________________
१६१
षष्ठः सर्गः। द्विधापि शान्तिक्रमलीनचेतसः ॥१३॥ सदा तदापिटलेषु शूकता
ऽऽनतेषु हिंसारस एष पूर्यते । क्वचित् क्षमायां न मनाक्, तदुन्मनाः
स नारकानेव निषेवतां न किम् ? ॥१४॥ प्रमाणमार्यास्वपि भूरसैर्मितै___ रभूत् सहस्रैर्यद॑दीर्णया गिरा। धिगीदृशं ते नृपते ! कुविक्रम
प्रजेशमूचे मृगयाऽशुचिं शुचिः ॥१४॥ अविक्रियं वैक्रियलब्धिशालिनां
प्रभुर्यतोऽप्यङ्गसहस्रमालिनाम् । दयां दिदेश स्थलनीरचारिणि
१ शान्तिः शमो जिनश्च । २ तस्य भगवतः आर्यासमूहेषु दयाभावे मानतेषु सत्सु क्षमायां भूम्याम् एष हिंसारसः क्वचिदपि मनाग् न पूर्यते, इतिहेतोः हिंसारसे उन्मनाः स-जनः नारकानेव न किं निषेवताम् ? नतेषु-प्रतीभूतेषु "आसक्तः प्रवणः प्रह्वः" 'णम् प्रह्वीभावे' धातुः । १२ यासाम् आर्याणां गिरावाण्या प्रजापि शानमाप्य ईशं-राजानमूचे, 'हे नृपते ! ते तव कुविक्रमं धिक।