SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ মালিকাपथे चलन्तं यदि वा स्थितं रथे तथेति तस्यैव मनोरथेरिताः । तमश्ववारा जवनाश्वयायिनं वने जने वा प्रधने निषेविरे ॥७॥ स्थिते प्रभौ स्थैर्य धियश्चलाशये नृपेऽचलायाः प्रभवश्वलाचलाः । परं शयानेऽप्यशयालवोऽद्भुतात् प्रकाशरूपा मनुजेशमन्वयुः ॥८॥ चलन्नलंकृत्य महारयं हयं । स शक्रवचक्रधरो धराधरान् । प्रकम्पयशेषविशेषभीतये तयेह जज्ञे गजवाजिसेनया ॥९॥ करेण रेणोः स्वशिरस्यहो धृतात् खवाहवाहोचितवेशपेशलः । जगाद सादी गजपालबालकं · करोत्ययं तत्समलं परालकम् ॥१०॥ १ अयं तव करी रेणोः स्वशिरसि धृतात् परालकम् अन्यबेणिं समलं कुरुते मलयुक्तं तनुत इति चित्रम् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy