SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४८ . शान्तिनाथचरित्रनियोगतस्ताः सुमनःपरम्पराः __ परागपूर्णा ववृषुर्विकस्वराः ॥१५॥ सुवर्णपद्मोदरचारचारुतां ततः पदे रेजतुरस्य विभ्रती। निवेशकल्याणपदं सुसंपदं सुवर्णसेवामिव धर्तुमुत्सुके ॥४६॥ महोत्सवेऽस्मिन्नसुरैः सुरैः समं तथैव मैत्री जनसंनिधेरभूत् । तयोः प्रवालैर्वनयोस्तथाम्बुजै रवापि मोदः सुमनस्तया यथा ॥१७॥ रुजाविरोधेतिकलिक्रिया मृते भियाऽभवद् निविषयार्हतः श्रिया । रसेन सेने अपि सख्यमीयतुः नियोडुकामे किमु बद्धवर्मणी ॥४॥ १ एकं वनम् उद्यानम् , द्वितीयं वनं-पानीयम् अनयोयो. रपि प्रवालैः पल्लवैः, तथा अम्बुजैः, मोदः हर्ष अवापि। २ रोग-वैर-इति-क्लेशानां क्रियेत्यर्थः। ३ निर्गतः विषयः प्रसारो यस्याः सा।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy