SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । नृपस्य तस्योभयपक्षविस्तृता जगजिघृक्षोरिव दोर्द्वयी बभौ ॥१७॥ बले नृपस्यानुगताग्रगामुके परस्परोल्लासितशल्यपल्लवे । पयोधिवेले इव दुर्धरे नदत्रिरेखचक्राश्वगजे विरेजतुः ॥ १८ ॥ प्रभोरलं दर्शयितुं निजं बलं बलोत्कटास्तत्र भटा नटा इव । मृषा मृधं सादिबले कुतूहलाद् निबध्य वध्यस्य रिपोर्भियेऽभवन् ॥ १९ ॥ जलस्य दुर्गे नलस्य संभवे खलस्य कालाय युधे बले चले । निवेश्य तद्वारिपदार्थमानने नलस्य नासीरगते वितेरतुः ||२०|| * १ नलस्य =स्थानविशेषस्य श्रनने मुखे जलस्य दुर्गे सति तस्य जलदुर्गस्य वारकं निषेधकं पदार्थं नौप्रमुखं निवेश्य बले द्वे वितेरतुः । श्रनलस्य संभवे वह्निसंसर्गे तस्य वह्नेर्वारकं पदार्थ जलवाहादिकं निवेश्य बले द्वे वितेरतुः =तरणं चक्रतुः ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy