SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। विलोकयन्तीभिग्जनभावना पुरस्सरं सर्वपदे स्मरोपमम् । न विस्मरत्वं समनीयत कचिद् __ मनस्विनीभिदृढरागिचेतसा ॥११॥ प्रसृत्वरे रेणुभरे वधूगणो __ बलादमुन्नेत्रनिमीलनेष्वपि । न्यवेशयचेतसि मा स्पृशन रजो ङ्गजोऽयमेनं निधिवत्प्रियाशयात् ॥११५५॥ लभेत चेतः किल वैक्रियक्रियां प्रियां वरं स्यात् समयेऽयमाशयः । अलम्भि माभिरमुष्य दर्शने पुनः पुनः संगमनेऽप्यसंशयः ॥११६॥ भवेद् भवस्यानुभवः सुरात्मक स्तदा वरं तत्तुषवन मानुषम् । यतो महीशस्य यशस्यदर्शने १'मा स्पृशन्' इति शत्रन्तम्। अयं अङ्गजा कामः एनं रजःमा स्पृशन इति, अन्योऽप्यनजः चित्तानोत्तार्यते मस्पर्श शकया।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy