________________
६
द्वितीयः सर्गः ॥
स्फुटं चलच्चामरयुग्मचिह्ननै
'भूव रूपं तदखण्डपिण्डितम् ॥ १२४ ॥ विनोदसिद्ध्यै स नुनोद सोदरं
गरुत्मतः स्वं पुरतोऽश्वमाशुगम् । सितातपत्रोद्भवदंशुमण्डलै
रनिद्दुवानं निजवाजिराजताम् ॥ १२५॥ अपि द्विजिह्वाभ्यवहार पौरुषे
bra धिक्कारकरे गरुत्मति । हयेऽधिरूढश्च वसुन्धराधवः पराजयायैव स - दा - नवद्विषः ॥ १२६ ॥ स्फुटीकृता श्रीरमुनेन्द्रधन्वनो
१५
मुखानुषक्तायतवल्गुवल्गया ।
हयेन तत् किं न स चक्रभृजिनः सहस्रनेत्राकृतिमान् भवेदहो ! ॥ १२७॥
१ " स्वरूपमादेशि तदीयमेव किम् " इति वा । २ तस्य यशसः संपूर्णपिण्डितम्, प्रतिस्थानमखण्डतायोगात् । ३ रुषां इव = क्रोधेनेव । ४ सदा सर्वदा अनवाः = जीर्णाः, नवा वा; स चक्री; दानवद्विषः = कृष्णस्य पराजयाय =भङ्गाय |