SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः । पयोनिधेः पारगतं यशोभरम् । न्यवेदयत् पारगतस्य किंनरैः प्रगीयमानं लेसदङ्गमानसैः ॥ ६९ ॥ सरोरुहां तत्र च खण्डमण्डनं बभावलिश्यामलितोदरश्रियाम् । स्वैनाथदर्शिक्षितिकामिनीमुखं विकस्वरेन्दीवरचारुनेत्रभृत् ॥७०॥ संकर्णिकं तत्र ललद्वधूमुखं सपत्रलेखं कृतपद्मसौहृदम् i तमः समच्छायकलङ्कसंकुलं १३१ निरीक्ष्य चक्रे स्वमहर्निशं शशी ॥ ७१ ॥ अभात् सभा सा रसभा सुरानना नृपस्य नीरे प्रतिबिम्बिताश्रिता । यया तडागोऽवजयार्थमौर्जिजत कुलं सुधांशोर्बहुलं वहन्निव ॥ ७२ ॥ १ लसन्ती श्रङ्गमानसे द्वे अपि येषां तैः । २ स्वस्वामिदर्शिन्याः क्षितिरमण्याः | ३ कर्णाभरणम् । ४ स्वम् = श्रात्मानम् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy