________________
शान्तिनाथचरित्रे
र्हयैश्चतुर्दिग्विजयैर्नृपाश्रयैः । त्रपा हरीणामिति नम्रताननैः प्रपद्यते वारुणदिग्रवेर्हयैः ॥२७॥ गतं पापात्रतया दिगन्तरे महोदयं नः समवेक्ष्य पाक्षिकैः । दिनेश्वराश्वैरिति चक्रिसप्तिभिन्यवर्ति तैरर्धनभः कृतक्रमैः ॥२८॥
चमूचरास्तस्य नृपस्य सादिनो
२
विनोदिनोऽप्यस्य दिनोदये जयम् । विधाय सर्वत्र विचित्रवादिनो
निवेदयामासुरथो रथोद्धताः ॥२९॥ अलंकृताः केचन राजवाजिनो जिनोक्तिषु श्राद्धतयेव सैन्धवाः । शनैश्चरन्तश्च रणेऽतिकौशलाद् वृतास्ययन्त्रा अपि निर्वृतिं दधुः ॥३०॥
१ नास्माकं सर्वदिग्जयः, किन्तु दयास्तदिग्द्वयमेव । २ नृपाश्रयैः हयैः कृत्वा त्रपा । ३ श्राद्धपक्षे मुखवस्त्रिकादि, अश्वपक्षे मुखयन्त्रणम् ।