SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ || अथ तृतीयः सर्गः स सिन्धुजं शीतमहः सहोदरं जयन् यशोभिर्विजयौजसां भरैः । पुरःप्रयाणं प्रति हस्तिनापुरं चकार कारुण्यधियाऽरुणीभवन् ॥१॥ नृपाधि परितो मनोहरं हरन्तमुच्चैःश्रवसः श्रियं हयम् । सकण्टकैस्तैः सुभटैः स्फुटीभवद्वनाघनच्छायममंस्त हस्तिनम् ||२|| रिपूरगाणां विषये विषच्छिदे हरन्तमुच्चैःश्रवसः श्रियं हयम् । सं-वै-नते-यं तनुमन्तमन्तरा १ सिन्धुजं समुद्रजम् - ऐरावणं शीतमहसः = चन्द्रस्य भ्रातरं यशोभिर्जयन् । विजयतेजसा श्रहः सहोदरं = सूर्यम् । कथंभू० पुर:प्रयाणं शीतं शान्ततया शनैः शनैरिति । २ " नृपाधिरोहात् सुमनोमनोहरं " इति वा । ३ सः चक्री वै=निश्चितं नते= नम्रीभूते इयम = अश्वं प्रसादेन प्रतिपादयन् = ददत् ययौ = चचाल । किं० हयं तनुमन्तं=मूर्त अयं = शुभभाग्यम् | ' प्रसादात्' इति " गम्ययपः - (सि० हे० २।२ । ७४) इति पञ्चमी, प्रसादं प्रपद्य ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy