________________
तृतीयः सर्गः ।
नृपस्य तस्योभयपक्षविस्तृता जगजिघृक्षोरिव दोर्द्वयी बभौ ॥१७॥ बले नृपस्यानुगताग्रगामुके परस्परोल्लासितशल्यपल्लवे । पयोधिवेले इव दुर्धरे नदत्रिरेखचक्राश्वगजे विरेजतुः ॥ १८ ॥ प्रभोरलं दर्शयितुं निजं बलं
बलोत्कटास्तत्र भटा नटा इव ।
मृषा मृधं सादिबले कुतूहलाद्
निबध्य वध्यस्य रिपोर्भियेऽभवन् ॥ १९ ॥ जलस्य दुर्गे नलस्य संभवे खलस्य कालाय युधे बले चले । निवेश्य तद्वारिपदार्थमानने
नलस्य नासीरगते वितेरतुः ||२०||
*
१ नलस्य =स्थानविशेषस्य श्रनने मुखे जलस्य दुर्गे सति तस्य जलदुर्गस्य वारकं निषेधकं पदार्थं नौप्रमुखं निवेश्य बले द्वे वितेरतुः । श्रनलस्य संभवे वह्निसंसर्गे तस्य वह्नेर्वारकं पदार्थ जलवाहादिकं निवेश्य बले द्वे वितेरतुः =तरणं चक्रतुः ।