________________
१४३
पञ्चमः सर्गः। सितच्छदं तं चरणानुरागिणं
द्विपत्रितं पल्लवितं च बिभ्रतम् । विभोर्मनोऽन्तः स्मरमेव भावितुं
सुरेण चक्रे बहधाऽऽयुधादरः ॥२६॥ कृताभियोगः स तु योगसंगमे
प्रयोगदक्षेण तपोदिपेन यत् । स्मरार्जितं रागमहीरुहाङ्कुरं.
बभञ्ज मूलादनुकूलया धिया ॥२७॥ विमोहलीलां मिथुनालिपालितां
प्रदर्शयन् हंसमहामना मनः। शशाक नोच्चालयितुं विरागवान्
मिषेण चञ्चोश्चरणद्वयस्य च ॥२८॥ महीमहेन्द्रस्तमवेक्ष्य स क्षणं
सुरं प्रशान्तं बहुधोपसर्गतः। जगाम पुर्यां प्रभुचर्यया मुदं
तूदा दधानः स्मृतिसावधानधीः ॥२९॥ अवर्णयत् तच्चरितं विचिन्तयन्
१ निकषायमत्या।