________________
१४८ . शान्तिनाथचरित्रनियोगतस्ताः सुमनःपरम्पराः __ परागपूर्णा ववृषुर्विकस्वराः ॥१५॥ सुवर्णपद्मोदरचारचारुतां
ततः पदे रेजतुरस्य विभ्रती। निवेशकल्याणपदं सुसंपदं
सुवर्णसेवामिव धर्तुमुत्सुके ॥४६॥ महोत्सवेऽस्मिन्नसुरैः सुरैः समं
तथैव मैत्री जनसंनिधेरभूत् । तयोः प्रवालैर्वनयोस्तथाम्बुजै
रवापि मोदः सुमनस्तया यथा ॥१७॥ रुजाविरोधेतिकलिक्रिया मृते
भियाऽभवद् निविषयार्हतः श्रिया । रसेन सेने अपि सख्यमीयतुः
नियोडुकामे किमु बद्धवर्मणी ॥४॥
१ एकं वनम् उद्यानम् , द्वितीयं वनं-पानीयम् अनयोयो. रपि प्रवालैः पल्लवैः, तथा अम्बुजैः, मोदः हर्ष अवापि। २ रोग-वैर-इति-क्लेशानां क्रियेत्यर्थः। ३ निर्गतः विषयः प्रसारो यस्याः सा।