SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रेअनीत्यधर्मादिषु हानिकृद् ययौ नरैः परं गीतयशाः सकिनरैः ॥१३॥ इतस्ततो दिड्नगरप्रभञ्जनात् प्रभञ्जनाध्येयजवेन वाजिना । जनान् विमुच्यैव गतं कचिनिशि द्विषा विषादेन विषाऽदनेच्छया ॥१४॥ महीभृताऽऽतिथ्यकृता प्रवेशितः कृतार्थतामात्मनि जानता कचित् । सहैव ताभिर्जनदृष्टिवृष्टिभिः पुरं पुनाति स्म स चक्रभृजिनः ॥१५॥ स तत्र चित्रेण दिनानि कानिचिद् व्यतीत्य नीत्याऽनुदिनं नवोत्सवैः । सपौरलाजोपरिवर्षहर्षितं बहिः पुरोऽभूत् पुरुहूतपौरुषः ॥१६॥ ततः प्रतीच्छ-प्रहरेतिभाषिणी द्विधा विभक्तेव पुरस्सरा चमूः । १ किंनरसहितैनरैः। २ द्विषा वैरिणा कचिद् गतम् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy