________________
द्वितीयः सर्गः ।'
न वैमनस्यं घटते सगोत्रिणः
स्वयं हयस्येति च मौनमास्थितम् ॥ ११७॥
महारथस्याध्वनि चक्रवर्तिनः
भु
परः प्रयाणश्रवणाददुदुवत् । अमंस्त तत्राशरणः शरण्यतामैरण्ययोगस्य निशां विशां दिशा ॥ ११८ ॥ हयं तमारुह्य जयं पुरस्थितं स मन्यमानः लैवमानमानसः ।
परानपेक्षोद्वहनाद् यशः सितं
प्रमोदकामोदधियाऽविशद् वनम् ॥ ११९ ॥
चमूचराणामतिचारुखेलनैः परस्परप्रेरणवादिसादिनाम् ।
रदावदातांशुमिषादनीदृशां
बभौ विभुस्तत् पिवतां यशोऽन्तरे ॥ १२० ॥
१ शत्रुः । २ अरण्यवासस्य तथा निशां = रात्रीणां शरण्यतां बुबुधे विशां= नराणां दिशा = मार्गेण । ३ प्रवमानं विस्तीर्यमाणं मानसं = मनो यस्य सः । ४ श्रामोदो = हर्षः परिमलो वा । ५ अमीदृशां द्विषां यशः पिवतां सादिनामन्तरे विभुर्बभौ ।