________________
१४६
शान्तिनाथचरित्रेतदा निदद्रावुपपल्वलं खगः । सुगन्धिपृष्टेरनु दिव्यनाटक
प्रवर्त्तनेत्राप्सरसाप्सनर्त्तने ॥३८॥ समं तदोच्चैनमने समं पुनः - प्रपञ्चने संवरणे तथाऽऽसने। स तिर्यगावर्जितकन्धरः शिरः
प्रणामकृद् देवगणो नटन् बभौ ॥३९॥ स हंसदेवोऽपि विभोर्गुणावली
निबद्धबुद्धिः समुपेत्य नृत्यकृत् । विशिष्टभक्तीबहुधा स्थितोऽन्तरे
विधाय पक्षेण रतक्लमालसः ॥४०॥ सनालमात्मानननिर्जितप्रभं
प्रयुज्यमानं त्रिदशैः सरोरुहम् । धृतातपत्त्रत्रयरूपमावभौ
प्रभुप्रभावाद् बहुकाञ्चनाञ्चितम् ॥४१॥ १रतं-नाटकरमणं तस्य क्लमः खेदः। २ श्रात्मना-स्वरूपेण आननस्य निर्जिता प्रभा येन तत् । ३ "काञ्चनं हेनि किनल्के" इत्यनेकार्थः।