SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । जवेऽपि मानेऽपि च पौरुषाधिकम् । धरां समुत्सृज्य नभो यियासया निजक्रमैराक्रममाणमुच्चकैः ॥ १०२ ॥ हयं सपक्षैरुभयांश संगतैर्नरेशवस्त्राञ्चलरूपशालिभिः । द्विधा विपक्षं किल जेतुमुद्यतं परेऽपि मत्वाऽवसरं परं पुरः ॥ १०३ ॥ उदीतपक्षैरिव सादिनि स्थिते तदंशुकस्योभयपार्श्वतोऽचलैः । उपाहरन्नश्वमजस्रचञ्चलै रैमी विहङ्गैः सह यातुमुत्सुकम् ॥१०४॥ दिशां जयायोधुरसाधने मयि नवं धनं साधु न बन्धनं पुनः । इतीव रोषादतिशायिपौरुषात् खुराञ्चलैः क्षोभितमन्दुरोदरम् ॥ १०५ ॥ अथान्तरेणाऽवटुगामिनाऽध्वना १ वीनां पक्षं वैरिणं वा गमनस्पर्धया, यद्वा विपक्षंारुडं बतुकान्त्या । २ अञ्चलैः =प्रान्तैः | ३ अमी-सेवकाः । ६९
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy