________________
.. पञ्चमः सर्गः। १४८ विधाय मूर्ति कपटेन वामनी
शनैश्चरन् यो त्रिपदीमदीधरत् । प्रसृत्वरां तां पुरुषोत्तमः परा___ मनेकपेऽधत्त गणेशपेशले ॥४९॥ त्रिविक्रमोरिष्टबलं पिनष्टि यः
स्वयं बैलिध्वंसिविडम्बिनीमयम् । तनूं न धर्ता किमनूनतेजसा
संचक्रपाणिश्च कृपाणिनां प्रभुः ॥५०॥ पुरा व्रते तीव्रतयैव केवलात्
तपःकलाऽश्रान्तनितान्तशान्तधीः । उपेतपार्श्वश्चरणेन मौनिना
मृषा चकारैष तृषां वृषार्चितः ॥५१॥ यतोऽतिदूरादपि ताप्यते वपु
दृशो शोल्लासिदशापि नाप्यते । तमहतः संनिधिनाप्तसौहृदं , - १ कपटेन-विनयरूपेण वामनी नम्राम् । २ त्रिषु-सानादिषु विक्रमाबलं यस्य सः। ३ बलिध्वंसिनः कृष्णस्य विडम्बिनी जित्वरीम् । ४ चक्रण सहितः पाणिर्यस्य सः।५ तृषां-लोभम् ।