________________
द्वितीयः सर्गः ।
जवेऽपि मानेऽपि च पौरुषाधिकम् ।
धरां समुत्सृज्य नभो यियासया निजक्रमैराक्रममाणमुच्चकैः ॥ १०२ ॥ हयं सपक्षैरुभयांश संगतैर्नरेशवस्त्राञ्चलरूपशालिभिः । द्विधा विपक्षं किल जेतुमुद्यतं
परेऽपि मत्वाऽवसरं परं पुरः ॥ १०३ ॥ उदीतपक्षैरिव सादिनि स्थिते तदंशुकस्योभयपार्श्वतोऽचलैः । उपाहरन्नश्वमजस्रचञ्चलै
रैमी विहङ्गैः सह यातुमुत्सुकम् ॥१०४॥ दिशां जयायोधुरसाधने मयि
नवं धनं साधु न बन्धनं पुनः । इतीव रोषादतिशायिपौरुषात् खुराञ्चलैः क्षोभितमन्दुरोदरम् ॥ १०५ ॥ अथान्तरेणाऽवटुगामिनाऽध्वना
१ वीनां पक्षं वैरिणं वा गमनस्पर्धया, यद्वा विपक्षंारुडं बतुकान्त्या । २ अञ्चलैः =प्रान्तैः | ३ अमी-सेवकाः ।
६९