SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १४३ पञ्चमः सर्गः। सितच्छदं तं चरणानुरागिणं द्विपत्रितं पल्लवितं च बिभ्रतम् । विभोर्मनोऽन्तः स्मरमेव भावितुं सुरेण चक्रे बहधाऽऽयुधादरः ॥२६॥ कृताभियोगः स तु योगसंगमे प्रयोगदक्षेण तपोदिपेन यत् । स्मरार्जितं रागमहीरुहाङ्कुरं. बभञ्ज मूलादनुकूलया धिया ॥२७॥ विमोहलीलां मिथुनालिपालितां प्रदर्शयन् हंसमहामना मनः। शशाक नोच्चालयितुं विरागवान् मिषेण चञ्चोश्चरणद्वयस्य च ॥२८॥ महीमहेन्द्रस्तमवेक्ष्य स क्षणं सुरं प्रशान्तं बहुधोपसर्गतः। जगाम पुर्यां प्रभुचर्यया मुदं तूदा दधानः स्मृतिसावधानधीः ॥२९॥ अवर्णयत् तच्चरितं विचिन्तयन् १ निकषायमत्या।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy