________________
तृतीयः सर्गः। नृपे प्रसादात् प्रतिपादयन् ययौ ॥ जयेन दीप्तः स निजाङ्गजन्मना
पुनर्जयन्या सुरसेनयान्वितः ।। जिताखिलक्ष्माभृदनल्पलोचन
श्रिया तदैन्द्रया रुरुचे विरोचनः ॥३॥ सहस्रदेवैः कृतसेवयेव यो___ऽश्वरत्नमासीद् बहुरत्नभूषणैः । पटूकृतारात्रिकमुच्चशासन
स्तमारुरोह क्षितिपाकशासनः ॥४॥ निजा मयूखा इव तीक्ष्णदीधिति
सरित्सवाहा इव पाथसां निधिम् । विरेजिरे राजसमाजराजयो __ जयोर्जितात् तें सृतसंगता गताः ॥५॥ निरीक्ष्य केचिच्चतुराः पुराधिपाः
स्फुटारविन्दाङ्कितपाणिपङ्कजम् । स्वतोऽपि विश्वंभरमेव मानसे
स्मृतिं दधानाश्चरणौ प्रपेदिरे ॥६॥ १तं-भगवन्तं गताप्राप्ताः धृतमित्वभावाः ।