SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ।' न वैमनस्यं घटते सगोत्रिणः स्वयं हयस्येति च मौनमास्थितम् ॥ ११७॥ महारथस्याध्वनि चक्रवर्तिनः भु परः प्रयाणश्रवणाददुदुवत् । अमंस्त तत्राशरणः शरण्यतामैरण्ययोगस्य निशां विशां दिशा ॥ ११८ ॥ हयं तमारुह्य जयं पुरस्थितं स मन्यमानः लैवमानमानसः । परानपेक्षोद्वहनाद् यशः सितं प्रमोदकामोदधियाऽविशद् वनम् ॥ ११९ ॥ चमूचराणामतिचारुखेलनैः परस्परप्रेरणवादिसादिनाम् । रदावदातांशुमिषादनीदृशां बभौ विभुस्तत् पिवतां यशोऽन्तरे ॥ १२० ॥ १ शत्रुः । २ अरण्यवासस्य तथा निशां = रात्रीणां शरण्यतां बुबुधे विशां= नराणां दिशा = मार्गेण । ३ प्रवमानं विस्तीर्यमाणं मानसं = मनो यस्य सः । ४ श्रामोदो = हर्षः परिमलो वा । ५ अमीदृशां द्विषां यशः पिवतां सादिनामन्तरे विभुर्बभौ ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy