________________
तृतीयः सर्गः। निनसुना भूमिभुजापि भक्तये .. पदे पदे भूर्युपदाप्रदायिना। विहारदेशं तमवाप्य मण्डली |
निवेश्य चक्रीशमकार्यतानुगैः ॥३१॥ स्थितस्य तस्यां पुरतो निजाङ्गजा .
मतङ्गजाश्चाकरजा महाध्वजाः। उपायनान्येभिरमुष्य भूमिपा
अकारयन् भूरितुरङ्गमानपि ॥३२॥ द्विषद्भिरेवास्य विलचिता दिशः
पुरेषु दग्धेष्वयशोनिवेशनात् । प्रभञ्जनैर्देवयशोरथायितं
प्रभञ्जनैरिपुरां धुरां बलात् ॥३३॥ यथेष्टदानाम्बुभिरम्बुधिः सरो
यशोभिरेवाब्धिरकारि गोष्पदम् । व्यधायि पूर्णा वसतिर्भुवस्तले . . १भूयुंपदा-स्वर्णढोकनम् । २ मण्डल्याम् । ३ अङ्गजाः पुत्रिकाः । ४ मतङ्गजा इभाः महाध्वजाः । ५ एभिर्वस्तुभिः उपायनानि भूमिपा प्रकारयन् ।