SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रे प्रभोर्विमुक्तेः पदमाश्रिताः सुरा अपूपुरनीप्सितमंद्विसेविनाम् । कदापि साक्षाद्भवनात् कदाचन गताः क्षणेनाऽस्फुटितेक्षणा ममम् ॥ ५२ ॥ सुताः कमाहूय चिराय चुङ्कृतै रिवाण्डजाः पक्षबलं तथागमम् । इहाश्रयन्तामिति शिक्षया क्रमाद् ययुर्विनेया गणिनां गणेशताम् ॥ ५३ ॥ विधौ विधेया मतयो विधेयका १७२ विधाय कम्प्राणि मुखानि कं प्रति । वृथा निरीक्षध्वमितस्ततः किमु ऋते न बोधात् संविधेः शिवाश्रयः ॥ ५४ ॥ गुरोर्निषेवा श्रुतदानपूजना जनाः । कुरुध्वं स्वगुरूदिताध्वना । १ क्षणॆन उत्सवेन, अप्रकटम् ईक्षणं दर्शनं येषां ते, ममं = ममत्वं गताः=प्राप्ताः । २ कम्=आत्मानम् आहूय=प्रसाद्य=अभ्यस्य=प्रत्यक्षीकृत्य । ३ अण्डजानां पक्षे श्रगमं वृक्षम् | ४ विधिः क्रिया तत्सहितं बोधं शानं विना न मुक्तिः ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy