SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ८४ शान्तिनाथचरित्रेप्रयातुमस्माकमियं कियत्पदं भवेत् त्रिलोकीति यशोऽस्य पिण्डितम् । मृगातारागणतारकैतवाद् नभस्यसंख्येयमपीह संख्यजम् ॥२१॥ पवित्रिता श्वेतपयोजमूर्तिभि धरा तदम्भोधिरपि स्थलायताम् । अखण्डडिण्डीरभरच्छलाद् यशः समूढमित्यूढाधियेव भूभुजः ॥२२॥ किमर्कजायाः समलं जलं भवेद् हिमाद्रिरूपेऽस्य यशोभरे स्थिरे । इतीव वाहैर्निजवेगदर्पितै स्तदङ्गजैर्गाङ्गपदात् तदाश्रितम् ॥२३॥ यशःस्वरूपैस्तुरगैर्दिशां गणे प्रसत्वरैः श्वेततरैः पुरःखरैः । स्वगातृसंस्थानधिया सुदुर्धरैः १ असंख्येयम्-अगण्यम्। संख्यजम्-युद्धजं यशः। २ समूढं-समूहभावेन स्थितम् । ३ पाहैः हिमाद्रिजातक्षुद्रजलप्रवाहैः। ४ पदात्-मिषात् । ५ तत्-यमुनाजलम् । ६ खगायकनरनिवासधिया।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy