SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। नृपे प्रसादात् प्रतिपादयन् ययौ ॥ जयेन दीप्तः स निजाङ्गजन्मना पुनर्जयन्या सुरसेनयान्वितः ।। जिताखिलक्ष्माभृदनल्पलोचन श्रिया तदैन्द्रया रुरुचे विरोचनः ॥३॥ सहस्रदेवैः कृतसेवयेव यो___ऽश्वरत्नमासीद् बहुरत्नभूषणैः । पटूकृतारात्रिकमुच्चशासन स्तमारुरोह क्षितिपाकशासनः ॥४॥ निजा मयूखा इव तीक्ष्णदीधिति सरित्सवाहा इव पाथसां निधिम् । विरेजिरे राजसमाजराजयो __ जयोर्जितात् तें सृतसंगता गताः ॥५॥ निरीक्ष्य केचिच्चतुराः पुराधिपाः स्फुटारविन्दाङ्कितपाणिपङ्कजम् । स्वतोऽपि विश्वंभरमेव मानसे स्मृतिं दधानाश्चरणौ प्रपेदिरे ॥६॥ १तं-भगवन्तं गताप्राप्ताः धृतमित्वभावाः ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy