________________
पञ्चमः सर्गः ।
उपात्तलक्ष्मि प्रभुवक्त्रपाणिना
ह्रियाऽऽनतं काञ्चनमम्बुजन्म किम् । तमुच्छ्रितच्छत्रमिषेण दण्डभृद् निषेवते स्माहत मुक्तसंपदा ||४२ ॥ अहर्निशं सेवनया विभोर्द्विधा
सचामरं चामरमान से प्रियम् । अबुद्ध तं विद्रुमदण्डमण्डितं
पवित्रहस्तं शुचिमेव पण्डितः ॥ ४३ ॥ चकार कश्चिद् वरणत्रयीं न किं सुरश्च सिंहासनमर्हतः पुरः । परो महेन्द्रध्वजमाप्तभक्तये
सेपीतमम्भः प्रभुचामरं च किम् ॥ ४४ ॥ कृतावरोहस्य हयादुपानहौ विनेयुषस्तत्र बलद्विषस्तदा ।
१४०
१ पविः = वज्रं त्रायत इति पवित्रः = इन्द्रस्तस्य हस्तम् = इन्द्रहस्तं पण्डितः शुचिं = पवित्रम् अजानात्; किं०करं द्विधा सचामरम् । २ पीतवर्ण सहितम्, अम्भःप्रभोः :-वरुणस्य चामरमिव । ३इन्द्रस्य ।