SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ यद्वा-- तृतीयः सर्गः । पयोधिरोधक्षममुद्धतं रजः ॥२४॥ हरेर्यदक्रामि पदैककेन खं त्रिभिधरेत्येव चतुष्पदीफलम् । बभूव पूर्वं द्विपदस्ततोऽधिका गतिहरीणामुचिता चतुष्पदैः ॥२५॥ हरेर्यदक्रामि पदैककेन खं - त्रिभिर्धरेत्येवमभूत् त्रिविक्रमः । ततो हरीणामपि रोदसक्रिमा___ चतुष्क्रमत्वं चतुरब्धिलङ्घनात् ॥ दिशां न सोशोऽस्तु न यत्र संगतिः पदैश्चतुर्भिः क्रमणेऽपि तस्य नः । पराङ्मुखीभूय दिशोऽपरां दिश__ मिति व्रजन्तो भिससञ्जिरे हयाः ॥२६॥ दिवाकराश्वीयजिगीषयोद्गतै १ विष्णोद्धिचरणभाजोऽपि बहुशक्तिकत्वाश्चतुर्भुजत्ववत् चतुष्पदीफलं जातम् । तत्समयेऽपि दर्शदिनाचतुष्पदकरणम् । २ तस्य दिशोऽशस्य क्रमणे दिशोऽवकाशाभावात् परावृत्ताः।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy