SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ शान्तिनाचचरितचतुष्पदेभ्यः प्रणयेऽपि चाधिक - स्वमश्ववर्गे पुरुषे सुखावहम् ॥११४॥ रवेरवेक्ष्याश्वगणे गतेर्भिदः खवेगदर्यानिव वक्तुमुद्यतम् । तदीयशिक्षाविधये वियत्कृत क्रमं सिसृहुं त्वदसीयमान्द्यतः ॥११५॥ क सूरसूतानुजधीः क मे प्रभा घुनाथजस्येत्यभिधातुमुत्सुकम् । अलं गिरा वेद किलाऽयमाशयं महाशयश्चेति विमृश्य मौनिनम् ॥११६॥ विजेतुमुच्चैःश्रवसं हयं हरे भयादिवोचैध्रुवमुल्लसत्पदम् । १प्रणये रहे, च-पुनःसुगन्धिशाने स्वम् अात्मानम् अधिक राशे शापयन्तम् । २प्रत्यहं भिन्नभिन्नगतिभेदान् । ३अमीषां रविहयानाम् इदम् अदसीयं मान्य-मूर्खत्वं गतिमन्दतां वा । ४ गरुडः। ५ 'अश्वाः सूर्यादुत्पन्नाः' इति कविसमयः । ६ उच्चैःश्रवसं विजेतुमिव उल्लसत्पदम् उच्चैर्लसन्तौ पदो क्रमौ यस्य तम् । हरेः इन्द्रस्य मम सगोत्रिणः हयस्य गती मनः मा व्यरा. इतीदिति हेतोर्मोनमास्थितम् । मौनमिह संघरं निवर्तनं शनैश्चरत्वमाश्रितम् इति भयाद् ध्रुवम् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy