SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रे___ रिपुस्थले वाऽप्यमुना ह्यमातमा ॥३४॥ सुवर्णधारामवलोक्य मार्गणे कृपाणधारां समरे समार्गणे । इतीव धारामवीर्य मण्डली ___ कृता घनश्चापधरैस्तनूहिया ॥३५॥ भुजंगमवक्रगतौ नृपाद् भिया धृतं तलं शून्यपदं विलासिभिः । विहंगमैः सा सकला ततश्चल क्रियाश्रियाऽमण्डि तुरङ्गमैः स्थली ॥३६॥ अचीकरच्चारुहयेन या भ्रमीः श्रमी मनाग् नेति चमूचरः परम् । न्यवेदि यत् ताभिरलाभि तेरिणा - नरेश ! देशभ्रमिरेव नाश्रयः॥३७॥ १ श्रमातमा दर्शरात्रिः, अमाता-अगणिता मा लक्ष्मीर्वा । २ धनुर्धराणां मण्डलं स्थानविशेषः। ३ चापं-धनुः, पक्षे अपां समूहः प्रापम् । ४ बिलेषु भासते बिलासिनस्तैः, पक्षे विभिः पक्षिभिर्लसन्त इति । ५ चमूचरः भ्रमीर्या न अचीकरत् , परं ताभिर्भमीभिः इति न्यवेदयत् ; इतीति किम् , नरेश ! तव अरिणा भ्रमिरव अलाभि ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy