SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। निनसुना भूमिभुजापि भक्तये .. पदे पदे भूर्युपदाप्रदायिना। विहारदेशं तमवाप्य मण्डली | निवेश्य चक्रीशमकार्यतानुगैः ॥३१॥ स्थितस्य तस्यां पुरतो निजाङ्गजा . मतङ्गजाश्चाकरजा महाध्वजाः। उपायनान्येभिरमुष्य भूमिपा अकारयन् भूरितुरङ्गमानपि ॥३२॥ द्विषद्भिरेवास्य विलचिता दिशः पुरेषु दग्धेष्वयशोनिवेशनात् । प्रभञ्जनैर्देवयशोरथायितं प्रभञ्जनैरिपुरां धुरां बलात् ॥३३॥ यथेष्टदानाम्बुभिरम्बुधिः सरो यशोभिरेवाब्धिरकारि गोष्पदम् । व्यधायि पूर्णा वसतिर्भुवस्तले . . १भूयुंपदा-स्वर्णढोकनम् । २ मण्डल्याम् । ३ अङ्गजाः पुत्रिकाः । ४ मतङ्गजा इभाः महाध्वजाः । ५ एभिर्वस्तुभिः उपायनानि भूमिपा प्रकारयन् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy