SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ . . तृतीयः सर्गः। अयं समारुह्य हयं प्रभामयं ___ निजातपत्रस्य तलस्थलेऽनलः । दिदेश नीराजनकर्मणे जनान महौजसाऽऽविष्करणाय तेजसः ॥३०॥ प्रभोः प्रभावर्द्धिविधो समादधौ __ सहायता या मरुतां पतिर्भुवि । भैरुत् किमद्यापि न ताः सुशिक्षते सनाऽप्यनालस्यधियाऽनले सुहृत् ॥३९॥ प्रभूतदूतैरपि यः कृताहवो ऽप्यनाश्रवोऽभूत् पुरुहृतविक्रमः । तदत्ययः प्रत्ययतः कृतोऽमुना _ वितत्य वात्यामयचक्रचंक्रमान् ॥४०॥ विवेश गत्वा स विलासकाननं १ अनलः महौजसा । अग्ने खतेजसः प्रकटीकरणाय नीराजनकर्म कार्यत इति । २सहायता मित्रभावा याश्चकार इन्द्रः भुवि-पृथिव्याम् । ३ मरुत्-वायु गाधीशप्रसङ्गेन अनले वह्नौ सुहृद् भूत्वा प्रभावद्धि समाधत्ते-वायुरनलमित्वं भूत्वाऽरिपुरदाहादिना साहाय्यं सुशिक्षते। ४ कृतामन्त्रणः। ५ श्राश्रवो -वचने स्थितः, अनाश्रवान आशाकृत् । ६ संमुखगमनात् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy