________________
द्वितीयः सर्गः ।
विरोधभावाद् मलिनैस्तनुत्विषा विषादयोगादिव नाश्रितं कचित् ॥११०॥ भुवः स्वमातुर्विरहास हैः पुनरुपास्यमानं चरणेषु रेणुभिः । पतद्भिरेतत्सहनं चिकीर्षुभिः
पदप्रणामे हि सतां प्रसन्नता ॥ १११ ॥ सुवर्णपर्याणमणीमयण्डजै
विचित्ररूपैः परितोऽनुवेष्टितम् ।
स्यप्रकर्षाध्ययनार्थमागतै
स्तदीयतार्क्ष्याभिधयऽधिभूधिया ॥ ११२ ॥
सपक्षभावात् प्रसरे सरेखतां
दिदृक्षुभिर्मङ्क्षु रजःकणच्छलात् ।
पदप्रसक्तैः सततं समन्वितं
जनस्य चेतोभिरिवाणिमाङ्कितैः ॥ ११३ ॥ चलाचलप्रोथतया महीभुजे
निबोधयन्तं च सुगन्धिबोधने ।
१
.११ कृत्रिम पक्षिचित्ररूपैः । २ अधिभूः = खामी तार्यः तद्दु
द्धया ।