SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । विरोधभावाद् मलिनैस्तनुत्विषा विषादयोगादिव नाश्रितं कचित् ॥११०॥ भुवः स्वमातुर्विरहास हैः पुनरुपास्यमानं चरणेषु रेणुभिः । पतद्भिरेतत्सहनं चिकीर्षुभिः पदप्रणामे हि सतां प्रसन्नता ॥ १११ ॥ सुवर्णपर्याणमणीमयण्डजै विचित्ररूपैः परितोऽनुवेष्टितम् । स्यप्रकर्षाध्ययनार्थमागतै स्तदीयतार्क्ष्याभिधयऽधिभूधिया ॥ ११२ ॥ सपक्षभावात् प्रसरे सरेखतां दिदृक्षुभिर्मङ्क्षु रजःकणच्छलात् । पदप्रसक्तैः सततं समन्वितं जनस्य चेतोभिरिवाणिमाङ्कितैः ॥ ११३ ॥ चलाचलप्रोथतया महीभुजे निबोधयन्तं च सुगन्धिबोधने । १ .११ कृत्रिम पक्षिचित्ररूपैः । २ अधिभूः = खामी तार्यः तद्दु द्धया ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy