________________
१४४ . शान्तिनाथचरित्रे- ' . शकुन्तमेकान्तमनोविनोदनम् । स नैषधश्चानुदिनं सुधीरतो
सुधीरतां वीक्ष्य विभोश्चमत्कृतः ॥३०॥ प्रभोस्तपःसंतपनाद् वशीभव
अहौ न पाच ह्युसदां जनः सदा । प्रियावियोगाद् विधुरोऽपि निर्भर
स्वमापुपूषुः परिचर्ययाऽऽयया ॥३१॥ प्रकृष्टषष्ठाष्टमपाक्षिकादिभि
र्वने सयोगासनधर्मसेवनैः। निरीक्ष्य देवं ध्रुवमेव देवता ___ कुतूहलाक्रान्तमना मनागभूत् ॥३२॥ अवश्यभव्येष्वनवग्रहग्रहा
नृणां मतिः कामति यत्क्रमानुगा। समूलमुन्मूलयितुं तदान्तरं
प्रचक्रमे चक्रमयं द्विषां क्रमात् ॥३३॥ पटुः पुरस्कृत्य पुराकृताकृति १ यस्य-आन्तरद्विट्चक्रस्य क्रमानुगा नृणां मतिः कामति
चलति ।