरस्य श्रवतारणे श्रारवन्तो ये - उष्टास्तैः शोभिते । ४ वारिनिवारणं = सेतुं प्रति व्रजन्तम्, पक्षे श्ररिनिवारणम् । ५ पलायनात् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy