________________
शान्तिनाथचरित्ररनुव्रजद्वन्धुसमाजबन्धुभिः ॥४८॥ ततः प्रसूने च फले च मञ्जुले
निवेश्य देश्ये वनपालपुङ्गवे । नृनाथसभ्येभ्यपटाश्रयान्तरं
विनीयमानेऽत्र चरैर्मुदोऽभवन् ॥४९॥ कृतप्रसादो धनमालिनाऽवदत्
स सन्मुखस्थाङ्गुलिना जनाधिपः । निवेदिते पुष्पफलादिवस्तुनि
सुनिश्चलं तिष्ठ सुतुष्टचेतसा ॥५०॥ विदेशजैः पुष्पफलादि सादरं ___ मनःप्रसादाय विदायलिप्सया । निवेद्यमानं वनपालपाणिना
प्रपद्य भूपैर्मुमुदे पदे पदे ॥५१॥ विवेकिलोकैः कृतकेलिकर्मभि
विलोक्य लोकंपृणतागुणे स्तुते । महाजनश्वारुसभाजनाश्रितो
व्यलोकयत् काननकामनीयकम् ॥५२॥