SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ .. पञ्चमः सर्गः। १४८ विधाय मूर्ति कपटेन वामनी शनैश्चरन् यो त्रिपदीमदीधरत् । प्रसृत्वरां तां पुरुषोत्तमः परा___ मनेकपेऽधत्त गणेशपेशले ॥४९॥ त्रिविक्रमोरिष्टबलं पिनष्टि यः स्वयं बैलिध्वंसिविडम्बिनीमयम् । तनूं न धर्ता किमनूनतेजसा संचक्रपाणिश्च कृपाणिनां प्रभुः ॥५०॥ पुरा व्रते तीव्रतयैव केवलात् तपःकलाऽश्रान्तनितान्तशान्तधीः । उपेतपार्श्वश्चरणेन मौनिना मृषा चकारैष तृषां वृषार्चितः ॥५१॥ यतोऽतिदूरादपि ताप्यते वपु दृशो शोल्लासिदशापि नाप्यते । तमहतः संनिधिनाप्तसौहृदं , - १ कपटेन-विनयरूपेण वामनी नम्राम् । २ त्रिषु-सानादिषु विक्रमाबलं यस्य सः। ३ बलिध्वंसिनः कृष्णस्य विडम्बिनी जित्वरीम् । ४ चक्रण सहितः पाणिर्यस्य सः।५ तृषां-लोभम् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy