SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रे र्हयैश्चतुर्दिग्विजयैर्नृपाश्रयैः । त्रपा हरीणामिति नम्रताननैः प्रपद्यते वारुणदिग्रवेर्हयैः ॥२७॥ गतं पापात्रतया दिगन्तरे महोदयं नः समवेक्ष्य पाक्षिकैः । दिनेश्वराश्वैरिति चक्रिसप्तिभिन्यवर्ति तैरर्धनभः कृतक्रमैः ॥२८॥ चमूचरास्तस्य नृपस्य सादिनो २ विनोदिनोऽप्यस्य दिनोदये जयम् । विधाय सर्वत्र विचित्रवादिनो निवेदयामासुरथो रथोद्धताः ॥२९॥ अलंकृताः केचन राजवाजिनो जिनोक्तिषु श्राद्धतयेव सैन्धवाः । शनैश्चरन्तश्च रणेऽतिकौशलाद् वृतास्ययन्त्रा अपि निर्वृतिं दधुः ॥३०॥ १ नास्माकं सर्वदिग्जयः, किन्तु दयास्तदिग्द्वयमेव । २ नृपाश्रयैः हयैः कृत्वा त्रपा । ३ श्राद्धपक्षे मुखवस्त्रिकादि, अश्वपक्षे मुखयन्त्रणम् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy