________________
शान्तिनाथचरित्रे____ऽमृणाल ! शेषाहिभुवाऽन्वयायि यः ॥७६॥ इति स्वचित्ते स विभाव्य भव्यधीः
प्रभुर्मुमुक्षुर्भवतो ययौ वनम् । जनेन चक्रेण च भूतलस्पृशा___ऽमृणालशेषाहिभुवाऽन्वयायि यः॥ गच्छाधीश्वरहीरहीरविजया
नाये निकाये धियां भृत्यः श्रीविजयप्रभाख्यसुगुरोः
श्रीमत्तपाख्ये गणे। शिष्यः प्राज्ञमणेः कृपादिविजय
स्याशास्यमानाग्रणीश्चके वाचकनाममेघविजयः
१ मृणा=हिंसा पालं मिथ्या तद्रहितस्य कस्याप्यामन्त्रणं चक्रिणा कृतम् । २ शेषाहिभूर्यस्य तेन विष्णुना, पक्षे शेषवंश्येन विधुना=चन्द्रेण रामचन्द्रण, यद्वा, शेषाहिभुवा= पतञ्जलिना इत्यर्थः । ३ अनुयातः तत्तुल्यः सेवितः । ४ यः =तडागः । ५ अमृणालो-महाजनः, शेषःक्षत्रियादिः, अहिभू-वप्राधिकारी तेन, “अहिः स वृत्रे वगै स्यात्" इत्य. नेकार्थः। ६ नै० श्लो० १११ ।