________________
शान्तिनाथचरित्रेअनीत्यधर्मादिषु हानिकृद् ययौ
नरैः परं गीतयशाः सकिनरैः ॥१३॥ इतस्ततो दिड्नगरप्रभञ्जनात्
प्रभञ्जनाध्येयजवेन वाजिना । जनान् विमुच्यैव गतं कचिनिशि
द्विषा विषादेन विषाऽदनेच्छया ॥१४॥ महीभृताऽऽतिथ्यकृता प्रवेशितः
कृतार्थतामात्मनि जानता कचित् । सहैव ताभिर्जनदृष्टिवृष्टिभिः
पुरं पुनाति स्म स चक्रभृजिनः ॥१५॥ स तत्र चित्रेण दिनानि कानिचिद्
व्यतीत्य नीत्याऽनुदिनं नवोत्सवैः । सपौरलाजोपरिवर्षहर्षितं
बहिः पुरोऽभूत् पुरुहूतपौरुषः ॥१६॥ ततः प्रतीच्छ-प्रहरेतिभाषिणी
द्विधा विभक्तेव पुरस्सरा चमूः । १ किंनरसहितैनरैः। २ द्विषा वैरिणा कचिद् गतम् ।