________________
१३२
शान्तिनाथचरित्रे
रेथाङ्गभाजा कर्मलानुषङ्गिणा सरस्तदालोक्य से -सार-सं- गतम् । क्षणाद् गणागाहननीरसं गतं दधे मनोऽन्तर्भवनीरसंगतम् ॥ ७३ ॥ अंकारि धर्मेण जगज्जयो मया
शिली - मुखस्तोमसखेन शार्ङ्गिणा । से चापरागः स्वत एव मां भजन् परागसः किं न विभागमानयेत् ? ॥७४॥ प्रबोधयत्येष तडागबान्धवः
१ चक्रिणा । २ सारं = श्रेष्ठं संगतं = मिलितं तेन सहितम्' सारस्ययुक्तं वा, सारसैः सहितं गतं = प्राप्तम् । ३ क्षणेन लोकानामवगाहनेन नीरसं= रसाभावं = नीरसत्वं गतं प्राप्तम् । ४ धर्मेण =धनुषा । मया किंभूतेन, शिलीमुखस्तोमसखेन=बाणसहायेनेत्यर्थः, शार्ङ्गिणा = शार्ङ्ग= धनुः तद्धारकेन । किं० जगज्जयः, शिली=शिला अस्मिन् पर्वत इव लुप्तोपमा महान् दुष्करः गुरुर्वेत्यर्थः । धर्मपक्षे मुखे प्रारम्भे स्तोमो = यज्ञः = पूजा सखा= मित्रं यस्य तेन । धर्मेण किं० शिली = जलौकाः, तत्प्रमुखाणां यः स्तोमः=समूहस्तस्य सखा इव सखा यः स शिलीमुखस्तोमसखः द्वीन्द्रियादिरक्षक इत्यर्थः तेन । ५ सः = धर्मस्तु श्रपराग एव, पक्षे चापरागः = धमूरागः । ६ विगता भा यत्र तद् = विभं=नरकं तस्य अगं वृक्षं शाल्मलिं न नयेत्, काकुः ।