________________
शान्तिनाथचरितीददर्श तं सादिगणं समीरणे
विधाकृतस्पर्धनवर्धनं प्रभुः। प्रसृत्वरैर्वाजिबलैश्च सत्वरै___ हसन्तमन्तबलमवतां रवेः ॥१२१॥ सितत्विषश्चञ्चलतामुपेयुष
स्तुरङ्गरङ्गन्निवहस्य चास्यतः । श्रमात् पतफेनमिषादरेर्यशो
निपातनं मर्दनहेतु सोऽस्मरत् ॥१२२॥ विषूनतो वैरियशोऽधुनाऽधुनाद्
मिषेण पुच्छस्य च केसरस्य च । तदा तदाश्वस्य पदात् पदान्तर
स्पृशः समाश्वस्य जनानयं श्रमात् ॥१२३॥ प्रभोर्यशोऽपि प्रससार सर्वतः
क्षमातलं वाऽऽप्य नभस्तलं पुनः। १ आश्वस्य पुच्छस्य च-पुनः केसरस्य विधूनतः कम्पित. स्य मिषेण वैरियशोऽधुनात्-चकम्पे, अन्तर्णिगर्थः। किं कृत्वा, पदात्-स्थानात् पदान्तरस्थान् जनान् समाश्वस्य । अयं-चक्री। २ प्राप्य प्राप्य ।