________________
यद्वा--
तृतीयः सर्गः । पयोधिरोधक्षममुद्धतं रजः ॥२४॥ हरेर्यदक्रामि पदैककेन खं
त्रिभिधरेत्येव चतुष्पदीफलम् । बभूव पूर्वं द्विपदस्ततोऽधिका
गतिहरीणामुचिता चतुष्पदैः ॥२५॥ हरेर्यदक्रामि पदैककेन खं -
त्रिभिर्धरेत्येवमभूत् त्रिविक्रमः । ततो हरीणामपि रोदसक्रिमा___ चतुष्क्रमत्वं चतुरब्धिलङ्घनात् ॥ दिशां न सोशोऽस्तु न यत्र संगतिः
पदैश्चतुर्भिः क्रमणेऽपि तस्य नः । पराङ्मुखीभूय दिशोऽपरां दिश__ मिति व्रजन्तो भिससञ्जिरे हयाः ॥२६॥ दिवाकराश्वीयजिगीषयोद्गतै
१ विष्णोद्धिचरणभाजोऽपि बहुशक्तिकत्वाश्चतुर्भुजत्ववत् चतुष्पदीफलं जातम् । तत्समयेऽपि दर्शदिनाचतुष्पदकरणम् । २ तस्य दिशोऽशस्य क्रमणे दिशोऽवकाशाभावात् परावृत्ताः।