SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ धष्ठः सर्गः । १६५ स्थिरा सुदृग्मानसनीरजालये शुचिः सपक्षा चरणानुरागिणी ॥२६॥ मुनेर्गृहस्थस्य च वार्हदागमः फलानि दत्ते त्रिदिवं शिवं ध्रुवम् । गतिस्तयोरेष, जनस्तमर्दयन् । रसेन हीनो भविता धनातपात् ॥२७॥ अहर्निशं सांतपनक्रियाविधौ प्रवृत्तिभार जैनरुचिं विना जनः । अधः पतेत् दुःखममुष्य बिभ्रत महो विधे ! त्वां करुणा रुणद्धि न ॥२८॥ मुहूर्त्तमात्रं भवनिन्दया दया दरेण संसाध्य धियाहतं मतम् । शुभं लभन्ते भविनो विनोदतः क्षणेन मुक्त्यम्बुजलोचनायुजः ॥२९॥ स्त्रियः श्रियो वा विरहासहा महा सखाः सखायः श्रवदश्रवो मम । १तयो-मुनिगृह-स्थयोः गतिः एष आगमः । २तम्-भागमम्, अर्दयन् त्रोटयन भिन्दन ।।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy