________________
चतुर्थः सर्गः । बलीयसां राजिरमुष्य दन्तिनाम् । पिपासुराक्रान्तिपदाद् दिवा दिवा
पुरस्य साम्यं सरसोऽधिनाऽवदत् ॥ ६१ ॥ जलान्तसद्भिन्नमदान्धसिन्धुर
रदाननं तोरगपुच्छसच्छवीन् । निरीक्ष्य मेने नगरीं नु भोगिनां समापतन्तीं जिनसेवया जनः ||६२ || जिनेशितुर्दर्शनलालसाऽलसा
भुजङ्गकन्या हसितोन्मुखश्रियः ।
जलार्धरुद्धस्य तटान्तभूभिदः
पदात् पयोजन्मवनस्य रेजिरे ||६३ || वशीकृते तत्सरसाप्सरोजने
Sवतारमा प्रतिविम्बितोडुभिः । सरोरुहे सौरभचौरबन्धनं मृणालजालस्य मिषाद् बभार यः ॥ ६४ ॥ तटान्तविश्रान्ततुरङ्गमच्छटा
१ दिवा = स्वर्गेण |
&
१२ल