________________
तृतीयः सर्गः ।
कदाप्ययं पट्टगजे रजन् क्वचित् स्ववाहवाहोचितवेशपेशलः । सुखासने वा नरवाहने स्थितो तं ययौ चित्तनिलीन कौशलः ॥
मृगाक्षिलक्षैः समवेक्ष्ययं चलन बलादतुच्छोच्छलदध्वरेणुभिः । प्रमोदनिस्पन्दतराक्षिपक्ष्माभि
८१
( पाठान्तरम् )
र्निरुद्ध मानेक्षणमप्यतिक्षणात् ॥ ११॥
स वन्द्यमानोऽप्यनवद्यधीर्नृपैः कृपाणपाणिः कृपणैर्निजौजसा । पदं दधानो न मदं मनागयं व्यलोकि लोकैर्नगरालयैर्न लेः ॥१२॥ क्षणादथैष क्षणदापतिप्रभः प्रभानुसंधानकरः स्वमण्डलैः ।
१ उत्सवात् । २ यैः पौरैर्न पूर्व लः इन्द्रः व्यलोकि तैः अयं लः = इन्द्रः व्यलोकि 'अयमेवास्ति इन्द्रः नास्मात् परः कोsपीन्द्रः' इत्याशयः ।
६