SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रे____ऽमृणाल ! शेषाहिभुवाऽन्वयायि यः ॥७६॥ इति स्वचित्ते स विभाव्य भव्यधीः प्रभुर्मुमुक्षुर्भवतो ययौ वनम् । जनेन चक्रेण च भूतलस्पृशा___ऽमृणालशेषाहिभुवाऽन्वयायि यः॥ गच्छाधीश्वरहीरहीरविजया नाये निकाये धियां भृत्यः श्रीविजयप्रभाख्यसुगुरोः श्रीमत्तपाख्ये गणे। शिष्यः प्राज्ञमणेः कृपादिविजय स्याशास्यमानाग्रणीश्चके वाचकनाममेघविजयः १ मृणा=हिंसा पालं मिथ्या तद्रहितस्य कस्याप्यामन्त्रणं चक्रिणा कृतम् । २ शेषाहिभूर्यस्य तेन विष्णुना, पक्षे शेषवंश्येन विधुना=चन्द्रेण रामचन्द्रण, यद्वा, शेषाहिभुवा= पतञ्जलिना इत्यर्थः । ३ अनुयातः तत्तुल्यः सेवितः । ४ यः =तडागः । ५ अमृणालो-महाजनः, शेषःक्षत्रियादिः, अहिभू-वप्राधिकारी तेन, “अहिः स वृत्रे वगै स्यात्" इत्य. नेकार्थः। ६ नै० श्लो० १११ ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy