________________
प्रथमः सर्गः। विलोकयन्तीभिग्जनभावना
पुरस्सरं सर्वपदे स्मरोपमम् । न विस्मरत्वं समनीयत कचिद् __ मनस्विनीभिदृढरागिचेतसा ॥११॥ प्रसृत्वरे रेणुभरे वधूगणो __ बलादमुन्नेत्रनिमीलनेष्वपि । न्यवेशयचेतसि मा स्पृशन रजो
ङ्गजोऽयमेनं निधिवत्प्रियाशयात् ॥११५५॥ लभेत चेतः किल वैक्रियक्रियां
प्रियां वरं स्यात् समयेऽयमाशयः । अलम्भि माभिरमुष्य दर्शने
पुनः पुनः संगमनेऽप्यसंशयः ॥११६॥ भवेद् भवस्यानुभवः सुरात्मक
स्तदा वरं तत्तुषवन मानुषम् । यतो महीशस्य यशस्यदर्शने
१'मा स्पृशन्' इति शत्रन्तम्। अयं अङ्गजा कामः एनं रजःमा स्पृशन इति, अन्योऽप्यनजः चित्तानोत्तार्यते मस्पर्श शकया।