________________
शान्तिनाथचरित्र__स्तटाक एष प्रतिबिम्बितैर्दधौ । अमन्दनन्दीसरसो जिगीषया
चलाचलोत्तुङ्गतरङ्गसंगमैः ॥६५॥ पिनाकिनाकिप्रभुराजराजिभिः
समं तटस्थे क्षितिपे पटालये। स्फुटानुबिम्बोदयचुम्बनेन यः ___ स्फुटीचकाराप्सरसां प्रभोः सभाम् ॥६६॥ जलान्तरुन्मज्जदनेककामिनी___ मनोऽनुषङ्गात् तरलैरिवामलैः । बभौ चलहीचिकशान्तशान्तनै
हयानुबिम्बैरविलम्बमेव सः॥६७॥ तमेकमुच्चैःश्रवसं बिडौजसे . प्रकाशयन्तं मथितेऽपि चाशये । जिगाय वार्षि तुरगानुबिम्बितैः
सहस्रमुच्चैःश्रवसामिव श्रयन् ॥६॥ सिताम्बुजानां निवहस्य यश्छलातू १ अप्सरसा प्रभोः इन्द्रस्य सभाम् ।