SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ६ द्वितीयः सर्गः ॥ स्फुटं चलच्चामरयुग्मचिह्ननै 'भूव रूपं तदखण्डपिण्डितम् ॥ १२४ ॥ विनोदसिद्ध्यै स नुनोद सोदरं गरुत्मतः स्वं पुरतोऽश्वमाशुगम् । सितातपत्रोद्भवदंशुमण्डलै रनिद्दुवानं निजवाजिराजताम् ॥ १२५॥ अपि द्विजिह्वाभ्यवहार पौरुषे bra धिक्कारकरे गरुत्मति । हयेऽधिरूढश्च वसुन्धराधवः पराजयायैव स - दा - नवद्विषः ॥ १२६ ॥ स्फुटीकृता श्रीरमुनेन्द्रधन्वनो १५ मुखानुषक्तायतवल्गुवल्गया । हयेन तत् किं न स चक्रभृजिनः सहस्रनेत्राकृतिमान् भवेदहो ! ॥ १२७॥ १ " स्वरूपमादेशि तदीयमेव किम् " इति वा । २ तस्य यशसः संपूर्णपिण्डितम्, प्रतिस्थानमखण्डतायोगात् । ३ रुषां इव = क्रोधेनेव । ४ सदा सर्वदा अनवाः = जीर्णाः, नवा वा; स चक्री; दानवद्विषः = कृष्णस्य पराजयाय =भङ्गाय |
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy