________________
[२]
यथास्थानं विनिवेशितः, क्वापि क्वापि चैक एव पादो द्वित्रिर्वाऽऽवर्त्य भिन्नाभिन्नार्थभङ्गीकेषु श्लोकेषूपनिर्वद्धः । एवं च संपूर्णस्य प्रथमसर्गस्य पादपूर्त्तिमधिकृत्य षट्सु सर्गेषु विभज्य ग्रन्थमेन समाप्तिमनयद् ग्रन्थकारः ।
प्रतिश्लोकमिह समस्यारूपेणोपात्तस्य नैषधीयपादस्य भेदेनोपलक्षणाय लध्वक्षरेषु मुद्रणं विहितम् । यद्यपि समस्यापादानामेषामत्रत्यानां निर्णय सागरीय नैषधीयपुस्तकस्थानां च परस्परं कचित्पाठभेदोऽपि दृश्यते, यथा नैषधीये "दिगङ्गनाङ्गावरणं रणाङ्गणे' ( श्लो० १२ ), श्रत्र च "दिशां गणस्यावरणं रणाङ्गणे" (स० १, श्लो० ४८ ); एवं नैषधीये "कुतः परं - ( श्लो० २४ ) अत्र तु " श्रतः परं ' - (स० १, श्लो० ६६ ) इत्यादि, तथाप्यत्रत्यानां केषाञ्चिद् भिन्नपाठानामुल्लेखस्तत्र नैषधीयपुस्तके क्वचिट्टीकायां कुत्रचिच्च टिप्पण्यां पाठान्तररूपेण कृतो लोचनगोचरीभवति, यथा "न शारदः पार्वणशर्वरीश्वरः " (स० १, श्लो
१ क्वचिच्च पादस्थानस्यापि व्यत्ययेन निबन्धोऽत्र विलोक्यते; यथा, नैषधीयस्य ( लो० ६१ ) द्वितीयपादोऽत्र (स० २ लो० ११९ ) तृतीय - पादरूपेण, नैषधीयस्य (झी० १०१) तृतीयपादोऽत्र (स० ४, श्लो० ३५ ) प्रथमपादात्मना, नैषधीयस्य ( लो० १०९ ) द्वितीय: पादोऽत्र ( स० ४, लो० ६६) तृतीयपादस्वरूपेण निबद्धः । २ दृश्यन्तां पृष्ठानि २९, ४०, १५३ । ३ क्वचित्समस्यापादरहितोऽपि लोको विलोक्यते, यथा स० २, लो० १०३ | 8 नैषधोयपुस्तके “न शारदः पार्विक शर्वरीश्वरः" (लो० २०) इति पार्वणशब्दस्य स्थाने पार्विक शब्दोऽपि, टीकायां तु सोऽपि निर्दिष्टः ।