________________
चतुर्थः सर्गः ।
पयोनिधेः पारगतं यशोभरम् । न्यवेदयत् पारगतस्य किंनरैः प्रगीयमानं लेसदङ्गमानसैः ॥ ६९ ॥
सरोरुहां तत्र च खण्डमण्डनं बभावलिश्यामलितोदरश्रियाम् । स्वैनाथदर्शिक्षितिकामिनीमुखं विकस्वरेन्दीवरचारुनेत्रभृत् ॥७०॥
संकर्णिकं तत्र ललद्वधूमुखं सपत्रलेखं कृतपद्मसौहृदम् i
तमः समच्छायकलङ्कसंकुलं
१३१
निरीक्ष्य चक्रे स्वमहर्निशं शशी ॥ ७१ ॥
अभात् सभा सा रसभा सुरानना नृपस्य नीरे प्रतिबिम्बिताश्रिता । यया तडागोऽवजयार्थमौर्जिजत
कुलं सुधांशोर्बहुलं वहन्निव ॥ ७२ ॥
१ लसन्ती श्रङ्गमानसे द्वे अपि येषां तैः । २ स्वस्वामिदर्शिन्याः क्षितिरमण्याः | ३ कर्णाभरणम् । ४ स्वम् = श्रात्मानम् ।