SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रे_कृपाश्रये या कृपणे पतत्रिणि ॥१६॥ फलेन मूलेन च वारिभूरुहा तथा परेषामनुकम्पयान्विता । छचतुःशताढयात्रिसहस्रवादिन श्चतुःसहस्रा मनसोऽवबोधिनः ॥१७॥ शतत्रयीयुक्तचतुःसहस्रिका मुनेरिवेत्थं ममयस्य-वृत्तयः । अभुः प्रभोः केवलबोधशालिनो दिशां प्रकाशादहिमांशुमालिनः ॥१०॥ जगत्त्रयं दण्डितमात्मसात् कृतं •विमोहराजा रजता रजोबले। . त्वयाऽद्य तस्मिन्नपि दण्डधारिणा कृता त्रिलोकी प्रभुताद्भुता करे ॥१९॥ * ३४०० वादिनो मुनयः। १मनःपर्ययज्ञानिनः । २ वृत्तीनां विशेषणत्वात् स्त्रीलिङ्गम् । ३ एकवचनं जातौ। ४ 'म' शम्भुः-तीर्थकरः तत्प्रधानस्य-तदाज्ञानुचारिमुनेः केवलिनः; मम ममत्वं यस्यति-क्षिपति इति शप्रत्यये ममयस्या, इति वृत्ति. विशेषणं वा।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy