________________
८४
शान्तिनाथचरित्रेप्रयातुमस्माकमियं कियत्पदं
भवेत् त्रिलोकीति यशोऽस्य पिण्डितम् । मृगातारागणतारकैतवाद्
नभस्यसंख्येयमपीह संख्यजम् ॥२१॥ पवित्रिता श्वेतपयोजमूर्तिभि
धरा तदम्भोधिरपि स्थलायताम् । अखण्डडिण्डीरभरच्छलाद् यशः
समूढमित्यूढाधियेव भूभुजः ॥२२॥ किमर्कजायाः समलं जलं भवेद्
हिमाद्रिरूपेऽस्य यशोभरे स्थिरे । इतीव वाहैर्निजवेगदर्पितै
स्तदङ्गजैर्गाङ्गपदात् तदाश्रितम् ॥२३॥ यशःस्वरूपैस्तुरगैर्दिशां गणे
प्रसत्वरैः श्वेततरैः पुरःखरैः । स्वगातृसंस्थानधिया सुदुर्धरैः
१ असंख्येयम्-अगण्यम्। संख्यजम्-युद्धजं यशः। २ समूढं-समूहभावेन स्थितम् । ३ पाहैः हिमाद्रिजातक्षुद्रजलप्रवाहैः। ४ पदात्-मिषात् । ५ तत्-यमुनाजलम् । ६ खगायकनरनिवासधिया।