SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४६ शान्तिनाथचरित्रेतदा निदद्रावुपपल्वलं खगः । सुगन्धिपृष्टेरनु दिव्यनाटक प्रवर्त्तनेत्राप्सरसाप्सनर्त्तने ॥३८॥ समं तदोच्चैनमने समं पुनः - प्रपञ्चने संवरणे तथाऽऽसने। स तिर्यगावर्जितकन्धरः शिरः प्रणामकृद् देवगणो नटन् बभौ ॥३९॥ स हंसदेवोऽपि विभोर्गुणावली निबद्धबुद्धिः समुपेत्य नृत्यकृत् । विशिष्टभक्तीबहुधा स्थितोऽन्तरे विधाय पक्षेण रतक्लमालसः ॥४०॥ सनालमात्मानननिर्जितप्रभं प्रयुज्यमानं त्रिदशैः सरोरुहम् । धृतातपत्त्रत्रयरूपमावभौ प्रभुप्रभावाद् बहुकाञ्चनाञ्चितम् ॥४१॥ १रतं-नाटकरमणं तस्य क्लमः खेदः। २ श्रात्मना-स्वरूपेण आननस्य निर्जिता प्रभा येन तत् । ३ "काञ्चनं हेनि किनल्के" इत्यनेकार्थः।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy