SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४४ . शान्तिनाथचरित्रे- ' . शकुन्तमेकान्तमनोविनोदनम् । स नैषधश्चानुदिनं सुधीरतो सुधीरतां वीक्ष्य विभोश्चमत्कृतः ॥३०॥ प्रभोस्तपःसंतपनाद् वशीभव अहौ न पाच ह्युसदां जनः सदा । प्रियावियोगाद् विधुरोऽपि निर्भर स्वमापुपूषुः परिचर्ययाऽऽयया ॥३१॥ प्रकृष्टषष्ठाष्टमपाक्षिकादिभि र्वने सयोगासनधर्मसेवनैः। निरीक्ष्य देवं ध्रुवमेव देवता ___ कुतूहलाक्रान्तमना मनागभूत् ॥३२॥ अवश्यभव्येष्वनवग्रहग्रहा नृणां मतिः कामति यत्क्रमानुगा। समूलमुन्मूलयितुं तदान्तरं प्रचक्रमे चक्रमयं द्विषां क्रमात् ॥३३॥ पटुः पुरस्कृत्य पुराकृताकृति १ यस्य-आन्तरद्विट्चक्रस्य क्रमानुगा नृणां मतिः कामति चलति ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy