SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। फलानि पुष्पाणि च पल्लवे करे समं समादाय जने परस्परम् । - प्रसर्पति प्रीतिमना महामना ___ अमन्यतास्मिन् समये खधन्यताम् ॥५३॥ न याऽजनिष्टाऽप्येनयाऽजनिष्टया घयोतिपातोद्गतवातवेपिते । पुरा जने नीतिरयं पुरा धृता वयोऽतिपातोद्गतवातपिते ॥५४॥ नृणां क्रियाऽस्मिन् शिबिरे पुरीप्रिया क्रयादिकाऽभूदधिकाप्यनेकशः। स्थितैः समादाय महर्षिवार्धका नुगैर्जनैवस्तु विसिष्मिये ततः ॥५५॥ यदत्र तन्त्रे विषयान्तरागते खसजने तथ्यमकार्षुरुत्तमाः। १ श्रात्मनो धन्यताम् । २ अनया पुरा इयं नीतिधृता । कया, अजनिष्टया परमेश्वरकृतसंतोषेण या नीतिः पुरा नाऽज. निष्ट न जशे । कस्मिन्, वयोति० वृद्धे; तथा वयःअवस्था तस्या अतिपातः अतिशयस्तेन उदूतं नष्टं वातवेपितं यस्मात् तस्मिन यूनि, यद्धा, अप्रश्लेषात् अवयोतिपादोद्तवातवेपिते ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy