Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust
Catalog link: https://jainqq.org/explore/032703/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीमद् भद्रबाहुस्वामिप्रणीता सभाष्या याकिनीमहत्तरासूनु श्री हरिभद्रसूरिप्रारब्ध - श्री वीराचार्यपूर्णीकृतवृत्तिका पिण्डनिर्युक्तिः अहो जिनेहि अभा अहो जिनेर्हि असावज्ञास अही जिमेहि असावजा अभी जिनेदि असावजा जिणेहि असावजा "अहो जिरोहि अभा 'अहो जिनेहि असाचला निगेहिं अक्षा अही जिनेहि असावा सी जिनेहिला अहो जिनेहि सावजा प्रेरका : संघशासनकौशल्याधार पूज्यपाद आचार्यदेव श्रीमद् विजय हि अस जयसुन्दरसूरीश्वराः Page #2 -------------------------------------------------------------------------- ________________ - संघ मग्ण HTT छे. ' t 1 | श्री नमिनाथ भगवान Page #3 -------------------------------------------------------------------------- ________________ 'गौतम-वीरनी याद अपावे... गुरु-शिष्यनी जोडी" पू. A. श्रीभुवनभानुसूरीश्वरजी म.सा. ' पू. A. श्री प्रेमसूरीश्वरजी म.सा. Page #4 -------------------------------------------------------------------------- ________________ "सितांतरिवार सुविशाल गच्छाधिपति प.pU.A.ba, विष्य ध्यधोषसूरी स्परजी म.सा. Page #5 -------------------------------------------------------------------------- ________________ संघशासनकौशल्याधार प.pU.A.bha. श्रीमद् विज्य ज्यसुंदरसूरीश्वरजी म.सा. Page #6 -------------------------------------------------------------------------- ________________ श्रीमद्भद्रबाहुस्वामिप्रणीता सभाष्या याकिनीमहत्तरासूनुश्रीहरिभद्रसूरिप्रारब्ध - श्रीवीराचार्यपूर्णीकृतवृत्तिका श्रीपिण्डनिर्युक्तिः * आशीर्वाददातारः सिद्धान्त दिवाकर पूज्य गच्छाधिपति आचार्य श्रीमद् विजय जयघोषसूरीश्वराः प्रकाशक दिव्यदर्शन ट्रस्ट कलिकुंड, धोका गुजरात * संशोधन-सम्पादनप्रेरकाः * संघशासनकौशल्याधार पूज्यपाद आचार्यदेव श्रीमद् विजय जयसुन्दरसूरीश्वराः Page #7 -------------------------------------------------------------------------- ________________ * अनुमति प्रदाता : गच्छा. प. पू. A. श्री जयघोषसूरीश्वरजी म. सा. * प्रेरक : pa0 pU0 A0 श्री जयसुंदरसूरीश्वरजी म. सा. * प्रकाशन वर्ष : श्री भुवनभानुसूरिजन्मशताब्दीवर्ष vi0 saM0 2067 * प्रति : 250 * मूल्यम् : रू.275/ * प्रकाशक .प्रकाशक : दिव्यदर्शन ट्रस्ट 39, कलिकुंड सोसायटी, मफलीपुर चार रस्ता, कलिकुंड, धोलका, (गुजरात.) दूरभाष : (02714) 225482 सर्वहक्क प्रकाशकाधीन * प्राप्तिस्थान : (1) प्रकाशक (2) श्रेयस्कर अंधेरी गुजराती जैन संघ 106, एस.वी. रोड, इर्ला ब्रीज, विलेपार्ले (पं.), मुंबई-400 066, दूरभाष : (022) 26712631 * आर्थिकसहयोग H स्व. नटवरलाल मनसुखलाल शाह (माटुंगा, मुंबई) * अक्षराङ्कन : श्री पार्श्व कोम्प्युटर्स 58, पटेल सोसायटी, जवाहर चोक, मणिनगर, अमदावाद-8. दूरभाष (079)25460295 Page #8 -------------------------------------------------------------------------- ________________ समर्पण सिद्धांत दिवाकर निर्मळपुण्यना स्वामी सुविशाल गच्छाधिपति. प.pU.A. श्रीमद् विजय जयघोषसूरीश्वरजीनां तथा भवोदधितारक वात्सल्यमूर्ति गुरूदेव प.pU.A.zrI जयसुंदरसूरीश्वरजीनां चरणकमळमां वणथाक्यां चरणो मारां नित तारी समीपे धाजो हैयानां प्रत्येक स्पंदने तारुं नाम रटाजो. Page #9 -------------------------------------------------------------------------- ________________ ( ( मानी नमाझा कककर सुकृत अनुमोदना... डांगरवा निवासी (हाल मुंबई-माटुंगा) स्व. नटवरलाल मनसुखलाल शाह स्व. मानवंतीबेन नटवरलाल शाह पुत्रः विनोदभाई, दिपकभाई पुत्रवधू गीताबेन, हेमाबेन पत्र कुंजल, भौमिक, दिव्यांग पौत्रवधू स्वेता, जीनला प्रपौत्री टीशा, उत्सा परिवारे * क आ ग्रन्थ प्रकाशननो संपूर्ण लाभ लीधेल छे. तेमनी आ श्रुतभक्तिनी अमे भूरी भूरी अनुमोदना करीए छीए. , मांस, म * * * म पाछा * - कुमारपाळ वि. शाह दिव्यदर्शन ट्रस्ट , * राजा - Page #10 -------------------------------------------------------------------------- ________________ प्रकाशकीय अपार अने अगाध एवा संसार समुद्रमां खपेला भव्यजीवो माटे अमोघ अने अप्रतिम एवा जिनशासननी उज्वळ पाट परंपरानी पुस्तकमां सोनेरी पानुं लखनारा संघहितचिंतक शासन प्रभावक अमारी संस्थाना प्रेरक प.पू आ श्रीमद् विजय भुवनभानुसूरीश्वरजीनी जन्मशताब्दी वर्ष एटले शताधिक ग्रंथोनुं प्रकाशन वर्ष. अमारी दिव्यदर्शन ट्रस्ट संस्था थकी अघावधि अनेक ग्रंथो प्रकाशित थया छे, परंतु आ वर्षे भुवनभानुसूरिजन्मशताब्दी निमित्ते अमारा संस्यारूपी दिवडामां कांईक नवलुं घी नंखायुं छे के जेना प्रभावे तेनो प्रकाश आ वर्षे नवलो रंग लाव्यो छे. आ अपूर्व प्रकाशमां आजे सटीक पिण्डनियुक्ति नामनुं तेज किरण ऊमेराता हैये अपार आनंद छे. आ संस्था द्वारा प्रकाशित थयेला अनेक ग्रंथो करता प्रस्तुत ग्रंथ कांईक विशेषताओथी सभर छे. सौ प्रथम आ ग्रंथनी प्रस्तुत टीका अघयावत् अमुद्रित तथा अप्रकाशित हती. तथा आ टीका बे महापुरूषना पवित्र हस्तथी आलेखित छे. स्थापनादोष सुधी 1444 ग्रंथना रचयिता याकिनीमहत्तरासूनु श्री हरिभद्रसूरिजीए लखेली छे अने अवशिष्ट अंश परम पूज्य श्री देदाचार्यजीना शिष्य 5.5 विद्वान श्री वीराचार्यजीए परिपूर्ण कर्यो छे. अद्यावधि एवी प्रचलित मान्यता चालती हती के याकिनीमहत्तरासून प.pU.A.zrI हरिभद्रसूरिजीनी प्रस्तुतग्रंथ उपर रचेली टीका कमनसीबे काळगर्तामां विलीन थई गई छे. परंतु आगमपिपासुओना परमपुण्योदये ते अमूल्य टीका मळी आवता तेनुं प्रकाशन करवा अमारी संस्थानो उत्साह आजे आकाशने आंबे छे. सिद्धांतदिवाकर निर्मळपुण्यनास्वामी सुविशाल गच्छाधिपति प.pU.A. श्रीम विजय जयघोषसूरिजीना कृपापात्र पट्टधर शिष्य सर्वतोमुखी प्रतिभासंपन्न संघशासनकौशल्याधार प.पू. A.zrImad विजय जयसुंदरसूरिजीना शिष्य मुनिराजे तेमना गुरूजीनी प्रेरणाथी आजथी 2 वर्ष पूर्वे पिण्डनियुक्ति उपर वीरगणिकृतवृत्तिनुं संशोधन संपादन चालु कर्युं हतुं. जे हालमां मुद्रणालयस्थ छे. ते काळ दरम्यान गतवर्षे जिनशासनना महान पुण्योदये तथा प.pU.A.zrImad विजय Page #11 -------------------------------------------------------------------------- ________________ प्रकाशकीय भुवनभानुसूरिजीनी दिव्य कृपाथी प्रस्तुत टका मळी आवता तेने सौ प्रथम प्रकाशित करवा तेमने पोताना शिष्यने जणाव्युं. तेथी आ प्रस्तुत टीकाने प्रधानता आपी ते ग्रंथनुं संपादन कार्य शीग्रपणे संपन्न कर्युं. अने आ अमूल्य ग्रंथना प्रकाशननी मंगल घडी आजे अम आंगणीये ऊभी छे. आ ग्रंथना प्रकाशननो संपूर्ण लाभ डांगरवा निवासी श्रेष्ठीवर्य श्री नटवरलाल मनसुखलाल शाह, विनोदभाई तथा दिपकभाई आदि परिवारे उदार दिले लीधो छे. तेमनी आ श्रुतभक्तिने हृदयथी अभिवादित करीए छीए. प्रान्त, आ ग्रंथना पठन-पाठन द्वारा वाचक मुमुक्षुवर्ण शीध्रातिशीध्र अमरपदना भोक्ता बने ए ज मंगल अभ्यर्थना. कुमारपाळ वि. शाह । दिव्यदर्शन द्रस्ट Page #12 -------------------------------------------------------------------------- ________________ श्री मुनिसुव्रतस्वामिने नमः श्री शंखेश्वर पार्श्वनाथाय नमः आसन्नोपकारी चरमतीर्थाधिपति श्री महावीरस्वामिने नमः - अनंतलब्लिनिधानाय श्री गौतमस्वामिने नमः श्री प्रेम-भुवनभानु-घोष-जयसुंदरसूरिसगुरूभ्यो नमः "अहो ! jiPhiM असावज वित्ती साहूण डेसिआ" (प्रस्तावना). ...भिक्षाटन करी आवेला श्रमण निरैन्यनी वात.... मध्याह्ननो समय... परसेवे रेबझेब भिक्षुक... कायोत्सर्गनी अचल अवस्थामां ऊभा ते मुनिवर... एक हाथमां परमपदनी सफरमां धर्मकायना आधार माटेनुं पाथेय... निष्पाप भिक्षायोगनी समाप्तिनो आनंद.. ते योगने सानुबंध करवा माटे स्वाध्याययोगनी आतुरता.. ते बे वच्चेनी भीनीपळोमां कृतज्ञताना एवरेस्ट पर आरूढ निर्चन्यना अहोभावथी आर्ट थई सरी पडेला परमतत्त्व भणी सजल वचनोग्गार- अहो ! केवी असावघ भिक्षावृत्ति प्रभुए बतावी." आ वचन आखा मलकमां मात्र निर्झन्य ज्ञातपुत्रना सुविशुद्ध अनुयायी श्रमण श्रमणीओ ज बोली शके ते निःसंदेह वात छे. कारण, विश्वमां एक मात्र जैनेन्द्रधर्म एवो छे के जेणे सर्वश्रेष्ठ उच्चतम कक्षानी आहारसंहिता अने भिक्षासंहिताने प्रकाशित करी छे. एवो उत्तम प्रकाश के जेना प्रतापे आजीविका चाले परंतु एमां एक पण जीवनो उपघात न थाय. आवुं सरस भिक्षासंहितानुं प्रतिपादन अनोखा जिनशान सिवाय बीजे क्यां मळे ?!!! साधु जीवन ते आज्ञाप्रधान जीवन छे. सर्वज्ञ अरिहंत परमात्मानी आज्ञानुं पालन ते ज श्रमणोनुं चालक बळ छे. तमामे तमाम आज्ञा पांच महाव्रत अने छठुं रात्रीभोजन विरमणव्रत रूपे मूलगुणोनां रक्षण अने मावजत माटे होय छे. अने ते मूलगुणो रूपी गगनचुंबी ईमारतना उपष्टभक एटले उत्तरगुणो. उत्तरगुणोमां शिरमोर कही शकाय एवो आचार जेनी खूब महत्ता शास्त्रकारोए वर्णवी छे ते छे बेंतालीश दोष वर्जित भिक्षाचर्या. भिक्षाचर्यामां थती अप्रमाणिक्ता अंते मूलगुणना नाश माटेनुं अनिच्छनीय नोंतरू बनी शके छे. माटे ज भिक्षामां डगलेने पगले दोषोनुं परिवर्जन करनार मुनिवरोनी न्यायविशारद महोपाध्याय श्रीमद्द यशोविजयजी महाराज साहेब पोताना साडा त्रणसो गाथानां स्तवनमां मुक्त कंठे प्रशंसा करता लखे छे के मूल उत्तर गुण संग्रह करता त्यजता भिक्षादोषो । पग पग व्रत दूषण परिहरता करता संयम पोषो रे । धन ते मुनिवरा रे । साधुनी निर्दोष भिक्षाचर्चा द्वारा अनेक जीवो उपर उपकार थाय छे. नीचा नयणे स्त्री संमुख जोया वगर भिक्षा ग्रहण करता साधुनो आ एक आचार ईलाचीकुमार जेवानुं जीवन परिवर्तन करावी शके तो तमामे तमाम निष्पाप आचारनी शी वात करवी ! 1. वयं च वित्तिं लब्भामो न य कोइ उवहम्मै । अहागडेसु रियंते पुप्फेसु भमरा जहा ॥ दशवै0 1/4 ॥ Page #13 -------------------------------------------------------------------------- ________________ प्रस्तावना भिक्षा संबंधी अनेक आचारो अने तेमां वर्जवा योग्य दोषोनुं निरूपण श्री आचारांग सूत्र, श्री सूत्रकृतांग सूत्र, श्री स्थानांग सूत्र, श्री व्याख्याप्रज्ञप्ति सूत्र, श्री प्रश्नव्याकरण वगेरे अंग साहित्यमां मळे छे. छेदसूत्रोमां श्री निशीथसूत्र, श्री बृहत्कल्पसूत्र वगेरेमां पण जोवा मळे छे. श्री दशवैकालीनुं प्रथम अने पांचमुं अध्ययन भिक्षाचर्या अंगे प्रकाश पाथरे छे तेमज श्री उत्तराध्ययन सूत्रमां प्रसंगवा उपदेश शैलीमां भिक्षाचर्यामां वर्जवा प्रायोग्य दोषोनो निर्देश कर्यो छे. आम अनेक आगम ग्रंथोमां भिक्षासंहितानुं निरूपण दृष्टिगोचर थाय छे. परंतु ते विकीर्ण पुष्पोनी जेम छूटुं छूटुं मळे छे. एक साथे संगृहीत थयेलुं मळतुं नथी. ज्यारे मार्मिक, शृंखलाबद्ध अने तलस्पर्शी निरूपण आ प्रस्तुत ग्रंथ 'पिंडनिर्युक्ति' मां जोवा मळे छे. आगम अने एनी व्याख्या साहित्यमां पिंडनिर्युक्तिनुं गौरववंतु स्थान छे. परम पूज्य भावप्रभसूरिजीए जैनधर्मवरस्तोत्रनी स्वोपक्षवृत्तिमां चार मूल सूत्रोनो उल्लेख कर्यो छे. जेमां पिंडनिर्युक्तिनुं पण स्थान छे. आना द्वारा पण आनी उपादेयता सुविदित थाय छे. ते चार मूल सूत्रो आ प्रमाणे छे. 1. श्री उत्तराध्ययन सूत्र 2. श्री आवश्यक सूत्र 3. श्री ओधनिर्युक्ति अने श्री पिंडनिर्युक्ति 4. श्री दशवैकालिक सूत्र. तेमज प्रस्तुत श्री पिंडनिर्युक्तिनी साक्षीओ अनेक ग्रंथोमां जोवा मळे छे. श्री आचारांग चूर्णिनी अंदर स्वकायशस्त्र परकायशस्त्र निरूपणना अवसरे स्वकायशस्त्र परकायास्त्रनुं सविस्तर निरूपण पिंडनिर्युक्तिमां जोवुं एवो निर्देश कर्यो छे. श्री निशीथचूर्णिकारे पण अनेक स्थळे पिंडनियुक्तिना संदर्भो अने उल्लेखो टांक्या छे अने अनेक स्थळे पिंडनिर्युक्ति प्रमाणे कहेवुं ए रीते निर्देश र्यो छे. आ रीते अनेक ग्रंथोमां प्रस्तुत पिंडनिर्युक्तिना उल्लेखो तथा संदर्भो जोवा मळे छे. आनाथी पण प्रस्तुत ग्रंथरत्ननी प्रमाणिकता वधुने वधु अलंकृत थाय छे अने तेनी व्यापिता सुपेरे जणाय आवे छे. पिंडनिर्युक्तिना सर्जनहार अंगे परम पूज्य वीरगणिजी तथा परम पूज्य मलयगिरिसूरिजी जेमणे पिंडनिर्युक्ति उपर विस्तृत विवेचन कर्युं छे तेओ पोतानी टीकामां जणावे छे के चतुर्दशपूर्वधर परम पूज्य श्री भद्रबाहुस्वामीए श्रीदशवैकालिक उपर निर्युक्ति रची 1. ...अथ उत्तराध्ययन-आवश्यक पिण्डनिर्युक्ति तथा ओघनिर्युक्ति - दशवैकालिक इति चत्वारि मूलसूत्राणि ॥ जैनधर्मवरस्तोत्र gA0 30 पृ. 94 ॥ 2. ...सत्थव वळा नहा पिंडनिईम् । AvA0 1/2/2/2 3. ... जहा गोवो पिंडनिज्जुत्तीए । ni0 cU0 भाग 4 pR0 67 ....सेसं पिंडनिज्जुत्तिअणुसारेण भाणियव्वं । ni0 cU0 भाग 4 pR0 191 4. इह हि जिनशासने चूलायुगकलितदशाध्ययनमानो दशकालिकाख्यः श्रुतस्कन्धोऽस्ति । तस्य च भद्रबाहुस्वामिसूरिणा निर्युक्तिरकारि । तत्र च पिण्डैषणाभिधपञ्चमाध्ययनस्य सत्का बृहद्ग्रन्थत्वात् पिण्डनिर्युक्तिरिति नाम दत्त्वेयं तेनैव पृथक्कृता । शेषा तु सा दशकालिकनिर्युक्तिर्जाता इति । ... इति वीर0 pR0 2 ॥ u.... तदेषा पिण्डनिर्युक्तिः कस्य सूत्रस्य प्रतिबद्धेति ?, उच्यते, इह दशाध्ययनपरिमाणश्चूलिकायुगलभूषितो दशवैकालिको नाम श्रुतस्कन्धः, तत्र च पञ्चममध्ययनं पिण्डैषणानामकं, दशवैकालिकस्य च निर्युक्तिश्चतुर्दशपूर्वविदा भद्रबाहुस्वामिना कृता, तत्र पिण्डैषणाभिधपञ्चमाध्ययननिर्युक्तिरतिप्रभूतग्रन्थत्वात् पृथक् शास्त्रान्तरमिव व्यवस्थापिता, तस्याश्च पिण्डनिर्युक्तिरिति नाम त... कृति मनय0 pR0 |II Page #14 -------------------------------------------------------------------------- ________________ प्रस्तावना तेमां पिंडेषणा नामक पांचमा अध्ययननी नियुक्ति घणी विशाळ थवाना कारणे तेने शास्त्रान्तररूपे प्रस्थान क्युं छे. जेनुं नाम "पिंडनिर्युक्ति" आ प्रमाणे आप्युं. - ज्यारे प्रस्तुत प्रकाशित टीकामां याकिनी महत्तरासूनु 1444 ग्रंथना रचयिता परम पूज्य श्री हरिभद्रसूरीश्वरजी म.सा. जणावे छे के दशवैकालिक नामनो श्रुतस्कंध छे. तेनुं पांचमुं अध्ययन पिंडेषणा छे. तेना उपक्रम वगेरे चार अनुयोगद्वार छे. तेमां नामनिष्पन्न निक्षेपमां पिंडेषणा' आ नामनुं अहीं निरूपण कराय छे. उपरोक्त त्रणे टीकाकारोनां मते एटलुं तो दीवा जेवुं स्पष्ट छे के आ पिंडनिर्युक्ति ए दशवैकालीनो पूरक ग्रंथ छे. अने आ ग्रंथना रचयिता चतुर्दश पूर्वधर युगप्रधान अंतिम श्रुतकेवली अनेक निर्युक्तिओनां सर्जनहार परम पूज्य श्री भद्रबाहुस्वामीजी छे. एमनुं जीवन कवन जैन समाजमां आबालगोपाल प्रख्यात छे माटे अहीं अमे तेनो विस्तार करता नथी. एक भ्रमणा छेल्ला केटलाक दायकाओथी आधुनिक पश्चिमी संशोधनकारोए जेनसमाजमां वहेती मूकी छे. जेनो मुख्य ईरादो जनमानसमां रहेली धर्मग्रंथो प्रत्येनी पवित्र श्रद्धा रूपी वृक्षोने समूळ उन्मेलन करी पोतानी मान्यताओना विषकंटकोनुं रोपण करवुं तेना सिवाय बीजुं कशुं नथी. ते कहेवाता पश्चिमी संशोधनकारोनुं मानवुं छे के जेनवाभयमां उपलब्ध थती नियुक्तिरूप व्याख्या साहित्यना शिल्पी चतुर्दशपूर्वधर श्री भद्रबाहुस्वामीजी नथी परंतु तेमना पछी थयेला द्वितीय भद्रबाहुस्वामी छे. (जेने एक पण श्वेतांबर ग्रन्थोनुं समर्थन नथी.) आ मान्यता पाछळ तेमनी mukhya be kuyuktio e che ke - pU.A.zrI भद्रबाहुस्वामी द्वारा रचित नियुक्तिओमां एमना स्वर्गगमन पछीनी केटलीक घटनाओनुं वर्णन maLe che. to te कई रीते संभवे, माटे कोईक बीजा भद्रबाहुस्वामी आ निर्युक्तिओना रचयिता हशे. वळी बीजी युक्ति ए छे के पंचसिद्धानिका नामक ग्रन्य, जेनी रचनानो संवत् तेओना मुजब मळे छे, तेना रचयिता प.पू. श्री भद्रबाहुस्वामीजीना सगा भाई वराहमिहिर छे. ते ग्रन्थ जे संवतुमां रचायो छे ते अंतिम श्रतकेवलीना विच्छेद पछीनी छे. आ अंगे मारे तेओने एटलो ज विचार आपवो छे के पंचसिद्धातिका नामना ग्रन्थना आधारे द्वितीय भद्रबाहुस्वामीनी कल्पना करो छो एना बदले कोईक द्वितीय वराहमिहिरनी कल्पना करवामां शुं दोष छे मात्र कल्पनाना घोडा ज दोडावाना छे ने ! अनेक गीतार्थ संविग्न तपूत बुद्धि अने प्रतिभाना स्वामी महापुरूषो शास्त्रोमां निर्युक्तिओना सर्जनहार तरीके चतुर्दशपूर्वधर परम पूज्य श्री भद्रबाहुस्वामीने बिरदावे छे ते महापुरूषोनी मार्गनुसारी बुद्धिनी सामे आपणा जेवा वामन मोहग्रस्तबुद्धिना धणीनी शी विसात ! नियुक्तिना रचयिता चतुर्दश पूर्वधर प.पू. श्री भद्रबाहुस्वामी छे तेने सूचवता पाठो आ प्रमाणे 1. इह प्रवचने दशकालिकाख्यः श्रुतस्कन्धोऽस्ति । तत्राऽपि पिण्डैषणाऽऽख्यं पञ्चममध्ययनम् । तस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, उपक्रमादीनि । तत्राऽपि नामनिष्पन्ने निक्षेपे ऽपिण्डैषणेऽति नाम, तदिह निरूप्यते इत्ययं प्रस्तावः । इति ह्रिभ्द्र्सूरि॥ Page #15 -------------------------------------------------------------------------- ________________ प्रस्तावना 1. "अनुयोगदायिनः - सुधर्मस्वामिप्रभृतयः यावदस्य भगवतो नियुक्तिकारस्य भद्रबाहुस्वामिनश्च तुर्दशपूर्वधरस्याचार्योऽतस्तान् स्र्वानिति॥ AcA0 ni0 1 pR04 2. "गुणाधिकस्य वंदनं कर्त्तव्यं न त्वधमस्य, यत उक्तम् - 'गुणाहिए vNdnnyN'| भद्रबाहुस्वामिनश्चतुर्दश पूर्वधरत्वाद् दशपूर्वधरादीनां च न्यूनत्वात् किं तेषां नमस्कारमसौ करोति ? इति । अत्रोच्यते गुणाधिका एव ते, अव्यवच्छित्तिगुणाधिक्यात्, अतो न दोष इति ॥ ओघ0 ni0 pR03 3. "इह चरणकरणक्रियाकलापतरुमूलकल्पं सामायिकादिषडध्ययनात्मकश्रुतस्कन्धरूपमावश्यकं तावद र्थतस्तीर्थकरैः सूत्रतस्तु गणधरैर्विरचितम् । अस्य चातीव गम्भीरार्थतां सकलसाधु-श्रावकवर्गस्य नित्योपयोगितां च विज्ञाय चतुर्दशपूर्वधरेण श्रीमद्भद्रबाहुनैतद्व्याख्यानरूपा 'आभिणिबोहियनाणं.' इत्यादिप्रसिद्धग्रन्थरूपा नियुक्तिः कृता । " विशे0A0bhA0 मलधारिहेमचन्द्रसूरिकृत टीका pR01 4. "साधूनामनुग्रहाय चतुर्दशपूर्वधरेण भगवता भद्रबाहुस्वामिना कल्पसूत्रं व्यवहारसूत्रं चाकारि, उभयोरपि च सूत्रस्पर्शिकनियुक्तिः ॥ " bR0ka0 पीठिका pR02 "इह श्रीमदावश्यकादिसिद्धान्तप्रतिबद्धनियुक्तिशास्त्रसंसूत्रणसूत्रधारः... श्रीभद्रबाहुस्वामी... कल्पनामधेयमध्ययनं नियुक्तियुक्तं निर्मूद्ध्वान्|" bR0 ka0 पीठिका श्रीक्षेमकीर्तिसूरिकृतटीका pR0177 प्रश्न रह्यो तेमना पछीनी घटनाओनो. तेनो एक उत्तर ए छे के केटलाक युगोथी नियुक्तिनी गाथाओ अने भाष्यनी गाथाओनुं संमिश्रण थई गयुं छे. जेना कारणे नियुक्तिकारना काळ पछीनी घटनाओने सूचवती गाथाओ कदाच भाष्यनी होय परंतु काळ क्रमे नियुक्ति अने भाष्यगाथाओनुं संमिश्रण थवाने लीधे अने पृथक्करण दुर्बोध होवाथी नियुक्तिकारकृत गाथा तरिके प्रसिद्ध पामी गई होय. जेथी उपरोक्त भ्रम संभवी शके छे. वळी भाष्यगाथाओ अने नियुक्तिगाथाओनुं एकीकरण थई गयुं छे. ए वात प.पू.मलयगिरिसूरि म.सा. बृहत्कल्पनी टीकामां जणावेली छे. बीजी युकित ए छे के प.pU.A.zrI भद्रबाहुस्वामी श्रुतकेवली हता माटे तेओ भविष्यकालीन घटनाओ जाणी शके छे. आ विषयमां श्री उत्तराध्ययनसूत्र उपर श्री वादिवेताल शांतिसूरिजी द्वारा रचायेली पाईय टीकामां लख्युं छे के - "केटलाक उदाहरणो निर्युक्तिकालनी उत्तरमां थयेला छे एटला मात्रथी शंका न करवी के नियुक्तिकार कोई अन्य छे कारण के चतुर्दश पूर्वधर श्रुतकेवली त्रणे कालना वस्तुविषयने juve che." kutarka premIonA गळे ना उतरे एवी आ वात श्रद्धाळु मार्गानुसारीओने माटे खूब मननीय छे. अने बुद्धिमां रहेली कुयुक्तिनी कबजीयातने दूर करवा माटे रसायण (रेचक) तुल्य छे. उपरोक्त ग्रन्यकारोना वचनथी सुस्पष्ट थई जाय छे के नियुक्तिना रचयिता चतुर्दश पूर्वधर प.पू.श्री भद्रबाहुस्वामीजी हता. ज्यारे नियुक्तिना रचयिता चतुर्दश पूर्वधर भद्रबाहुस्वामीजी नथी परंतु द्वितीय 1. "ततः सुखग्रहण-धारणाय भाष्यकारो भाष्यं कृतवान्, तच्च सूत्रस्पर्शिकनियुक्त्यनुगतमिति सूत्रस्पर्शिकनियुक्तिः भाष्यं चैको ग्रन्थो जातः । " bR0 ka0 bhA0 पीठिका pR02 2. "न च केषाञ्चिदिहोदाहरणानां नियुक्तिकालादर्वाक्कालभाविता इत्यन्योक्तत्वमाशङ्कनीयम्, स हि bhagavA~zcaturdazapUrvavit श्रुतकेवली कालत्रयविषयं वस्तु पश्यत्येवेति कथमन्यकृतत्वाशङ्का ? इति । " उत्तरा0 शान्तिसूरिकृत पाइयटीका pR0139 Page #16 -------------------------------------------------------------------------- ________________ प्रस्तावना * कोईक भद्रबाहुस्वामी छे एवा स्पष्ट उल्लेखो अघयावत् कोई पण मळता नथी. ज नियति उपर प्रस्तुत पिंडनिर्युक्ति ग्रन्य साधुओए पोतानो भिक्षायोग कई रीते चा रिन्य साधवो तद् अंगे पर्याप्त सामग्री पूरी पाडे छे. जोके आ पवित्र ग्रन्थनी रेली अत्यंत संक्षिप्त अने सांकेतिक छे. तेथी वर्तमाननी श्रमण संस्थाने मात्र निर्युक्तिना आधारे अर्थबोध करवो खूब ज कठिन छे. तेना अर्थगांभीर्यने समजवा माटे व्याख्या साहित्य अत्यंत आवश्यक अने सहायक बनी रहे छे. केटलाक संप्रदाय टीकाकारोने अप्रमाणभूत मानी तेमना द्वारा रचायेली टीकाओने प्रमाणभूत मानता नथी छतां ते नियुक्तिना एपर्याथने समजवा माटे तेनो ज उपयोग पूरता प्रमाणमां करे छे. आ प्रवृत्ति जोई महोपाध्याय प.पू. यशोविजयजी म.सा.नी पंक्ति याद आवे छे - वृत्ति प्रमुख जोई करी भाखे आगम आप जिनजी तेह ज मूढा ओलवे जिम कुपुत्र निज बाप जिनजी... प्रस्तुत पिंडनिर्युक्ति उपर अमारी जाण मुजब कुल पांच व्याख्याओ मळ छे. (1) पिंडनिर्युक्ति लघुवृत्ति :- (प्रथम व्याख्या अंगे अमे पछी लखीशुं.) (2) श्री वीरगणित शिष्यहिता टीका :- आ टीकाना रचयिता प.पू. श्री वीरगणि छे. तेमने आ टीका 1160 मां रची छे. ते प्रायः 7671 श्लोकप्रमाण छे. आ टीकामां मूलना प्रत्येक शब्दोनी व्याख्या करवामां आवी छे. आ टीका विस्तारवाळी छे अने मूळनो यर्थाथ बोध करावामां खूब ज सहायक नीवडे एवी छे. प.pU.A.zrI मलयगिरिसूरिजी कृत वृत्ति. (जेनी रचना संवत् मळतो नथी) अने प.पू.श्री वीरगणिजी कृत शिष्यहिता वृत्ति बन्नेनो तुलनात्मक परिशीलन करवामां आवे तो ख्याल आवे एवो छे के 5.पू हरिभद्रसूरिकृत टीका अने उपरोक्त शिष्यहिता वृत्ति बन्नेने पोतानी समक्ष राखी वृत्ति बनावी हशे. आ शिष्यहिता टीका अघयावत् अप्रकाशित हती. ते हालमां मुद्रणालय आधीन छे जेने टूंक समयमां प्रकाशित करवानी अमारी भावना छे. (3) A.malayagirikRta टीका :- आ टीका हालमां श्रमणसंस्थामां बहुलतया वंचाय छे. जेनी शैली खूब सरळ छे. आ टीका प्रायः 7000 थी अधिक श्लोकप्रमाण छे. आ टीकानी रचनानो संवत् मळतो नथी. (4) पिंडनिर्युक्ति अवचूरि :- पिंडनियुक्ति उपर क्षमारत्नसूरिकृत अवसूरि आजे मळे छे. आमां संक्षेपमां व्याख्या करी छे. ते मोटा भागे मलयगिरिकृत टीकाना आधारे बनावेली छे. (5) पिंडनिर्युक्ति दीपिका - पिंडनिर्युक्ति उपर माणिज्यशखसूरिकृत दीपिका मळे छे. तेमां प्रायः शरूआतनी 100 गाथाओनी व्याख्या मळे छे. वच्चेनी गाथाओनी व्याख्या मळती नथी. दायकदोषथी फरीथी व्याख्यानो प्रारंभ थाय छे. प्रथम व्याख्या अंगे हवे नवीन हकीक्त रजु करीए छीए- 1. पिंडनिर्युक्ति लघुवृत्ति :- प्रस्तुत टीका जे आमां प्रकाशित करवामां आवी छे ते बृहटिप्पनिका जिनरत्नकोष वगेरे ना आधारे लघुवृत्ति तरिके प्रसिद्ध छे. आ टीका बे महापुरूषो द्वारा आलेखायेली छे. तेमां प्रथम स्थापनादोष सुधी याकिनीमहत्तरासूनुं 1444 ग्रन्थना निर्माता परम पूज्य A.zrImad हरिभद्रसूरि म.सा. द्वारा रचायेली छे जे अद्यावधि अप्रकाशित -अप्रसिद्ध - प्रथमवार प्रवेशी रहेली छे. अने अवशिष्ट Page #17 -------------------------------------------------------------------------- ________________ प्रस्तावना अंश श्री देदाचार्यना शिष्य श्री वीराचार्यजीए पूर्ण करेलो छे. प्रस्तुत टीका प्रायः 250 श्लोक प्रमाण छे. जेमांथी 13pa3 श्लोक प्रमाण टीका श्री हरिभद्रसूरिजीनी छे बाकीनी श्री विराचार्यजी कृत छे. प.पूआ.श्री हरिभद्रसूरि म.साहेबे पिंडनिर्युक्ति उपर टीका रचेली छे आ वात श्रमणसंस्थामां सुविदित हती, परंतु आ ग्रन्थरत्न काळनी विषम गर्तामां क्यां विलिन थई गयो ए एक शोधनो विषय हतो. परमात्मानी असीम कृपाथी अने प.पू. A.zrI भुवनभानुसूरि म.सा.ना दिव्य अनुग्रहथी आजे ते ग्रन्थरत्न मळी आवता जैन श्रमणसंघ आनंदना हिल्लोळे चडशे एमां कोई शंकाने स्थान नथी. ' प्रस्तुत स्थापनाकोष सुधीनी टीकाना शिल्पी याकिनी महत्तासून 1444 ग्रन्थना सर्जनहार प.पू. A.zrImad विजय हरिभद्रसूरिजी छे तेने सिद्ध करती पंक्ति शास्त्र संदर्भो आ मुजब छे - सौ प्रथम उपर बताव्या मुजब पिंडनियुक्ति उपर 1160 मां रचायेली श्री वीरगणिजीनी टीका मळे छे तेना प्रारंभिक श्लोकोमां आवो उल्लेख मळे छे के "पंचाशकादि शास्त्र समुदायना रचयिता एवा आचार्य श्री हरिभद्रसूरि म.साहेबे पिंडनियुक्ति उपर विवृति रचवानो आरंभ करेलो. ते महापुरूषे स्थापनादोष सुधीनी विवृत्ति लखी अने त्यारबाद ते दिवंगत थया. बाकीनी कोईक वीराचार्ये समाप्त करी. तेमां 'रूमां सुगमां था' एम विचारी केटलीक गाथाओनुं व्याख्यान कर्युं नथी..." - उपरोक्त पाठ द्वारा सिद्ध थाय छे के आ प्रस्तुत टीका प.पू. A.zrI हरिभद्रसूरि म. साहेबे रचेली छे. वीरगणिकृत शिष्यहिता टीका अने प्रस्तुत प्रकाशित टीका बन्नेने समक्ष राखी वांचो तो स्पष्ट पणे ख्याल आवे तेम छे के श्री वीरगणिजीए पोतानी टीका बनावा माटे प्रस्तुत टीकानो बहुधा आधार लीधो छे. बीजी वात स्थापनादोषथी मांडीने अवशिष्ट अंशनी टीका लखता पूर्वे प्रारंभिक मांगलिक श्लोक पछी लखे छे के "साधुपिंडनिर्युक्तिनी हरिभद्रसूरि विरचित टीकाना शेषभागने वीराचार्य पोते यथाशक्ति स्पष्ट करे छे." आनाथी पण स्पष्ट थाय छे के स्थापनादोष सुधीनी व्याख्याना रचयिता श्री हरिभद्रसूरि छे. प.पू, मलयगिरिसूरि म.साहेबे पोतानी पिंडनियुक्ति उपर टीकामां अनेक स्थळोमां प्रस्तुत टीकाना अंशो वृद्धसम्प्रदाय, वृद्धव्याख्या, मूलटीका वगेरेनां नामे रजू कर्या छे. अने आ वृद्ध व्याख्या वगेरे तरिकेना उल्लेखो स्थापनादोष सुधी ज मळे छे तेमने पण आ ज टीकानो उपयोग कर्यो हशे एवुं अनुमान थई शके छे. 1. पञ्चाशकादिशास्त्रव्यूहप्रविधायका विवृतिमस्याः । आरेभिरे विधातुं पूर्व हरिभद्रसूरिवराः ॥ 7 ॥ ते स्थापनाख्यदोषं यावद्विवृतिं विधाय दिवमगमत् । तदुपरितनी तु कैश्चिद्वीराचार्यः समाप्येषा ॥ 8 ॥ तत्रामीभिरमुष्याः सुगमा गाथा इमा इति विभाव्य । काश्चिन्न व्याख्याता या विवृतास्ता अपि स्तोकम् ॥ 9 ॥ ताः सम्प्रति मन्दधियां दुर्बोधा इति मया समस्तानां । तासां व्यक्तव्याख्याहेतोः क्रियते प्रयासोऽयम् ॥ 10 ॥ इति वीर0 2. हरिभद्रसूरिविरचितटीकायाः साधुपिण्डनिर्युक्तेः । स्पष्टं व्यधत्त शेषं वीराचार्यो यथाशक्त्या ॥ 2 ॥ 3. प्रवचनादिपदसप्तके पुनरेवं पूर्वाचार्यव्याख्या प्रवचनलिङ्गः... / मलय0 pR055 उक्तं च मूलटीकायां चरणात्मविघाते... हेतोरर्थकत्वादिति । मलय0 pR042 अत्र चायं वृद्धसम्प्रदायः - सङ्कल्पितासु दत्तिषु... कल्प्यमवसेयम् । मलय0 vR0 pR077 यत उक्तं मूलटीकायां - 'अत्र चायं विधिः- संदिस्संतं जो सुणै... दोषाभावादिति । मलय0 pR081| Page #18 -------------------------------------------------------------------------- ________________ प्रस्तावना श्री दशवैकालिक सूत्रना पांचमा अध्ययनमां 239 मी निर्युक्तिनी टीकामां टीकाकार श्री हरिभद्रसूरि म.सा. पोते कहे छे के "मारा वडे पिंडनियुक्तिनुं व्याख्यान करायेलुं छे एटले अहीं एनु व्याख्यान करातुं नथी.'' आटलाथी सुस्पष्ट थई जाय छे के प.पू. यानिईमहत्तरासन श्री हरिभद्रसूरिजी ए पिंडनियुक्ति उपर टीका लखी छे. रे एक विमर्श एक बाजु प.पू. श्री वीरगणिजी पोतानी पिंडनिर्युक्ति उपर रचेली शिष्यहिता नामनी टीकामां लखे छे के प.pU.A.zrI हरिभद्रसूरि म.साहेबे स्थापनादोष सुधीनी निवृति रची पछी दिवंगत थया. ज्यारे बीजी बाजु श्री हरिभद्रसूरिजी पोतानी दशवैकालिकनी टीकामां जणावे छे के मारा वडे पिंडनिर्युक्तिनी व्याख्या करायेली che to वास्तविक्ता शुं हशे ? शुं श्री हरिभद्रसूरि म.साहेबे स्थापनादोष सुधी ज वृत्ति रची हशे के संपूर्ण पिंडनियुक्ति उपर, ते एक शोधनो विषय छे. - आना विषे नीचे मुजबनी क्ल्पना थई शके छे के प.पू.श्री हरिभद्रसूरि म.साहेबे पिंडनिर्युक्ति उपर संपूर्ण वृत्ति लखी हशे परंतु बनवा जोगे कोईक कारणोसर देद्दाचार्यजीना शिष्य वीराचार्यजीना काळमां स्थापनादोषनी पहेली गाथा सुधीनी ज वृत्तिवाळी हस्तप्रतो मळती हशे. तेथी बाळ जीवो पर उपकार करवा श्री वीराचार्यजीए अवशिष्ट अंश पूर्ण कर्यो हशे. त्यार पछीना काळमां तेवी हस्तप्रतो ज भंडारमां उपलब्ध थती होवाथी प.पू. श्री वीरगणिजीना काळमां एवी मान्यता चालती हशे के प.पू. श्री हरिभद्रसूरि म.सा. जेवा प्रकांड विद्वान आ रीते कोई ग्रंथ अधूरो छोडे नहि. तेथी संभवित छे के तेमना जीवनना छेल्लां दिवसोमां प्रस्तुत ग्रन्थनी वृत्ति रचवानो प्रारंभ कर्यो होय अने स्थापनादोष सुधीनी वृत्ति लखाई त्यां ते दिवंगत थया हशे. तेथी तेमने पोतानी वृत्तिमां प्रारंभिक श्लोकोमां आवो उल्लेख कर्यो हशे. जो के प्रस्तुत टीकानी शैली जोता अने विचारता अमने एवुं लागे छे के प.पू.श्री हरिभद्रसूरि म.सा.नो आ प्रारंभिक ग्रंथ होवो जोईए कारण के आ प्रस्तुत श्री हरिभद्रसूरि रचित वृत्ति यावत् चूर्णि स्वरूप होय एवुं लागे छे. चूर्णनी शैलीना जे लक्षणो संस्कृत-प्राकृतनुं मिश्रण, तथा एकार्यक शब्दो बताववा वगेरे आमां जोवा मळे छे. तथा अत्यंत संक्षिस छे. चूर्णिओनी रचनानो अंतिमकाळ अने श्री हरिभद्रसूरि म.सा.नो शरूआतनो samaya te be vacce bahu अंतर नथी. तेथी संभवी शके के त्यारे तेमनी टीकामां आ रीते चूर्णिनी छांट होय. आ अमारूं अनुमान छे परंतु विद्वान वाचकवर्गने विनंती छे के पोतानी मार्गानुसारी प्रज्ञा द्वारा आनो निर्णय करे. स्थापनादोष पछीनी वृत्तिना रचयिता श्री वीराचार्यजीना ईतिहास अंगे पर्याप्त सामग्री मळती नथी परंतु पोतानी वृत्तिना प्रारंभिक श्लोकमां पोताने देद्दाचार्यना शिष्य तरीके ओळखावे छे. तेमने 1. भावस्सुवगारित्ता एत्थं दव्वेसणाइ अहिगारो । तीइ पुण अत्थजुत्ती वत्तव्वा पिंडनिज्जुती ॥ 239 ॥ टीका - प्रकृतयोजनामाह - 'भावस्य' ज्ञानोपकारित्वाद्... वक्तव्या पिण्डनिर्युक्तिरिति गाथार्थः । सा च पृथक्था मया व्याख्यातैवेति नेह व्याख्यायते । दशवै0 5 / 1 ni0 239 हरिभद्रसूरिकृतटीका ॥ 2. प्रणिपत्य जिनवरेन्द्रं वीरं वागीश्वरीं च सर्व्वीयाम् । देद्दाचार्य्यं च गुरुं निष्पादितशिष्यसङ्घातम् ॥ 1 ॥ Page #19 -------------------------------------------------------------------------- ________________ 10 प्रस्तावना अवशिष्ट अंशनी टीका क्यां अने प.पू.हरिभद्रसूरि म.सा. पछी केटलां अंतरे लखी एनो कोई उल्लेख र्यो नथी. आ संपूर्ण ग्रन्थ साधुनी भिक्षाचर्यामां संभवता पण टाळवा जेवा दोषो उपर प्रकाश पाथरतो मौलिक ग्रन्थ छे. आ ग्रन्थमां आवतां विषयोनो निर्देश विस्तारथी अनुक्रममां अमे बतावी दीधो छे. तेथी अहीं अमे विशेष लखता नथी, स्थानाशून्यार्थी कांईक जणावीए छीए. आ प्रस्तुत ग्रन्थ आठ अर्थाधिकारमां वहेंचायेलो छे. आ आठ अर्थाधिकारनो प्रारंभ करता पहेला निर्युक्तिकारे विस्तारथी सचित्तपिंड अचित्तपिंड अने मिश्रपिंडनुं तलस्पर्शी निरूपण कर्युं छे. अने त्यार पछी आठ अधिकारनुं निरूपण प्रारंभ करे छे. तेमां प्रथम अने द्वितीय उद्गम अने उत्पादना अर्थाधिकारमां आधाकर्म वगेरे सोळ उद्गमदोषोनुं अने धात्री वगेरे सोळ उत्पादनादोषोनुं प्रतिपादन करवामां आव्युं छे. त्रीजा एषणा अर्थाधिकारमां शंक्तिदि दश दोषोनुं सरस विवेचन करेलुं छे अने छेल्ला पांच अर्थाधिकारमां मांडलीना पांच दोष तरीके प्रसिद्ध एवा संयोजना, प्रमाण, ईंगाल, धूम अने कारण एनुं सचोट निरूपण करेलुं छे. प्रान्त, आ ग्रन्थना अध्ययनद्वारा श्रमण-श्रमणीओ निर्दोष भिक्षाचर्यामां उद्यमशील बनी शाश्वत अणाहारी पठना भोक्ता बने एवी अभिलाषा साथे, जिनाज्ञाविरुद्ध लखायुं होय तो अन्तःकरणपूर्वक मिच्छामिदुक्कडं विषय वस्तु II, फा.वद 10, 2053 संघशासनकौशल्याधार गुरूदेव प.पू.श्रीमद् विजय जयसुंदरसूरीश्वरजीनो चरण चंचरिक शिष्य Page #20 -------------------------------------------------------------------------- ________________ संपादकीय संपादन पद्धति प्रस्तुत पिंडनिर्युक्तिनी टीका अघयावत् अप्रगट अने अप्रकाशित हती. तेथी अंगे प्रस्तुत ग्रन्थनां संपादन माटे अनेक हस्तप्रतोनो अमे उपयोग कर्यो छे. प्रस्तुत टीकानां संशोधन अने संपादनमां बहुधा अमे पूर्वेना महात्मानी पद्धतिने ज अपनावी छे. तेम छतां, तेमां जे कंई थोडी घणी विशेषताओ छे ते अमे दर्शावीए छीए. वाचकवर्गने वांचनमां सुगमता पडे ते माटे ज्यां टीकाकार मूळना शब्दोने लई ते शब्दोनो अर्थ करता होय त्यां ते मूळनो शब्द अने टीकाकार द्वारा बनावायेल तेना अर्थ वच्चे '=' आवी निशानी वापरी छे. तेम ज मूळ नियुक्तिना शब्दो जे टीकामां टीकाकारे लीधेला छे तेने जुदा तारववा माटे अने आ मूळनो शब्द छे ए स्पष्टपणे ख्याल आवे ते माटे ते शब्दोने बोल्ड करेला छे. अमे मोटा भागे ज्यां अर्थान्तर थतो होय क्यां तो विभक्तिनो भेद होय एवा पाठान्तरो नीचे टिप्पणमां लीधा छे. अने जे शुद्ध पाठ अमने प्रतीत थतो होय तेने मूळमां स्थान आप्युं छे. परंतु मात्र लहीयानी अशुद्धि स्पष्ट पणे लागती होय एवा पाठान्तरोनी भरमार टिप्पणमां करी नथी. वळी केटलाक स्थळे ज्यां त्रण हस्तादर्शमां साचो पाठ लागतो न होय त्यां अमे त्रणे हस्तप्रतोना पाठने जोडी संदर्भनुसार सम्यक पाठ मूकी त्रणे हस्तादर्शना पाठोने नीचे टिप्पणमां मूक्यां छे. प्रस्तुत टीकानां संपादनमां अमारी समक्ष पू वीरगणिकृत टीका (जे मुद्रणालयाधीन छे.) अने 5 मलयगिरिसूरिजीकृत टीकाने राखी हती. ज्यां पू.मलयगिरिसूरिकृत अने 5, वीरगणिकृत वृत्तिमां प्रस्तुत टीका करतां अर्थभेद देखातो होय क्यां तो कंई विशेषता होय ते बधानी नोंध यथाशक्य अमे विशेष टिप्पण (- विटि) मां करी छे. केटलाक अघरा शब्दो जेना अर्थ प्रचलित नथी एवा शब्दोना अर्थने संदर्भनुसार यथामति अमे विशेष टिप्पणमां (= विटि ) स्थान आप्युं छे. तेमज ता. संज्ञक हस्तप्रतमां (जेनो परिचय अमे आगळ आप्यो छे.) पूर्वेना कोईक विद्वान वाचके टिप्पणी करी छे. ते टिप्पणो जेटली अमे उकेली शक्या छे ते टिप्पणोनो समावेश वि टिमां कर्यो छे. अने ते टिप्पणो लखी तेनी बाजुमां नाटि. आ प्रमाणेनी संज्ञा आपी छे. विशेष टिप्पणोने सूचववा TV - आवा चिह्नो मूळमां मूकी तेनो समावेश नीचे विटि = विशेष टिप्पण कओण्लममां र्यो छे. टकाना शुद्धपाठ माटे जेम अनेक हस्तप्रतोनो उपयोग कर्यो छे तेम मूळ निर्युक्तिगाथाओने शुद्ध करवा माटे पण अमे अनेक हस्तादर्थोनो उपयोग कर्यो छे. अने तेना पण पाठान्तरो अमे टिप्पणमां आप्यां छे. आजे जे नियुक्ति सहित भाष्य ग्रंथो मळे छे तेमां निर्युक्ति तथा भाष्यनुं एवुं मिश्रण थई गयुं छे के नियुक्ति तथा भाष्यने छुटा पाडवा मुकेल छे. प्रस्तुत पिंडनियुक्ति माटे पण एवुं ज छे. प्रस्तुत प्रकाशित टीकामां अमे गाथाओनी बाजुमां (नि.) के (म) आवा कोई संकेतो मूक्या नथी. कारण के आमां केटलीक गाथाओ एवी छे के जेने वांचता अने विचारता अमने एवुं प्रतीत थाय छे के ते गाथाओ भाष्यनी होवी जोईए छतां आजे निर्युक्तिगाथाओ तरिके प्रसिद्ध छे. वळी केटलीक गाथाओनी Page #21 -------------------------------------------------------------------------- ________________ संपादकीय अवतरणिकामां लघुवृत्तिकार लखे छे के 'यथावत्तर माध्यकॢ वक्ष्यति' परंतु ते भाष्यगाथाओ क्यांथी चालु थाय छे तेनो कोई निर्देश र्यो नथी. तथा कोईक अवतरणिकामां 'माध्याद्दवसेयः' लखी भाष्यगाथाओ लखी छे, परंतु ते भाष्यनी गाथाओ क्यां सुधी समजवी अने क्यांथी निर्युक्तिगाथाओनो फरी प्रारंभ थाय छे ए एक मुश्केली भर्यो प्रश्न छे. स्थापनादोष पछीनी टीकाना कर्ता श्री वीराचार्यजीए पण पोतानी टीकामां भाष्यगाथा सूचवतो एक पण निर्देश कर्यो नथी. तेथी एमां पण टेलीक भाष्यगाथाओ हशे परंतु तेनो ताग मेळववो खूब कठिन छे. पू.वीरगणीजी तथा मलयगिरिसूरिजी पोतानी वृत्तिमां कोईक जग्याए स्पष्टपणे लख्युं छे के 'माध्यार आह' वगेरे परंतु एवा केटलाक जूज स्थानो छे ज्यां लघुवृत्तिकार भाष्यकारनी गाथा सूचवे छे त्यां उपरोक्त बे टीकाकारोए अवतरणिकामां कांई लख्युं नथी एटले कदाच एमने ए गाथाओ निर्युक्ति तरीके अभिप्रेत होय. आवी अनेक गूंछो होवाथी अमे (नि.) डे (मा.) एवा कोई संकेतो आप्या नथी अने भाष्यगाथाने अलग गाथाक्रमांक न आपतां क्रमशः गाथाक्रमांक राख्या छे. तेथी पूर्वे मुद्रित मलयगिरिष्कृत टीका सहित पिंडनिर्युक्तिमां आपेला गाथामांक अने आमां आपेला गाथाक्रमांकमां भिन्नता रहेशे एटलुं वाचकवर्गे खास नोंधवामां लेवुं. विशेषमां जे गाथाओ मात्र मूळ हस्तादर्शोमां मळे छे परंतु तेनी व्याख्या कोई पण टीकाकारे न करी होय एवी गाथाओनो समावेश अमे टिप्पणमां कर्यो छे. अने जे गाथाओ मूळहस्तादर्शोमां मळे छे अने तेनी व्याख्या मलयगिरिष्कृत तथा वीरगणिकृत टीकामां पण मळती होय परंतु लघुवृत्तिकारे ते गाथाओनी व्याख्या न करी होय एवी गाथाओने अमे मूळक्रमांकमां स्थान आप्युं छे अने नीचे तत्संबंधी टिप्पण आपी छे. 12 आ प्रस्तुत प्रकाशनमां अमे केटलाक सामान्य परिशिष्टोनो पण समावेश कर्यो छे. प्रथम परिशिष्टमां निर्युक्तिगाथाओनो अकारादि क्रम आप्यो छे. बीजा परिशिष्टमां टीकामां आवता साक्षिपाठोनो अकारादि क्रम लीधो छे. त्रीजा अने चोथा परिशिष्टमां अनुक्रमे संकेत सूचि अने उपयुक्तग्रंथसूचि आपी छे. मूळ निर्युक्तिगाथाओनां संशोधन अने संपादन माटे उपयोगमां लीधेला हस्तादर्शोनी संज्ञा अने क्या भंडारना छे ते नीचे प्रमाणे छे. पूर्वे संशोधन अने संपादन माटे उपयोगमां लेवाता हस्तादर्शो माटे 'क ख ग घ' वगेरे संज्ञाओ अपाती हती परंतु ए पद्धति नहि अपनावता जे प्रतो जे भंडारनी छे अथवा ज्यांनी छे ते भंडारना नामनो आघ अक्षर अथवा ते हस्तप्रत जे स्थळना भंडारनी छे ते स्थळना नामनो आघ अक्षर लीधो छे. 1. 0 आ संज्ञावाळो ताडपत्रीय हस्तादर्श खंभातनगरमां रहेला शांतिनाथ ताडपत्रीय जैन ग्रंथ भंडारमां विद्यमान छे. आ ताडपत्रीय हस्तादर्श 13 मी सदीना पूर्वार्धमां लखायेलो छे. आ प्रस्तुत हस्तादर्शना अंते लेखन संवत लखेलो छे. ते आ प्रमाणे छे. "संवत् 2206 वि ?? सोमे पुस्तियं सिद्धितेत्ति.'' - र. ने आ संज्ञावाळो ताडपत्रीय हस्तादर्श जेसलमेर स्थित खरतरगच्छीय A.zrI जिनभद्रसूरिजी द्वारा संस्थापित ताडपत्रीय जैन ग्रन्थ भंडारमां विद्यमान छे. आ ताडपत्रीय हस्तादर्श - Page #22 -------------------------------------------------------------------------- ________________ संपादकीय 13 पू. मुनिराज श्री जंबूविजयजी म.सा. द्वारा संपादित New Catalouge of Sanskrit and Prakrit Manuscripts Jesalmer Collection मां लख्या मुजब वि. saM0 1300 नो छे. 3. झेर आ संज्ञावाळो ताडपत्रीय हस्तादर्श उपरोक्त प्रमाणे जेसलमेर भंडारनो छे. आनी लेखन संवत मळती नथी. 4. जो.- आ संज्ञावाळो हस्तादर्श कैलाससागरसूरि ज्ञान भंडार कोखामां स्थित छे. आ कागळ उपर लखायेलो छे. 5 ज आ संज्ञा सामुदायिक संज्ञा छे. आमां कुल चार हस्तादर्शनो समावेश थाय छे. आ चारे प्रतोमां मोटे भागे एक सरखा पाठ मळता होवाथी सामुदायिक संज्ञा आपी छे. आ चारे प्रतो मूळ गाथाओ सहित श्री वीरगणिकृत टीका वाळी छे. मूळ गाथा युक्त होवाथी आ हस्तादर्शोनो पण अमे उपयोग कर्यो छे. समाविष्ट चार हस्तादर्श आ प्रमाणे छे je0 - आ संज्ञावाळो ताडपत्रीय हस्तादर्श जेसलमेर स्थित खरतरगच्छीय ताडपत्रीय ग्रन्थ भंडारनो छे. पू.जंबूविजयजी म.सा. द्वारा संपादित New Catalogue ओ मां लख्या मुजब वि. saM0 1400 नो छे. vA0 आ संज्ञावाळी प्रत मूळ वाडी पार्श्वनाथना (पाटण) ज्ञान भंडारनी छे. हालमां श्री हेमचन्द्राचार्य जैन ज्ञान मंदिरमां (पाटण) विद्यमान छे. आ कागळ उपर लखायेलो हस्तादर्श छे. पा. आ संज्ञावाळी प्रति पंदरमी सदीना उत्तरार्धमां कागळ उपर लखायेली श्री हेमचन्द्राचार्य जैन ज्ञान मंदिरमां (पाटण) अवस्थित छे. . आ संज्ञावाळी प्रति 20 मी सदीनी कागळ उपर लखायेली छाणी स्थित कांति विजय ज्ञान भंडारनी छे. - - - - - - भां0 आ संज्ञावाळो ताडपत्रीय हस्तादर्श भांडारकर ईन्स्टिट्युटमां विद्यमान छे. आ रीते मूळनी शुद्धि करवा माटे अमे कुल 9 हस्तादर्शोनो उपयोग कर्यो छे. ते ज रीते वृत्तिना संपादन माटे प्रयुक्त हस्तादर्शोनी संज्ञा आ प्रमाणे छे. (1) नि आ संज्ञावाळो ताडपत्रीय हस्तादर्श जेसलमेर स्थित खरतरगच्छीय जिनभद्रसूरिजी ना भंडारमां विद्यमान छे. पू. जंबूविजयजी म.सा.द्वारा संपादित New Catalogue. मां लख्या मुजब वि. saM0 1300 नो छे. (र) निरु आ संज्ञावाळो ताडपत्रीय हस्तादर्श उपरोक्त प्रमाणे जेसलमेर स्थित जिनभद्रसूरि ज्ञान भंडोरनो छे. तेनुं छेल्लुं पत्र न होवाथी लेखन संवत जाणमां नथी. (3) nA0. - आ संज्ञावाळो ताडपत्रीय हस्तादर्श लालभाई दलपतभाई (एल.DI.) ईन्स्टिट्युटमां विद्यमान छे. आ प्रतिनी अंदर शुद्धपाठो घणा छे. आ प्रतिमां टिप्पणो पण मळे छे. अग्यारमुं तथा अंतिम पत्र मळतुं नथी. आ रीते वृत्तिमां संपादन माटे अमे कुल त्रण ताडपत्रीय हस्तादर्शोनो उपयोग कर्यो छे. एक खूब मजेनी कोईक कविनी पंक्ति वांचवामां आवी. जेना शब्दोमां आंखे मीठा संस्मरणो वळगे एवी बे विशेषताओ सौ प्रथम कृतज्ञता अने बीजा नंबरे ऋणमुक्ति माटेनी उपकारना Page #23 -------------------------------------------------------------------------- ________________ 14 संपादकीय वेदना स्पष्ट पणे तरवरती देखाय. ते कविना शब्दो - ऊंची ईमारतना गुंबजो सहु जाणे छे. पण पायामां जे पोल्या एने बहु ओछा जाणे छे. बस, आवी ज बीना आ प्रस्तुत प्रकाशन माटे छे. एकल पडे आ कार्य मारा जेवा अबुध माटे अशक्य प्रायः हतुं. परंतु मुक्तिपुरीना निःस्वार्थ साधकोना टके अने तेओना निर्भेळ प्रेम अने हामना कारणे आजे आ कार्य पूर्ण थयुं che. te upakArIone nata mastake वंदन. अनंतोपकारी अरिहंत परमात्मा श्री मुनिसुव्रत स्वामी अने आसन्नोपकारी श्री महावीर स्वामी जेनी असीम कृपानी अनुभूति सम्पादन कार्य काळे अविरत पणे थती हती. अनंत लब्लिनिधान गुरू गौतमस्वामी जेमना नामनुं स्मरण मात्र कार्यसिद्धिनुं प्रयोजक छे तेमने शी रीते विसराय ? पिंडनियुक्तिना रचयिता चतुर्दश पूर्वधर श्री भद्रबाहुस्वामी अने वृत्तिकार याकिनीमहत्तरासूनु श्री हरिभद्रसूरिजी तथा श्री वीराचार्यजी संपादन काळे सतत दिव्य सहाय करता होय एवो स्पष्ट अनुभव थतो हतो. मारा जीवनना आदर्श जेमनुं नाम मारा माटे मंत्र तुल्य छे एवा सिद्धांतमहोदधि प.pU.A.zrI प्रेमसूरीश्वरजी म.सा. पण आ अवसरे अचूक स्मरणीय छे. दुर्लभ एवा आ ग्रंथरत्ननी प्राप्ति जेनी दिव्यकृपा अने सहाय वगर असंभवित हती एवा वर्धमान तपोनिधि 5.pU.A.zrI भुवनभानुसूरिजी म.सा.नी स्मृति अविस्मरणीय बनी रहेशे. जेओना गुणवैभव अने अगाधज्ञानसमद्रनो परिचय पूर्वे शब्दो द्वारा थयेलो परंतु साक्षात् ज्यारे निकटथी माण्या त्यारे लाग्युं के आ महापुरूषना गुणवैभवने शब्दोमां बांधवा एटले भूजा द्वारा स्वयंभूरमणसमुद्रने तरवा जेवुं छे. मारा अत्यंत हितचिंतक एवा गच्छा गीतार्थमूर्धन्य 5.पू. A.zrI जयघोषसूरीश्वरजी म.साहेबे संपादननी अनुमति आपवा द्वारा मने उपकृत र्यो छे. प्रस्तुत प्रकाशननो संपूर्ण श्रेय जेओना फाळे जाय छे एवा भवोदधितारक संघासनकौशल्याधार गुरूदेव प.pU.A.zrI जयसुंदरसूरीश्वरजी म.सा. तेमनी अनेक्वारनी प्रेरणा रहेती के "जिनशासने तमने वणमांग्युं अकूपापार आप्युं तमे जिनशासनने शुं आप्युं?" बस, आ प्रेरणा ज प्रस्तुत कार्यनुं प्रारंभबिंदु हतुं. कार्यना श्रीगणेश कर्या पछी थोडाक महिनामां अधीराईनो शिकार बनेलो अने परिश्रमसाध्य आ कार्यथी जराक कंटाळी गयेलो एक वार गुरूजी पासे जईने कह्युं के आ कार्य माराथी नहि थाय. उपाडता तो उपाडी लीधुं परंतु मारा गजा बहारनी वस्तु छे. त्यारे फरीथी वात्सल्यपूर्ण प्रेरणा अने प्रोत्साहन द्वारा मने नवपद्घवित कर्यो अने कार्यमां जोम पूर्य अने अवसरे अवसरे ऊघराणी लेतां के "क्यां पहोंच्युं ?" आ निर्मळ प्रेम अने हुंफना कारणे आ प्रकाशन संभवित थयुं. मारी शंकाओनुं सचोट समाधान आपवा द्वारा आ ग्रंथनी शुद्धिमां जम्बर वधारो कर्यो. तेमना आ अनहद उपकारना ऋणमांथी मुक्त थवा माटेनो उपाय सर्वज्ञ ज बतावी शके तेम छे. मारा संसारी पिताश्री दिपकभाई अने मातुश्री हेमाबेन जेओना उपकारनी स्मृति विसरे विसराय एवी नथी. तेओनी मारा प्रत्येनी अपार लागणी मारी उन्नति माटेनी अविरत प्रभुने प्रार्थना मारा Page #24 -------------------------------------------------------------------------- ________________ 15 संपादकीय जीवननी अमूल्य अंतरंग मूडी बनी छे. प.पूविद्वान विद्यागुरूदेव मुनि श्री प्रेमसुंदर वि.म. सा. जेओए पोतानो अमूल्य समय फाळवी मने अनेक प्रकरणग्रंथो वगेरेनुं अध्ययन कराव्युं. अने जेओए ग्रहण अने आसेवन शिक्षा आपी मारा संयमनी काळजी लीधी छे. तेमनो पण उपकार केम भूलाय. तथा अत्यंतोपकारी विद्यागुरूदेव प.पू. मुनि श्री अनंतयश वि.म.सा. जेमनो आ ग्रंथ प्रकाशनमां अविस्मरणीय सिंहफाळो रहेलो छे. तेमना उपकारो कदी भूलाशे नहिं. प्राचीन लीपी कई रीते वांचवी, कई रीते उकेलवी ते शिखवाडनार आ मुनिप्रवर छे. मारा माटे आ संपादननुं कार्य तद्दन नवुं हतुं. तेनो कक्को पण हुं जाणतो न हतो. हस्तादर्शो क्यांथी मेळववा कोणे मळवुं आ बधुं मारा माटे कोयडा जेवुं हतुं. आवा अवसरे मात्र मार्गदर्शन आपी मने संतोषता नहिं बल्क ते ते जग्याए साथे आवी अधिकारीओनो संपर्क करी मने प्रतो मेळवी आपता. कोई पदार्थ न समजातो होय, अल्पविराम, पूर्णविराम क्यां मूकाय, शंकाओ होय, हस्तलिखितमां अक्षर उकेलातो न होय तो हुं एमनी पासे जतो. पोते आचारांग चूर्णिना संपादनमां व्यस्त होवा छतां आवकार भर्यो प्रेम देखाडी पोतानुं कार्य गौण करी, पोतानुं कार्य समजी मने कलाकोना कलाको समय आपी निःशंक करी योग्य मार्गदर्शन आपता. छेल्ले एटलुं कहुं के जो तेओनी सहाय सांपडी न होत तो मारा गुरूदेवनी प्रेरणाने हुं साकार करवामां ऊणो उतर्यो होत. - विद्वान प.पू.पं. श्री अजयसागरजी म.साहेबने आ अवसरे केम विसराय ? जेमनां कारणे श्री क्लिआससागरसूरीश्वरजी ज्ञानमंदिर कोबा मांथी प्रस्तुत संपादन माटेनी घणी सामग्रीओ प्राप्त थई. तेमज जेओए मारी दिक्षा पूर्वे मारामां निःस्वार्थभावे संस्कारोनुं सिंचन कर्युं छे एवा प.पू. A.zrI अशचंद्रसूरिजी, प.पू. A.zrI सोमचंद्रसूरिजी म.सा., प.पू. A.zrI रत्नसुंदरसूरिजी, प.पू.मु.श्री नंदिघोष वि., प.पू.पं.श्री अरविंदसागरजी म.सा. आजे मारा स्मृतिपट उपर सहज पण उपस्थित थाय छे. तेमज संपादन काळे योगोद्वहननां दिवसोमां मने संपादन माटे समय वधारे मळे ते माटे संघो वगेरे लई आपनार प.पू.मु.श्री प्रियदर्शी म.सा., मु.श्री ज्ञानध्यान वि., मु. श्री ज्ञानोदय वि. म.सा. नो पण हुं RNI छुं. | मारा तमाम गुरूक्याताओए तथा सहवर्ती अनेक महात्माओए संपादनमां अनुकूळता करी आपवा बदल महत्त्वनो उपकार र्यो छे. * प्रस्तुत टीका अमुद्रित होवाथी तेनुं लिव्यंतर आवश्यक हतुं. निःस्वार्थभावे लिव्यंतर करी आपनार श्रुतप्रेमी उषाबेन e. शाहने खूब खूब धन्यवाद. एमनी आ श्रुतभक्तिनुं हुं अभिवादन करुं छुं. आ ग्रंथना प्रकाशननो उदार दिले लाभ लेनार माटुंगा निवासी श्रीयुत विनोदभाई तथा दिपकभाईनी मृतभक्ति खूब अनुमोदनीय छे. - श्री पार्श्व कोम्युटर्सवाळा विमलभाई द्वारा ग्रंथना कम्पोझींग अने सेटींग आदि कार्योमां उत्साह अने सहयोग न मळ्यो होत तो आ ग्रंथनुं प्रकाशन दुष्कर बनी जात. तेमने पण खूब धन्यवाद che. Page #25 -------------------------------------------------------------------------- ________________ संपादकीय आ उपरांत सहयोग देनारा अन्य नामी-अनामी सर्वेनो पण ऋणस्वीकार करतां गद्गद्भाव अनुभवाय छे. आ मारो प्रथम प्रयास होवाथी भूल रहेवा पामी हशे परंतु गुणानुरागी वाचकवर्ग ते भूलोने अवगणी आ ग्रन्थरत्नने आवकारशे एवी अभिलाषा छे. प्रान्त, प्रस्तुत ग्रंथरत्नना सम्पादनमां मतिदोषथी के अनवधानथी कोई त्रुटि रही गई होय तो गुणानुरागी वाचकवर्ग तेने जणाववा उपकार करे तेवी नम्र विनंति. आ ग्रन्थरत्ननां पठन-पाठन-चिंतन अने यथाशक्य आज्ञापालन द्वारा अध्येतावर्ग परमानंद पदने पामे ए ज सदानी शुभकामना. तरणतारण श्री जिनाज्ञाविरुद्ध लखायुं के छपायुं होय तो त्रिविध त्रिविध मिच्छामिठुककडम्. चैत्र सुद 13 वि.सं. 2067 प.पू. A.zrI जयसुंदरसूरिजीनो गोवालीया बेंक शिष्याण Page #26 -------------------------------------------------------------------------- ________________ 17 अनुक्रमः पृष्ठाङ्क: or our m m mm m >> 4-5 u r 7-8 गाथाक्रमाङ्कः विषयः पिण्डनिर्युक्तेः अर्थाधिकारसूचिका सङ्ग्रहगाथा पिण्डशब्दस्य एकार्थिकानि (12) पिण्डशब्दनिक्षेपस्य प्रतिज्ञा कुलकचतुर्भागन्यायेन षट्के चतुष्कम् पिण्डशब्दस्य षड् निक्षेपाः 6-12 गौण-समय-तदुभय-उभयातिरिक्तकृतानि नामानि, तस्य स्वरूपं सिद्धिश्च 13-14 स्थापनापिण्डस्य विवरणम् 15-16 द्रव्यपिण्डस्य भेद-प्रभेदाः (3) (9) 17-18 सचित्तपृथिवीकायस्य द्वैविध्यम् 19 मिश्रपृथिवीकायः 20-22 शीतोष्णादिना पृथिवीकायस्य अचित्तत्वम्, तस्य प्रयोजनम् 23-24 सचित्ताप्कायस्य द्वैविध्यम् 25 मिश्राप्कायः 26-28 अनादेशत्रिकम्, तद्रूषणानि शीतोष्णादिनाऽचित्तः अप्कायस्य प्रयोजनम् ऋतुबद्धे वस्त्रधावने दोषाः वर्षास्वधावने दोषाः वर्षाया अर्वाक् सर्वोपधेः क्षालनम्, जघन्यतः पात्रनिर्योगस्य आचार्यादीनां उपधेः पुनः पुनः धावनम् 35-38 अविश्राम्याणां उपधीनां नामानि 39-42 विश्रामणाविधिः 43-45 धावनविधिः सचित्ततेजस्कायस्य द्वैविध्यम् मिश्रतेजस्कायः अचित्ततेजस्कायः 49-50 सचित्तवायुकायस्य द्वैविध्यं अचित्तवायुकायस्य प्रकारः (5) 52-56 दृत्यादिवातस्याचित्तादित्वे क्षेत्र-कालविचारः yuvarono 29 31 000 11-12 46 bh sh sh sh 14 14-15 Page #27 -------------------------------------------------------------------------- ________________ 18 अनुक्रमः पृष्ठाङ्कः 15 P 62 16 16-17 79 83 गाथाक्रमाङ्कः विषयः अचित्तवायुकायप्रयोजनम् 58-59 सचित्तवनस्पतिकायस्य द्वैविध्यं मिश्रवनस्पतिकायश्च 60-61 अचित्तवनस्पतिकायः तस्य च प्रयोजनम् द्वीन्द्रियादिपिण्डः 63-64 विकलेन्द्रियप्रयोजनम् 65-67 पञ्चेन्द्रियतिर्यञ्च-मनुष्य-देवानां उपयोगः 68-69 मिश्रपिण्डानां संयोगकृतभेदाः 70-73 क्षेत्र-कालपिण्डविवरणम् 74 भावपिण्डभेदौ 75-78 प्रशस्ता-'प्रशस्तभावपिण्डभेदाः प्रशस्ता-'प्रशस्तभावपिण्डस्य लक्षणम् ज्ञानादीनां पर्यायास्तत्तत्पिण्डः अप्रशस्तभावपिण्डस्वरूपम् अचित्तद्रव्य-भावपिण्डाभ्यां अधिकारः आहारादेः प्रशस्तभावपिण्डस्योपकारित्वम् 84-85 पटे पक्ष्मवत् निर्वाणकारणं आहारः अविकलज्ञानादिर्मोक्षहेतुः 87 पिण्डनिरूपणोपसंहार एषणायाश्च प्रतिज्ञा एषणैकार्थिकानि एषणानिक्षेपाः (4) 90-91 द्रव्यैषणाया भेद-प्रभेदाः 92 भावैषणाप्रकाराः 93 एषणात्रयस्य क्रमसिद्धिः 94-99 गवेषणानिक्षेपाः (4) द्रव्ये कुरङ्ग-गजदृष्टान्तौ, भावे उद्गमोत्पादने ॥ उद्गमनिरूपणम् (1) ॥ 100 उद्गमैकार्थिकानि (3) निक्षेपाश्च (4) 101-102 द्रव्ये लड्डकादि भावे ज्ञानादि 103-105 लड्डकप्रियकथानकम् 106 उद्गमशुद्धेश्चारित्रशुद्धिः 107-108 आधाकादिका उद्गमदोषाः (16) 109 आधाकर्मिके नामादीनि अष्टद्वाराणि 89 Page #28 -------------------------------------------------------------------------- ________________ अनुक्रमः गाथाक्रमाङ्कः विषयः ॥ आधाकर्मदोषनिरूपणम् ॥ 110 आधाकर्मिकैकार्थिकानि भेदाश्च 111 द्रव्याधाविवरणम् 112-115 आधाकर्मपरिभाषा 116 द्रव्याधःकर्मविवरणम् 117-120 भावाधःकर्मविवरणम् 121-123 आधाकर्मग्राहकस्य अधोगतिः कर्मबन्धश्च 124-125 द्रव्यात्मघ्ने निदाऽनिदाभ्यां हिंसा 126 द्रव्य-भावात्मघ्नस्वरूपम् 127 निश्चयनयेन चरणविघाते ज्ञान-दर्शनयोर्विघातः व्यवहारनयेन तु भजना 128-129 द्र्व्य्-भावात्म्क्र्म्स्व्रूप्म्। 130 आधाकर्मपरिणतः परकर्म आत्मकर्मीकुरुते, सङ्क्रमशङ्काः 131-132 केषाञ्चित् कूटोपमया समाधिः तस्य च परिहारः 133 आधाकर्मग्रहणे प्रसङ्गदोषः 134 प्रतिसेवनादौ गुरुलघुक्रमः 135 प्रतिसेवनादिस्वरूपकथनप्रतिज्ञा 136-137 प्रतिसेवनास्वरूपम् 138 प्रतिश्रवणस्वरूपम् 139 सवासा-'नुमोदनव्याख्या प्रतिसेवनादेरुदाहरणनामानि 141-142 प्रतिसेवनविषयकस्तेनदृष्टान्तः 143 प्रतिश्रवणविषयकराजसुतदृष्टान्तः 144-145 राजसुतदृष्टान्तघटना 146 राजसुतदृष्टान्ते प्रतिसेवनादिपदानां घटना .147-148 संवासविषयकपल्लीदृष्टान्तः 149 अनुमोदनाविषयकराजदुष्टदृष्टान्तः 150 प्रकारान्तरेण अनुमोदनास्वरूपम् एकार्थकद्वारनिरूपणम् 152-154 अर्थ-व्यञ्जनचतुर्भङ्गी एवं तेषां उदाहरणानि 155-157 आधाकम्मैकार्थिकैः सह भङ्गत्रयीयोजना 158 आधाक्म्मेकार्थिकानां अर्थसाम्यम् 140 151 Page #29 -------------------------------------------------------------------------- ________________ 20 अनुक्रमः पृष्ठाङ्कः 40-43 44 45-46 46 47 48 49 49 50 50-51 गाथाक्रमाङ्क: विषयः 159 कस्यद्वारनिरूपणम् 160 साधर्मिकनिक्षेपाः (12) 161-163 द्वादशविधसाधर्मिकानां स्वरूपकथनम् 164-181 प्रवचनादिषु चतुर्भङ्ग्यः तेषु कल्प्याकल्प्यता च 182 किंद्वारप्रतिपादनम् 183 अशनादेः कृत-निष्ठिताश्रित्य चतुर्भङ्गी 184-189 आधाकाशनसम्भवविषयकः दृष्टान्तः . 190 पानसम्भवम् 191 खादिम-स्वादिमसम्भवम् 192-193 कृत-निष्ठितयोः स्वरूपम् 194-198 आधाकर्मिकवृक्षस्य छायावर्जनं न न्याय्यम् 199-200 स्व-परपक्षलक्षणम् 201-204 अतिक्रमाद्याश्चत्वारः तस्य च स्वरूपं 205 आधाकर्मग्रहे आज्ञाभङ्गादिदोषाः 206-209 आज्ञाभङ्गादिदोषविवेचनम् 210 आधाकर्मग्रहे आत्म-संयमविराधना आधाकर्मणः अकल्प्यादिनिरूपणप्रतिज्ञा. अभोज्यादिप्रतिद्वारकथनम् 213-215 वान्तादिवद् आधाकर्म अभोज्यम्, तत्सम्बन्धी दृष्टान्तः 216 अभोज्यानि अपेयानि च 217 आधाकर्मस्पृष्टं अकल्प्यम् 218 अकृतकल्पभाजनस्थभोजनं अभोज्यम् 219 परिहरणाया वैविध्यम् 220-222 अविधिपरिहारे अगीतार्थदृष्टान्तः 223-226 विधिपरिहारे द्रव्यकुलाद्यपेक्षणम् 227 आधाकर्मभोजनज्ञानप्रविधिः 228 आधाकर्म आश्रित्य शिष्यजिज्ञासा 229-233 परिणत्या बन्धा-'बन्धौ, तद्विषयको दृष्टन्तौ 234-238 उद्यानदर्शिदृष्टान्तः 239 आधाकर्मभोगिनो बोडत्वमेव ॥ औद्देशिकदोषनिरूपणम् ॥ 240 औद्देशिकद्वारनिरूपणप्रतिज्ञा 211 212 WW 53 53-54 54-55 55 55 55-56 56-57 57 Page #30 -------------------------------------------------------------------------- ________________ गाथाक्रमाङ्कः 241 242 - 243 ओघौद्देशिकसम्भव-स्वरूपे 244 - 245 ओघौद्देशिकजाननोपायः अमूर्च्छितेन भिक्षा ग्राह्या 246 247-249 गोवत्सदृष्टान्त उपनयश्च 250 - 251 विभागउद्देशिकसम्भवः 252 253 विषयः विभागउद्देशिके द्वादशभेदाः विभागउद्देशिकभेदाः (12) उद्देशादिस्वरूपम् 254-256 द्रव्यादिछिन्नाच्छिन्नं औद्देशिकम् 257-258 उद्दिष्टे कल्प्या-'कल्प्यविधिः 259-260 उद्देशौद्देशिकपरिज्ञानोपायो विधिशेषं च 261-262 कृतौद्देशिकस्वरूप- सम्भवे 263 कर्म्मोद्देशिकस्वरूपम् 264-265 कम्र्म्मोद्देशिके कल्प्याकल्प्यविधिः 266 पूतिद्वारविवरणम् 267 द्रव्यपूतिस्वरूपम् 268-269 छगणधार्मिकदृष्टान्तः 294 295 270 भावपूतिस्वरूपम् 271 उद्गमकोटिदोषाः भावपूतिभेद-प्रभेदाः 272 273-279 उपकरण-भक्तपानपूतिस्वरूपम् सूक्ष्मपूतिस्वरूपम् 280 289 281 - 288 शिष्याभिप्रेतसूक्ष्मपूतिपरिहारः अकृतकल्पत्रये अकल्प्यम् त्वक्प्रमाणमारब्भ्य पूतिः 290 291 292 293 अनुक्रमः ॥ पूतिदोषनिरूपमणम् ॥ मिश्रजातस्य त्रैविध्यम् मिश्रजातसम्भवः आधाकर्म्मग्रहे त्रीन् दिवसान् पूतिः पूत्युपसंहारः पूतिपरिज्ञानोपायः ॥ मिश्रजातदोषनिरूपणम् ॥ 21 पृष्ठाङ्कः 58 58 59 59 59-60 60 60 61 61 62 62-63 63 64 64 64 65 65 65 66 66 66-68 68 69-70 71 71 71 72 72 72 73 Page #31 -------------------------------------------------------------------------- ________________ 22 अनुक्रमः विषयः पृष्ठाङ्कः 73 73-74 74 77 77-78 गाथाक्रमाङ्क: 296 यावदर्थिकमिश्रजातस्वरूपम् 297 पाखण्डि-साधुमिश्रव्याख्या 298-299 सहस्रान्तरितमपि मिश्रमकल्प्यम्, तद्विषयकदृष्टान्तश्च 300 मिश्रजातकल्प्याकल्प्यविधिः ॥ स्थाप्नादोस्स्निरूप्न्न्म्॥ 301 स्थापनादोषभेदाः तद्व्याख्या च 302-303 स्वस्थान-परस्थानस्थापनास्वरूपम् 304 अनन्तरस्थापनास्वरूपम् 305 विकारीतराणि द्रव्याणि 306-307 स्थापनादोषविषयकदृष्टान्तः 308 परम्परस्थापनास्वरूपम् 309 गृहत्रयात् परतः आगता भिक्षा स्थापना ॥ प्राभृतिकादोस्स्निरूप्न्न्म्॥ 310 प्राभृतिकाभेद-प्रभेदाः 311-312 अवष्वष्कणसूक्ष्मप्राभृतिकाप्रतिपादनम् 313-314 उत्ष्वष्कणसूक्ष्मप्राभृतिकाविषयको दृष्टान्तः 315 अवष्वष्कणबादरप्राभृतिकास्वरूपम् उत्ष्वष्कणबादरप्राभृतिकास्वरूपम् 317 प्राभृतिकाकरणकारणम् 318 प्राभृतिकाभोगिनो बोडत्वमेव ॥ प्रादुष्करणदोषनिरूपणम् ॥ 319-324 प्रादुष्करणसम्भवे भिक्षुकत्रयदृष्टान्तः 325 प्रादुष्करणभेदौ तद्व्याख्या च 326 प्रकाशकरणस्वरूपम् 327 प्रकटकरणस्वरूपम् 328 प्रादुष्करणपरिज्ञानोपायः 329 आत्मार्थीकृतं कल्पते 330-332 प्रकाशकरणस्पष्टीकरणम् ॥क्रीत्कृत्दोस्स्निरूप्न्न्म् ॥ 333 क्रीतकृतभेद-प्रभेदाः, परद्रव्यक्रीतस्वरूपम् 334-335 आत्मद्रव्यक्रीतस्वरूपम् 78 316 79-80 Page #32 -------------------------------------------------------------------------- ________________ 23 पृष्ठाङ्कः 84 85-86 86 अनुक्रमः गाथाक्रमाङ्कः विषयः 336-338 परभावक्रीतविषयको दृष्टान्तः 339 आत्मभावक्रीतस्वरूपम् 340-342 आत्मभावक्रीतसम्भवः ॥ प्र्मित्य्दोस्स्निरूप्न्न्म्॥ 343 प्रामित्यभेदौ 344-346 लौकिकप्रामित्ये भगिनीदृष्टान्तः 347-348 लोकोत्तरप्रामित्ये वस्त्रादिविषयकदोषाः 349 प्रामित्यविषयकोऽपवादः ॥ प्रिव्र्तित्दोस्स्निरूप्न्न्म्॥ 350 परिवर्तितभेदाः 351-353 लौकिकपरिवर्तिते शाल्योदनदृष्टान्तः 354 लोकोत्तरपरिवर्तिते वस्त्रादिविषयकदोषाः परिवर्तितविषयकाऽपवादः ॥ अभ्याहृतदोषनिरूपणम् ॥ 356 अभ्याहृतभेद-प्रभेदाः 357-362 अनाचरितनोनिशीथाभ्याहृतभेद-स्वरूपा-'पायाः 363 अनाचरितनिशीथाभ्याहृतस्वरूपम् 364-367 अनाचरितस्वग्रामनिशीथाभ्याहृतसम्भवः 368-369 परग्रामनिशीथाभ्याहृतसम्भवः 370 आचरिताभ्याहृतभेदौ 371-373 द्विधाचरिताभ्याहृतस्वरूपम् ॥ उद्भिन्न्दोस्स्निरूप्न्न्म्॥ 374 उद्भिन्नस्य द्वैविध्यम् 375-381 तस्य दोषाः 382 विशेषतः कपाटोद्भिन्नदोषाः 383 उद्भिन्नविषयकः अपवादः ॥ मालाफृत्दोस्स्निरूप्न्न्म्॥ 384 मालापहृतभेदौ 385-387 जघन्यमालापहृतदृष्टान्तः जघन्यमालापहृतदोषाः 389 उत्कृष्टमालापहृतदृष्टान्तः 88 88-89 89 89-90 90 ओ 91-92 XWW 388 Page #33 -------------------------------------------------------------------------- ________________ 24 अनुक्रमः पृष्ठाङ्कः 392 95-96 96 97 97 97-98 गाथाक्रमाङ्कः विषयः 390 मालापहृतस्य त्रैविध्यम् 391 मालापहृतापवादः उच्चोत्क्षिप्ता-'नुच्चोत्क्षिप्तस्वरूपम् ॥ आच्छेद्यदोषनिरूपणम् ॥ 393 आच्छेद्यभेदाः (3) 394-397 प्रभ्वाच्छेद्यस्वरूपं तदृष्टान्तश्च 398-400 स्वाम्याच्छेद्यस्वरूपम् 401-403 स्तेनकाच्छेद्यस्वरूपम् ॥ अनिसृष्टदोषनिरूपणम् ॥ 404 अनिसृष्टभेदाः 405-408 सामान्यानिसृष्टे लोलुपभिक्षुदृष्टान्तः 409-410 साधारणानिसृष्टशेषभेदातिदेशः 411-412 चोल्लकानिसृष्टस्वरूप-भेदौ 413 अनिसृष्टापवादः 414 जड्डानिसृष्टे दोषाः ॥ अध्यवपूरकदोषनिरूपणम् ॥ अध्यवपूरकस्य त्रैविध्यम् 416 अध्यवपूरक-मिश्रयोः को विशेषः ? 417-418 कल्प्याकल्प्यविधिः 419 द्विधा उद्गमदोषप्रतिपादनम् 420 अविशोधिकोटीषड्विधत्वप्रतिपादनम् 421-424 अविशोधिकोटीस्पृष्टान्नस्य वार्ता 425 विशोधिकोटीप्रतिपादनम् ___द्रव्यादिभिः शुद्धे भोजने पतितस्य विशोधिकोट्यन्नस्य विवेकः 427 शुष्काईचतुर्भङ्गी 428-429 समुद्धरणविधिः संस्तरणे सर्वविवेकः 431 कोटीकरणप्रकारः 432 अनेकविधविशोधिकोटीप्रतिपादनम् ॥ उत्पादनानिरूपणम् (2) / गृहृद्भवा उद्गमदोषाः साधूद्भवा उत्पादनादोषाः 415 99 100 100 100 100 101 101 426 102 102 102 430 103 103 103 433 103 Page #34 -------------------------------------------------------------------------- ________________ 25 पृष्ठाङ्कः 103 103-104 104 104 104 105 105-109 109 110 111 अनुक्रमः गाथाक्रमाङ्कः विषयः 434 उत्पादनानिक्षेप्रदर्शनम् 435-436 द्रव्योत्पादनासचित्तादिभेदस्वरूपम् 437 भावोत्पादनाया द्वैविध्यम् । 438-439 अप्रशस्तभावोत्पादनाषोडशभेदाः ॥ धात्रीपिन्न्द्द्निरूप्न्न्म्॥ 440 धात्रीप्रकाराः (5) 441 धात्रीशब्दव्युत्पत्तिः 442-456 धात्रीत्वकरण-कारणविधिः तस्य च दोषाः 457-459 धात्रीविषये सङ्गमस्थविरदृष्टान्तः ॥ दूतीपिन्न्द्द्निरूप्न्न्म्॥ 460-461 दूतीभेद-प्रभेदाः 462-464 स्वग्रामदूतीत्वकरणस्वरूपम् 465-466 परग्रामदूतीविषयको दृष्टान्तः ॥ निमित्त्पिन्न्द्द्निरूप्न्न्म्॥ 467 निमित्तप्रकाराः 468-470 निमित्तविषयकभोगिनीदृष्टान्तः ॥ आजीव्नापिन्न्द्द्निरूप्न्न्म्॥ 471 आजीवनाप्रकाराः (5) 472-476 सूचाऽसूचाभ्यां आजीवना ॥ वनीपकपिण्डनिरूपणम् ॥ 477 वनीपकप्रकाराः (5) 478 साधोवनीपकत्वप्रतिपादनम् 479 श्रमणभेदाः (5) 480-489 वनीपकत्वस्वरूप-दोषाः । / ॥ चिकित्सापिण्डनिरूपणम् ॥ 490-494 त्रिविधाश्चिकित्सास्तदोषाश्च ॥ क्रोधपिण्डनिरूपणम् ॥ 495 क्रोधादिपिण्डदृष्टान्तसम्बन्धितनगरस्य नामानि 496-497 क्रोधपिण्डसम्भवः 498 क्रोधपिण्डोदाहरणम् ॥ मानपिण्डनिरूपणम् ॥ 499 मानपिण्डसम्भवः 112 112 113 113-114 114 115 115-116 117-118 118 118 119 Page #35 -------------------------------------------------------------------------- ________________ 26 अनुक्रमः पृष्ठाङ्कः 119-120 122 124 . 124 125 126 126 127 गाथाक्रमाङ्कः विषयः 500-507 मानपिण्डोदाहरणम् ॥ मायापिण्डनिरूपणम् ॥ 508-514 मायापिण्डे अषाढाभूतिदृष्टान्तः । ॥ लोभपिण्डनिरूपणम् ॥ 515 लोभपिण्डस्वरूपम् 516-517 लोभपिण्डोदाहरणम् . ॥ संस्तवपिण्डनिरूपणम् ॥ 518 संस्तवभेद-प्रभेदाः 519-520 सम्बन्धिसंस्तवभेदः तत्स्वरूपं च 521 सम्बन्धिरूपपूर्वसंस्तवोदाहरणम् 522-523 सम्बन्धिसंस्तवदोषाः 524-527 द्विविधवचनसंस्तवस्वरूपम् - ॥ विद्या-मन्त्रपिण्डनिरूपणम् ॥ 528 विद्या-मन्त्रपिण्डदृष्टान्तसङ्केतः 529-531 विद्यापिण्डकथानकं दोषाश्च 532-533 मन्त्रे प्रदीप्तकसूरिदृष्टान्तः दोषाश्च 534 चूर्ण-योग-मूलकर्मसम्बन्धितदृष्टान्तसङ्केतः ॥ चूर्णपिण्डनिरूपणम् ॥ 535-538 चूर्णपिण्डे चाणक्यदृष्टान्तो दोषाश्च ॥ योगपिण्डनिरूपणम् ॥ 539 योगपिण्डस्वरूपम् 540-542 योगपिण्डे आर्यसमितदृष्टान्तः ॥ मूलकर्मपिण्डनिरूपणम् ॥ 543 मूलकर्मप्रथमोदाहरणं दोषाश्च 544 मूलकमद्वितीयोदाहरणं दोषाश्च 545-546 मूलकर्म यथा साधुः कारयति 547-548 दण्डिकिनीद्वयोदाहरणम् 549 मूलकर्मदोषाः । ॥ ग्रहणैषणानिरूपणम् (3) ॥ 550 गवेषणैषणया सह ग्रहणैषणासम्बन्धः 551-552 उत्पादना-ग्रहणैषणासमुत्थानं कुतः ? 127 127-128 128 130 130 131 131 131 132 132 132 133 Page #36 -------------------------------------------------------------------------- ________________ अनुक्रमः पृष्ठाङ्कः 133 133-134 134 134 134 134-135 135-136 136 गाथाक्रमाङ्कः विषयः 553 एषणानिक्षेपाः (4) 554-556 द्रव्ये वानरयूथदृष्टान्तः 557 भावे शङ्कितादिदशदोषाः ॥ शङ्कितदोषनिरूपणम् ॥ 558 शङ्किते ग्रहण-भोगयोश्चतुर्भङ्गी । 559 पञ्चविंशतिदोषाः 560-562 श्रुतज्ञानस्य प्रामाण्यम्, अन्यथा दिक्षाप्रवृत्तिनिरर्थिका 563-566 शङ्कितचतुर्भगिव्याख्या 567 परिणामाशुद्धेरनेषणीयताहेतुत्वम् ॥ म्रक्षितदोषनिरूपणम् ॥ 568-569 प्रक्षितभेद-प्रभेदाः । 570-572 सचित्तपृथिवीकायादिम्रक्षितस्वरूपम् 573 हस्त-मात्रकयोश्चतुर्भङ्गी 574 अचित्तम्रक्षितग्रहणाग्रहणविधिः 575 अगर्हितग्रहणव्यवस्था 576 गर्हितद्वैविध्यप्रदर्शनम् ॥ निक्षिप्तदोषनिरूपणम् ॥ 577-578 निक्षिप्ते आद्यचतुर्भगिकाप्रथमभङ्गप्रदर्शनम् 579 स्वस्थान-परस्थाननिक्षेपप्रदर्शनम् 580 प्रथमभङ्गे शेषकायातिदेशः 581 आद्यचतुर्भङ्गिकाशेषभङ्गप्रदर्शनं शेषचतुर्भङ्गीद्वयप्रदर्शनं च 582 आद्यचतुर्भङ्गिकाग्रहणे प्रतिषेधः 583 प्रकारान्तरेण चतुर्भङ्गिका 584-585 शेषचतुर्भङ्गीद्वयतृतीयभङ्गे विशेषोपदर्शनम् 586-588 सप्तविधो विध्याताद्यग्निः तत्स्वरूपं च 589 यन्त्र-चुल्ल्यादिषु भजना 590 अनत्युष्णोदकमघट्टितकर्णं ग्राह्यम् 591 पार्शवलिप्तादीनाश्रित्य षोडशभङ्गाः 592 अत्युष्णोदकग्रहणे दोषाः 593 वात-हरितयोरनन्तर-परम्परभेदी ॥ पिहितदोषनिरूपणम् ॥ 594 सचित्तादिपिहितेषु चतुर्भङ्गिकाः 136 136-137 137 137 137 138 138 138 138 139 139 139 140 140-141 141 141 141 142 142 143 Page #37 -------------------------------------------------------------------------- ________________ 28 अनुक्रमः पृष्ठाङ्कः 143 143 144 144 144 144 601 145 145 145 145-146 गाथाक्रमाङ्कः विषयः 595 भङ्गातिदेशः 596-597 द्विविधतेजःकायादिपिहितम् 598 गुरु-लघुचतुर्भङ्गी ॥ संहृतदोषनिरूपणम् ॥ सचित्तादिसंहृतेषु चतुर्भङ्ग्यः भङ्गातिदेशः अनन्तर-परम्परमार्गणाविधौ नानात्वम् . 602 यस्मिन् संहरति तेषां प्रदर्शनम् 603 शुष्कायोश्चतुर्भङ्गी 604 स्तोक-बहुचतुर्भङ्गी 605-607 तत्र कल्प्याकल्प्यविधिर्दोषाश्च ॥ दायकदोषनिरूपणम् ॥ 608-613 वर्जनीयदायकस्य चत्वारिंशद् प्रकाराः 614 केषुचिद् दायकेषु भजना 615-632 बाल-वृद्धादिग्रहणे दोषाः केषाञ्चिद् स्वरूपं च 633-640 केषुचिद् दायकेषु अपवादः शेषेषु नियमाग्रहणम् ॥ उन्मिश्रदोषनिरूपणम् ॥ 641 सचित्तादिभिरुन्मिश्रे चतुर्भङ्ग्यः भङ्गातिदेशः संहृतोन्मिश्रयोर्विशेषः 644 चतुर्थभङ्गे भजना ॥ अपरिणतदोषनिरूपणम् ॥ 645 अपरिणतभेद-प्रभेदाः 646-648 द्रव्य-भावापरिणतस्वरूपम् ॥लिप्त्दोस्स्निरूप्न्न्म् ॥ 649 अलेपद्रव्यं गृहीतव्यम् 650-655 तद्विषयकशङ्काः समाधानानि च 656-658 तक्रादिग्रहणं अनुज्ञातम् 659-661 अलेपा-'ल्पलेप-बहुलेपद्रव्यप्रदर्शनम् 662 संसृष्टहस्त-मात्रकयोरष्टभङ्गिका 146-147 147 147-151 151-153 642 643 153 153 154 154 154 155 155 155-156 157 157-158 158 Page #38 -------------------------------------------------------------------------- ________________ अनुक्रमः पृष्ठाङ्कः 663 158 159 159 159-160 160 160 160-161 161 गाथाक्रमाङ्कः विषयः ॥ छर्दितदोषनिरूपणम् ॥ सचित्तादिछर्दितेषु चतुर्भङ्गयः 664 छर्दितदोषाः ॥ ग्रासैषणानिरूपणम् ॥ 665 ग्रासैषणानिक्षेपाः (4) 666-669 द्रव्ये मत्स्यदृष्टान्तः 670 साधोरात्मानुशास्तिः 671 भावे संयोजनाद्याः ॥ संयोजनानिरूपणम् (4) ॥ 672-676 संयोजनाभेदाः तद्व्याख्या च 677 संयोजनापवादः ॥ आहारप्रमाणनिरूपणम् (5) ॥ 678 आहारप्रमाणम् 679 यात्रामात्राहारो मुनिः 680-683 आहारप्रमाणदोषाः तत्स्वरूपं च 684 प्रमाणादियुक्ताहारभोजने गुणाः 685-686 अहित-हित-मितस्वरूपम् 687-690 कालापेक्षयाऽऽहारमानम् ॥ साङ्गार-सधूमनिरूपणम् (6-7) ॥ 691-696 साङ्गार-सधूमस्वरूपं तद्दोषाश्च ॥ कारणनिरूपणम् (8) ॥ 697-700 भोजनस्य षट्कारणानि 701-705 अभोजनस्य षट्कारणानि समस्तदोषसङ्कलना 707 धर्मावश्यकयोगानां यथा अहानिस्तथा कार्यमिति उपदेशः 708 अशठस्य विराधनाऽपि निर्जराफला परिशिष्टानि (4) 162 162-163 163 163-164 164 165-166 706 166-167 167-168 168 169 169 171-185 Page #39 -------------------------------------------------------------------------- ________________ जा जयमाणस्स भवे विराहणा सुत्तविहीसमग्गस्स । सा होति निजरफला अज्झत्थविसोहिजुत्तस्स ॥ - pi0 ni0 708 Page #40 -------------------------------------------------------------------------- ________________ OM ही अह~ नमः श्री मुनिसुव्रतस्वामिने नमः श्री शंखेश्वरपार्श्वनाथाय नमः श्री महावीरस्वामिने नमः अनन्तलब्धिनिधानाय श्री गौतमस्वामिने नमः ऐं नमः श्रीप्रेम-भुवनभानु-जयघोष-जयसुन्दरसूरिसद्गुरुभ्यो नमः अर्हम् श्रीमद्भद्रबाहुस्वामिप्रणीता सभाष्या श्रीहरिभद्रसूरिप्रारब्ध श्रीवीराचार्यपूर्णीकृतवृत्तिका श्री पिण्डनियुक्तिः वीतरागाय न्म्ः। प्रारभ्यते पिन्न्द्द्नियुक्तिः। आह- अस्याः कः प्रस्तावः ? इत्युच्यते- इह प्रवचने दशकालिकाख्यः shrutskndho'sti| तत्राऽपि पिण्डैषणाऽऽख्यं pnycmmdhyynm। tasya ca चत्वार्यनुयोगद्वाराणि भवन्ति, उप्क्र्मादीनि। तत्राऽपि नामनिष्पन्ने निक्षेपे ऽपिण्डैषणेऽति नाम, तदिह निरूप्यते इत्ययं प्र्स्ताव्ः। किञ्च- मुमुक्षुणात्मसंयतेन भवितव्यं तदर्थं षड्जीवनिकायेषु इति। उक्तं ca"chasu जीवनिकायेसु ये बुधे संयते मते से चेव होति विण्णाते परमत्थेणायसंयते" () इत्यादि। धर्मकाये च स्वस्थे सत्यसौ प्रायः संयतभावो भ्व्ति। स चाहारमन्तरेण न सदा स्वस्थो भ्व्ति। स च सावद्येतरभेद इत्यनवद्यो ग्राह्य्ः। अतस्तत्प्रदर्शनार्थमिदमुच्यत इति। उक्तं च "से संजते समक्खाये णिरवजाहारे य जे विदू। . धम्मकायट्ठिए संमं सुहजोगाण साह्गे॥" ( ) इत्यादि। - कृतं प्रसङ्गेन, प्रकृतं प्रस्तुम इति। अस्याश्चेयमादिगाथा पिंडे उग्गम उप्पायणेसणा संजोयणा पमाणे y। इंगाल धूम कारण अट्ठविहा पिण्द्द्निज्जुत्ती॥1॥ पिंडे उग्गम इत्यादि। अस्या व्याख्या- तल्लक्षणं चेदम् (Ti0) 1. स्यां चेयमा0 ji0| स्याश्चैवमा0 ji1॥ Page #41 -------------------------------------------------------------------------- ________________ 2 // सवृत्तिपिण्डनिर्युक्तिः ॥ संहिता च पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं व्याख्यातन्त्रस्य षड्विधा ॥ ( ) अन्यैस्त्वभिहितम्- पूर्वं कृत्वा पदच्छेदं समासं तदनन्तरम् । समासे तु कृते पश्चादर्थं ब्रूयाद् विचक्षणः ॥ ( ) इति। अन्ये त्वाहुः - व्याख्येयं च विनेयांश्च समाश्रित्य यथा तथा । भावार्थकथनं व्याख्यालक्षणं विदुषां मतम् ॥ ( ) इत्यादि । इदं च व्याख्यालक्षणं द्रव्यानुयोगाद्यपेक्षया क्वचित् किञ्चिद् विस्स्य्विभाग्तोऽव्सेय्मिति। इहाऽपि च यथानुरूपं क्वचित् किञ्चिद् दर्शयिष्याम इति । तत्राऽस्खलितपदोच्चारणं संहिता, प्रतीतैव । तथा पिण्डे, उद्गमः, उत्पादना, एषणा, संयोजना, प्रमाणम्, च, अङ्गारः, धूमः, कारणम्, अष्टविधा, पिण्डनिर्युक्तिरिति पदानि । = अधुना पदार्थ उच्यते- तत्र "पिडि सङ्घाते " ( pA0 dhA0 1669) इत्यस्य धातोः अच्प्रत्ययान्तस्य 'पिण्ड' इति भ्व्ति। तस्मिन् पिण्डेऽधिकृते तद्विषयो वा उद्गमो वक्तव्यः । उद्गमनम् उद्गमः, प्रभवः, प्रसूतिः, आत्मलाभ इत्यनर्थान्तरम्, स चाधाक्र्मादिभेद्भिन्न्ः। वक्ष्यति च ' आहाकम्मुद्देसिये' ( gA0 107) त्यादि । तथोत्पादना वक्तव्या । उत्पादनम् = उत्पादना, धात्र्यादिभिः प्रकारैर्याञ्चेत्यर्थः । वक्ष्यति च 'धाई-दूति-निमित्ते ' ( gA0 438) त्यादि । अनेन गवेषणाया ग्रहणम् । तथा एषणा व्क्त्व्या। एषणम् = एषणा, ग्रहणकाले शङ्कितादिभिः प्रकारैरन्वेषणमित्यर्थः । वक्ष्यति च 'संकितमक्खिते' ( gA0 557) त्यादि । अनेन तु ग्रहणैषणाया ग्रहणमिति । तथा संयोजनादयो वक्तव्या इति । अनेन तु ग्रासैषणायाः prigrhH। tatra संयोजनम् = संयोजना, द्रव्यभावभेदभिन्ना । वक्ष्यति च 'दव्वे भावे संयोजना तू' (gA0 672 ) इत्यादि । तथा प्रमाणं कवल - सङ्ख्यालक्षणम् । वक्ष्यति च 'बत्तीसं किर कवले' (gA0 678) त्यादि। चशब्दः समुच्चयार्थः । 'अङ्गार' इति चारित्रेन्ध्नान्ग्गार्क्र्न्न्प्रिन्नामोऽन्ग्गार्ः। तथा चारित्रेन्धनगतधूमकरणपरिणामस्तु 'धूम' इति । वक्ष्यति च 'तं होइ सइंगालं जं आहारेइ मुच्छिओ संतो' (gA0691) इत्यादि । तथा कारणं = निमित्तं वेदनादि । वक्ष्यति च 'वेदण - वेयावच्चे' (gA0698) त्यादि । अष्टविधा - पिण्डस्य सर्व्वत्र गतत्वात् व्यापकत्वाद् "भेदेनागणनात् उद्ग्मादिभेदैर्स्स्त्त्प्र्कारा। 'पिण्डनिर्युक्ति' इति निर्युक्तानां युक्तिः निर्युक्तयुक्तिरिति वाच्ये, युक्तशब्दलपात् 'चन्द्रमुखी देवदत्ते ऽति न्यायान्निर्युक्तिः विप्रकीर्णार्थयोजना, व्याख्येत्यर्थः, पिण्डस्य निर्युक्तिः पिण्डनिर्युक्तिरिति पदार्थः । = (Ti0) 1. 0मासस्तद0 ji1 ॥ 2. चला0 ॥ 3. 0गान्यपे0 ji1 ॥ 4. अचुप्रत्य0 lA0 ॥ 5. अट्ठविहा ji1 ॥ 6. भेदेनगण0 ji1 ॥ (vi0Ti0) तुलना - संहिता य पदं चेव पदत्थो पदविग्गहो । = चालणा य पसिद्धी य छव्विहं विद्धि लक्खणं ॥ anu0 sU0 605 gA0 135 // Page #42 -------------------------------------------------------------------------- ________________ // पिण्डनिरूपणम् ॥ पदविग्रहस्तु समासभाक्पदविषयः, असमासभाजि चात्र पदानि मुक्त्वा पिण्डनियुक्तिपदमित्यत्र च निदर्शित एव्। साम्प्रतं चालना- सा पुनः उप्न्य्स्त्व्स्त्व्नुप्प्त्तिचोद्नाल्क्स्स्न्ना। तत्राह- इत्थं क्रमोपन्यासः किं यादृच्छिक उत सार्थकः इति ? यद्याद्यः पक्षः, असङ्गतोऽयम्, यादृच्छिकत्वादेव, अथ द्वितीयः, कोऽसौ अर्थ इति ? अत्रोच्यते- पिण्डस्तावद् व्यापक एव, तथा न उद्गमेऽसत्युत्पादना सम्भवति, न चानुत्पादितस्य ग्रहणम्, न चागृहीतस्य संयोजनादय इत्यतोऽयमेव क्रम इति। कारणोपन्यासस्तूच्यतेपरिशुद्धोऽप्यकारणे न भोक्तव्य इति ज्ञापनार्थम्, इदं प्र्त्य्व्स्थान्म्। शेषव्याख्यालक्षणयोजना त्वेतदन्तगतैवेति कृत्वा न क्रियते इति गाथास्मुदायार्थ्ः॥1॥ __ अवयवार्थं तु ग्रन्थकारः स्वयमेव व्क्स्स्य्ति। तत्र 'यथोद्देशं निर्देशः' इति न्यायमधिकृत्य पिण्डद्वारावयवार्थं प्रतिपिपादयिषया 'तत्त्व-भेद-पर्यायैर्व्याख्येऽति न्यायात् पिण्डपर्यायशब्दानभिधित्सुराह पिंड-निकाय-समूहे संपिंडण पिंडणा य स्म्वाए। समोसरण-निचय-उवचय-चए य जुम्मे य रासी y॥2॥ पिंड-निकाय-समूहे गाहा। व्याख्या- गुडपिण्डवत् पिण्डः, भिक्षुनिकायवत् निकायः, जनसमूहवत् समूहः, सेवा-खण्डादिसम्पिण्डनवत् सम्पिण्डना, क्रियाकाल-निष्ठाकालयोरभेदात् पिण्डः, एवं पिण्डनाऽपि व्क्त्व्या। वणिक्समवायवत् समवायः, जिनसमवसरणवत् समवसरणम्, धान्यनिचयवत् निचयः, हिरण्याधुपचयवद् उपचयः, इष्टकादिचयवत् चयः, चशब्दात् पुञ्जः, पूगः, व्रातः, गणः, कूट इति, भारण्डयुग्मवद् युग्मम्, पूगफलादिराशिवद् राशिः, एते च पर्यायशब्दा नैकान्तेनाभिन्नार्थवाचकाः किन्तु कथञ्चिद् भिन्नार्थवाचका इति गाथार्थ्ः॥2॥ साम्प्रतं भेदलक्षणव्याख्याऽङ्गोपन्यासार्थमाह पिंडस्स उ निक्खेवो चउक्कओ छक्कओ य काय्व्वो। काऊण य निक्खेवं परूवणा तस्स काय्व्वा॥3॥ पिंडस्स उ गाहा। निग्द्सिद्धा। णवरं चउक्क-च्छक्कगाणं भेदेणाभिधानं व्यापकाऽव्यापकन्यायप्रदर्शनार्थम्, चउक्कगो वावगो इतरो उ ण था। भणियं च जत्थ तु जं जाणेज्जा णिक्खेवं णिक्खेवे न्निर्व्सेस्ण्। जत्थ वि य ण जाणेज चउक्कगं निक्खिवे त्त्थ्॥ (AcA0 ni0 4) गुरवस्तु चौक्कौ सुखं प्ररूप्यते सर्वश्रोतृणामितरस्तु naivami'ti व्याच्क्स्स्ते। तहा 'tassa'tti पिंडस्स णिक्खेवस्स वा॥3॥ आह- इह कयरो णिक्खिप्पइ ? गुरुराह- छ्क्कु। किं कज्जमिति ? आह कुलए उ चउब्भागस्स संभवो छक्कए चुन्न्हेव्ण्। नियमेण संभवो अत्थि छक्कगं णिक्खिवे त्म्हा॥4॥ (Ti0) 1. नार्थः ji0 ji1॥ 2. रासी य जुम्मे य je1॥ 3. 0ब्दानेकान्तेनाभिन्नाभिन्नार्थवा0 ji0| 0ब्दानैकान्तेनभिन्नार्थवा0 ji1॥ 4. व्याख्यातभेदोपन्या0 ji0॥ 5. छक्कौ सुखं ji1॥ 6. 0ppau ji0 lA0 // Page #43 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनियुक्तिः ॥ कुलए उ गाहा। व्याख्या- tusaddo nniymsNbhvvisesnntthe| caubbhAgo setiyaa| sesaM kNtthN||4|| so ya cchaviho imo णाम-ठवणापिंडो दव्वे खेत्ते य काल-भावे y। एसो खलु पिंडस्सा निक्खेवो छव्विहो होइ॥5॥ णाम-ठवणापिंडो गाहा। समुदायार्थः पात्थ्सिद्ध्ः। अवयवार्थं तु ग्रन्थकार एव यथावसरं व्क्स्स्य्ति॥5॥ तत्राद्यद्वारावयवार्थं व्याचिख्यासयाह गोण्णं समयकयं वा जं वावि हवेज तदुभएण kyN। तं बेंति नामपिंडं ठवणापिंडं अतो वोच्छ्ण्॥6॥ गोण्णं गाहा। व्याख्या- गुणनिष्पण्णं गौणं, समयेन कृतं समयकृतं, समयो त्ति वा सिद्धंतो त्ति वा संकेतो त्ति वा परिभास त्ति वा एगटुं, इह पुण सिद्धंतो घेप्प्ति। वाशब्दः सामान्यतो नामनिक्षेपप्ररूपणायां द्रव्य-जाति-गुण-क्रियानिमित्तगौणाभिधानप्रदर्शनार्थः, द्रव्यनिमित्तं विस्सान्नीत्यादि। जं वावि हवेज्ज तदुभयेण कयंति गौणसमयोभयेण, वाशब्दा-'पिशब्दार्थं तु वक्ष्यति भाष्यकार एव 'गोण्णसमयातिरित्तमि' (gA011) त्यादिना। एवं ताव ओघेण न्नाम्ल्क्ख्न्न्ण्। इह तु णामणामवतोरभेदोपचाराद् इत्थम्भूतनामाभिधेयो यस्तं ब्रुवते नामपिण्डम्, पूर्वाचार्या इति ग्म्य्ते। 'ठवणापिंडं अतो vocchaM'ityasya गाथावयवस्य नियुक्तिगाथयैव 'अक्खे वराडए वे' (gA013) त्यनया सह योग इति गाथाक्स्स्रार्थ्ः॥6॥ भावार्थं तु भाष्यकार एव व्क्स्स्य्ति। तथा चाह गुणणिप्फण्णं गोण्णं तं चेव जहत्थमत्थवी बेण्ति। तं पुण खवणो जलणो तवणो पवणो पदीवो y॥7॥ गुणणिप्फण्णं गोण्णं गाहा। णिगदसिद्धा, नवरमियं सामान्यनामनिरूपणायां अव्ग्न्त्व्येति॥7॥ अधिकृतं पुनः पिण्डमधिकृत्याह 'पिंडण बहुदव्वाणं पडिपक्खेणावि जत्थ पिण्द्द्क्खा। सो समयकओ पिंडो जह सुत्तं piNddpddiyaadi॥8|| पिंडण गाहा। व्याख्या- पिण्डनं प्रभूतद्रव्याणां सेवा-खण्ड-चतुर्जातकादीनाम्, पिण्डोऽभिधीयत इति वाक्यशेषः, एष गौन्न्ः। ___ तथा इत्थम्भूतपिण्डप्रतिपक्षणाऽपि यत्र द्रव्यादौ पिण्डाऽऽख्या = पिण्डाऽभिधानं सः समयकृतः पिन्न्द्द्ः। यथा सूत्रं आचाराने(Ti0) 1. 0लक्षणं ji1॥ 2. वोच्छामीत्य0 जि॥ 3. अस्या गाथायाः पूर्वं मूलादर्शेषु अधिका गाथोप्ल्भ्य्ते। सा ceyam'aNNaM पि अस्थि णामं न केवलं परिभासियं तं tu। jaha devdtt-siihg-gopaaliy-इद्ण्गोवादी॥' 4. न्याई खं0 विना॥ (vi0Ti0),. चतुर्जातक - जायफल इति भास्सायाम्॥ Page #44 -------------------------------------------------------------------------- ________________ // पिण्डनिरूपणम् ॥ से भिक्खू वा 2 गाहावतिकुलं पिंडवातपडियाए (अणु)पविढे समाणे.... 'लभेजा जवोदगं वे (AcA0 सूत्र 370) त्यादि। अस्य सूचकं 'पिंडपडियादि' त्ति गाथार्थ्ः॥8॥ जस्स पुण पिंडवायट्ठया पविट्ठस्स होदि स्ण्प्त्ती। गुलओयणपिंडेहिं तं त्दुभ्य्पिण्द्द्माइण्सु॥9॥ जस्स पुण गाहा। णिगदसिद्धा, नवरं तं तदुभयपिंडमिति गौण-समयपिण्डं आख्यातवन्तो, anvrth-smyyogaaditi||9|| उभयातिरित्तमहवा अण्णंपि ह अस्थि लोइयं न्नाम्। अत्ताभिप्पायकयं जह सीह्ग्-देव्द्त्तादी॥10॥ उभयातिरित्त0 गाहा। व्याख्या- 'अथवेऽति प्रकारान्तरप्रदर्शनार्थः, 'उभयातिरिक्तमिति गौणसमयातिरिक्तं लौकिकत्वेनास्ति, आह च- अन्यदप्यस्ति लौकिकं नाम, तत् किम्भूतम् ? इत्यत आह- आत्माऽभिप्रायकृतं = स्वाऽभिप्रायनिवर्तितम्, यथा सिंहक-देवदत्तादीति गाथार्थ्ः॥10॥ अत्राह- नेदं नियुक्तिगाथायामुपात्तं तत्कथं 'astI'ti गम्यते ? उच्यते, नोपात्तमिति असिद्धम्, vaashbdaa'pishbdpryogaat| तथा चाह भाष्यकारः गोण्णसमयातिरित्तं इणमण्णं वाऽवि सूइयं न्नाम्। जह पिंडगो त्ति कीरै कस्सति णामं म्न्नूस्स्स्॥11॥ गोण्णसमयातिरित्तं गाहा। व्याख्या- गौण-समयाभ्यां पूर्वोक्तस्वरूपाभ्यामतिरिक्तम्, इदं यदुक्तं वक्ष्यमाणं वा, अन्यद् = अर्थान्तरभूतम्, वाशब्दा-'पिशब्दसूचितं नाम = अभिधानम्, प्रकृताऽभिधानापेक्षयैव निदर्शनमुपदर्शयति- यथा पिण्डक इति क्रियते आत्माभिप्रायादेव, कस्यचिन्नाम मनुष्यस्येति गाथार्थ्ः॥11॥ एवमियमपुनरुक्ता, अन्यकर्तृकीति वाऽन्ये। ___आह- सामयिकस्य लौकिकस्य स्वाभिप्रायिकस्य च पारिभाषिकत्वेनाविशेषात् को विशेषो येन भेदेनाभिधीयते ? इत्यत्रोच्यते तुल्लेऽवि अभिप्पाए समयपसिद्धं न गेण्हए लोगो। ___जं पुण लोगपसिद्धं तं सामैया उव्च्र्ण्ति॥12॥ तुल्लेऽवि गाहा। व्याख्या- तुल्येऽप्यभिप्राये तन्निबन्धने समयप्रसिद्धं समुद्देशादि न गृणाति लोकः, यत्पुनर्लोकप्रसिद्धं सिङ्घक-पिण्डादि तदधिकृत्य सामयिका उपचरन्ति = सामीप्येन गच्छन्ति, व्यवहरन्तीत्यर्थः । अयं विशेष इति गाथार्थ्ः॥12॥ __ भणितो नाम्पिण्द्दो। संपयं ठवणापिंडो भ्न्न्न्न्ति। तत्थ(vi0Ti0) V. अधुना मुद्रितमूलसूत्रादर्शेषु 'जाणेज्जा' इति पाठो ल्भ्य्ते॥ 3. तन्निबन्धने = पिण्डशब्दादिनिबन्धने इत्यर्थः । / Page #45 -------------------------------------------------------------------------- ________________ / / सवृत्तिपिण्डनिर्युक्तिः । अक्खे वराड वा कट्टे पोत्थे व चित्तकम्मे वा । सब्भावमसब्भावे ठवणापिंडं वियाणाहि ॥ 13 ॥ अक्खे वराडए गाहा । व्याख्या- अक्खा = चंदणगा, वराडगा = कवड्डगा, कट्ठकंमं कोट्टिमं, पुत्थकम्मं धीउल्लिकादि, चित्तकम्मं पसिद्धं वासद्दो चसद्दत्थे, सो पुण लेप्पोव्ल्क्म्माऽभ्न्निय्स्मुच्च्य्त्थे। एतेसु ट्ठाणेसु सब्भावमसब्भावे पडुच्च ठवणापिंडं वियाणाहि । कोइ सब्भावठवणापिंडो कोइ असब्भावठवणापिंडो त्ति गाथार्थः ॥ 13 ॥ तत्थ एक्को उ असब्भावे तिण्हं ठवणा उ होइ सब्भावे । 6 चित्तेसु असम्भावे दारुय - लेप्पोवलेसितरो ॥ 14 ॥ एक्को उगाहा । व्याख्या- एक्को अक्खो असब्भावठवणपिंडो, एकत्वादेव, तिण्हं ठवणा उ होति सब्भावे, सङ्घातत्वादिति भावना । 'चित्तेसु असब्भावे त्ति सङ्घात- काठिन्याभावाद् वर्णपरमाणुसङ्घातस्य चाऽविवक्षितत्वात्, दारुय - लेप्पोवलेसितरो सद्भावस्थापनापिण्डः, संघातकैठिणत्तणतो त्ति गाथार्थ्ः॥14॥ उक्तः स्थाप्नापिन्न्द्द्ः। इदाणिं दव्वपिंडो - सो पुण जाणगसरीर - भवियसरीरातिरित्तो तिविहो - सचित्तो अचित्तो मीसो y। एक्वेक्को य णवविहो, तं जहा - पुढविकायपिण्डो, आउ-तेउ-वाउ-वण-बेइंदियतेइंदिय-चौ-पंचिंदियपिंडो त्ति । अमुमेवार्थमभिधित्सुराह तिविहो उ दव्वपिंडो सच्चित्तो मीसओ य अच्चित्तो । एक्वेक्स्स य एत्तो णव णव भेया उ पत्तेयं ॥ 15 ॥ पुढवी आउक्काए तेऊ वाऊ वणस्सई चेव । बेइंदिय तेइंदिय चौरो पंचेंदिया चेव ॥ 16 ॥ तिविहो उ गाहा । पुढवी गाहा । एतं गाहादुगमपि व्याख्यातार्थम् ॥ 15-16 ॥ पुढवीकाओ तिविहो सच्चित्तो मीसओ य अच्चित्तो। सच्चित्तो पुण दुविहो णेच्छइय ववहारिओ चेव ॥ 17 ॥ पुढवीकाओ तिविहो गाहा । व्याख्या- पुढवीकाओ तिविहो भवति - सचित्तादि । तत्थ सचित्तपुढवीकाओ दुविहो - णेच्छइअ ववहारिओ यत्ति गाथार्थः ॥ 17 ॥ निच्छयओ सच्चित्तो पुढवि - महापव्वयाण बहुमज्झे । अच्चित्त-मीसवज्जो सेसो ववहारसच्चित्तो ॥ 18 ॥ णिच्छयतो सच्चित्तो गाहा । व्याख्या-' - पुढवीओ रयणादिगाओ, महापव्वया हिमवन्तादयो, एयं किल टंकादीण वि उवलक्खणं, एतेसिं बहुमज्झदेसभागे णिच्छयतो सचित्तो । अच्चित्त - मीसा (Ti0) 1. 0ब्भावे दुहा य ठवणा0 ji1 ॥ 2. सब्भाव0 ji0 ॥ 3. कढिणत्तणौ त्ति lA0 ॥ 4. वाउकायपिंडो वणप्फई be0 ji0 ॥ 5. एते य किल ji1 ॥ Page #46 -------------------------------------------------------------------------- ________________ // पिण्डनिरूपणम् ॥ वक्खमाणा, तव्वजो सेसो टंक-कूड-सेल-NirAbAha'raNNAdisu ववहारसचित्तो त्ति गाथार्थ्ः॥18॥ भणितो स्चित्तो। अधुना मीसो भ्न्न्न्न्ति। तत्थ खीरदुमहे? पंथे कट्ठोल्ले इंधणे य मीसो u। पोरिसि एग दुग तिगं बहुइंधण मज्झ थोवे y॥19॥ खीरदुम0 गाहा। व्याख्या- खीरदुमा पिप्पलादी, तेसिं हेट्ठा, पंथो त्ति वा मग्गो त्ति वा एगट्ठा, सो य किर गामादियाण घेप्प्ति। 'kaTTholla'tti कृष्टे हलादिना क्षेत्र इति, वासे पडियमेत्ते जाव पाणियं ण संठाइ ताव उल्लो अण्णेण वा पगारेण त्ति, एतेसु हाणेसु तहा इन्धणे य = खारखे(?ख)त्तादौ, चसद्दो कुंभकारादिआणियमट्टिगादिभेयसमुच्चयार्थे, मीसो भ्व्ति। सो पुण जहासंखं बहुए इंधणे एगाए पोरुसीए परिणमति, मज्झिमे दोहिं, थोवे तिहिं, अवंतराले मीसो त्ति गाथार्थ्ः॥19॥ मीसो भ्न्नितो। अधुणा अचेतणो, सो पुण सचित्त-मीसवज्जो अचित्तो त्ति णज्जमाणो वि सीसस्स सुहगहण-धारणाणिमित्तं भेदेण भ्न्न्न्न्ति। सीउण्ह-खार-खत्ते अग्गी-लोणस-अंबिले न्नेहे। वक्वंतजोणिएणं पओयणं तेणिमं होदि॥20॥ सीउण्ह0 गाहा। व्याख्या- सीउण्हा सुपसिद्धा, 'खारोऽत्ति तिल-करीरखारादी, खत्तं उक्कुरुडिकादि-कयवरो, अग्गी-लोणा पसिद्धा, ऊसो पंसुखारदलं, अंबिलं सोवीरादि, णेहो तेल्ल-वसघयादी एतेहिं जो प्रिन्नामिओ। अणेण सकाय-परकायसत्था सूचिता। सीउण्हादी परकायसत्था, खत्तलोणादी सकायसत्था, अणेण य अण्णे वि वण्णादिभेदेण दट्ठव्वा, जहा- किण्हादिमट्टिया त्द्न्न्न्न्म्त्त्त्तिगान्न्ण्। __एसो य किलाचेयणो चौहा, तं जहा- दव्यतो सकाय-परकायसत्थेहिं, खेत्तओ अण्णोण्णसंकंतीए, कालओ आउयखएण, एयप्य(?यत्थ)दरिसणत्थं वक्वंतजोणिएणं ति आह, स्वायुष्कक्षयाद् व्युत्क्रान्तयोनिकः, भावतो व्न्न्न्नादिप्रिन्नो। आहे- दव्वओ एसु पुढविक्काओ किन्निमित्तं परूविउ ? गुरुराह- जाणणानिमित्तं, एयं णाऊण सुहं सचित्तमीसे परिहरिस्सइ अचित्तेण पओयणं क्रिस्स्ति। तं च पयोयणं तेण अचित्तेण इमं वक्खमाणलक्खणं होइ त्ति गाथार्थ्ः॥20॥ ___ अवरद्धिग-विसबंधे लवणेण व सुरभिउवलएणं वा। अच्चित्तस्स उ गहणं पओयणं तेणिमं c'nnnnN॥21॥ अवरद्धिग0 गाहा। व्याख्या- 'avaraddhiga'tti लूताफोडियाए बन्धादि kjji। 'विसबंधेऽत्ति अहिडक्कादौ विसे कडगबन्धो क्ज्ज्ति। लवणेणं आयामो लोन्निज्ज्ति। सुरहिउपलो = गंधपाहाणगो, (Ti0) 1. तेसु lA0 ॥ 2. 0च्चयत्थो ji0, 0च्चयत्थे lA0 ॥ 3. 0हुएहिं इंधणेहिं ji1 ॥ 4.0णएसु ji0 / / 5. व्ह स एव pu0 laa0॥ 6. वक्ष्यमाणलक्षणं ji0 ji1॥ (vi0Ti0).. इन्धण = गोमय इति laa0tti0॥ :. उक्कुरुडिया = करिषविशेष इति lA0 tti0॥ *. जो परिणामिओ सो अचेयणो इति vaakyshessH। Page #47 -------------------------------------------------------------------------- ________________ 8 // सवृत्तिपिण्डनिर्युक्तिः ॥ तेण पामा - -पसुत्ति-वातघातादि कज्जति । एवमादिसु कज्जेसु अचित्तस्स उ गहणं कायव्वं । तहा पयोयणं तेणिमं वक्खमाणलक्खणं च अण्णं वित्ति गाथार्थ्ः॥21॥ ठाण - णिसीद - तुयट्टण उच्चारादीण चेव उस्सग्गो । घट्टग - डगलग-लेवो एमादि पओयणं बहुहा ॥ 22 ॥ ट्ठाणणिसीय0 गाधा। व्याख्या- ठाणं = उद्धट्ठाणं, णिसीयणं = उवविसणं, तुयट्टणं = सयणं, तहा उच्चार पासवणं खेल-सिंघाण जल्लाण चेव उस्सग्गो = परित्यागः, घट्टगो = पत्तगलेवघुट्टणो उवलो, डगलगा = णिल्लेवणलेडुगादी, लेवो मूसादीसु कज्जति । एवमादि पयोयणं बहुह इ गाथार्थ्ः॥22॥ उक्तः पृथिवीकायपिण्डः । इदाणिं आउक्कायपिंडो भण्णति । तत्थ आउक्काओ तिविहो सच्चित्तो मीसओ य अच्चित्तो । सच्चित्तो पुण दुविहो निच्छय ववहारिओ चेव ॥ 23 ॥ आउक्काओ तिविहो सच्चित्तो मीसओ य गाहा । जहा पुढविक्काए, णवरं आउक्काए णाणत्तं ॥ 23 ॥ तत्थ णिच्छयसचित्तो इमो घणौदहीघणवलया करग - समुद्द - छहाण बहुमज्झे । अह निच्छयसच्चित्तो ववहारणयस्स अगडादी ॥ 24 ॥ घणौदही0 गाहा। व्याख्या - घणोदधी पुढवीण हेट्ठतो भवति, घणवलया पासेसु, करगा पसिद्धा, समुद्दा लवणादयो, दहा पउमादी, एतेसिं बहुमज्झदेसभागे अह णिच्छयसचित्तो आउक्काओ। ववहारणयस्स अगडाइसु सचित्तो । अगडो = कूवो, आदिसदातो वावी - पुक्खरणिगाइपरिग्गह इति गाथार्थ्ः॥24॥ उक्तः सचेतनः । इदानीं मिश्रः, तत्थ उसिणोदगमणुवत्ते दंडे वासे य पडियमेत्तंमि । मोत्तूणादेसतिगं चाउलौदगं बहुपसण्णं । / 25 / उसिणोदग0 गाहा । व्याख्या- उण्होदयं दरकढियं जाव ण उव्वत्तै ताव जीवसंघातो मज्झे दंडीभूतो अच्छति, उव्वत्तमाणे पच्छा परिणमति । वासे य पडियमेत्तम्मि जाव ण संट्ठाति, मोत्तूणादेसतिगं चाउलौदेगं अबहुपसण्णं मीसं ति। य इमे आसा - एगे भांति भंडगविलग्गा जाव उत्तेडा न सुक्कंति ताव मीसं (1) / अण्णे भणति जाव बुब्बुया धरेंति (2) / अण्णे भणति जाव तंदुला न सिज्झति (3) / एते तिण्णि वि अणादेसा, लुक्खेतरभंडगेसु कालनियमाभावात्, वायुस्स य कदाचिदेव भावात् । (Ti0) 1. सुवणं ji0 ॥ 2. मूसादीहि lA0 ji0 ॥ / 3. 0डादौ ji0 ji1 / / 4. 0गाउ परि0 ji1 / / 5. व्व्वत्ते समाणए परि0 ji0 ji1 ॥ 6. 0दगं बहुप0 lA0 ji1 ॥ (vi0Ti0 ) . प्रसूतिः (? प्रसुप्तिः ) - नखादिविदारणेऽपि चेतनाया असंवित्तिस्तद्रूपो यः कुष्ठः रोगविशेषः... मलय0 gA0600 ॥ Page #48 -------------------------------------------------------------------------- ________________ // पिण्डनिरूपणम् ॥ तम्हा अबहुपसण्णं मीसं, बहुपसण्णं पुणाचेयणं ति । ततश्चेत्थमचेतनाधिकार एवायमवयवो योज्यते, मिश्राधिकारे तु अकारं सन्धौ कृत्वा योजित एवेति गाथार्थः ॥ 25 ॥ एताणं चेव ऐयाउ विवरणगाहाओ तं जहा-- भंडगपासवलग्गा उत्तेडा बुब्बुया य निसमंति । 9 जा ताव मीसगं तंदुला य रद्धंति jAva'NNe ॥ 26 // एते उ अणादेसा तिण्णि वि kAlaniyamassa'saMbhavato / लक्खेयरभंडग-पवणसंभवासंभवादीहिं ॥ 27 ॥ जाव ण बहुप्पसण्णं ता मीसं एस एत्थ आएसो । होति पमाणमचित्तं बहुप्पसण्णं तु नायव्वं ॥ 28 ॥ भंडगपासवलग्गा गाहा । एते उ अणादेसा गाहा । जाव ण बहुप्पसण्णं गाहा । एताश्च गाथा गतार्था एवेति न व्याख्यायन्ते । एवं जो वि गोरस - तेल्लकुंडादीसु बहुइन्धणो उवरि तरियाबद्धो सो पोरिसीए परिणमति, मज्झिमे दोहिं, थोवे तिहिं ॥ 26-28 ॥ उक्तो मिश्रः । सचित्त-मीसवज्जो य जो सो अचित्तो त्ति गम्यमानेऽपि तहवि सीसहियट्ठाए इदाणि अचित्तो भण्णति । तत्थ सीउण्ह-खारखत्ते अग्गी - लोणूस - अंबिल-णेहे । वक्कंतजोणिएणं पओयणं तेणिमं होइ ॥ 29 ॥ सीउण्ह0 गाहा। जहा पुढविक्काए, णवरं दव्वपरिणतो, खेत्तपरिणतो, कालपरिणतो भावपरिणतो y। दव्वपरिणौ तेल्लतूवरादीहिं दव्वेहिं, खेत्तओ जो लोणखेत्ताओ आणीतो लोणकूवाओ वा महुरखेत्ताओ वा अण्णमण्णेण मेलिओ खेत्तविरोहदोसेणं परिणमति, कालपरिणतो जो द्वितीसमत्तीए विद्धंसति सो कालपरिणतो, तं पुण केवली जाणति ण च्छउमत्थो, इमं पुण जाणति उद्देसेणं कालपरिणतं चाउलोदगमादि, णेहघडे जो पढमताए च्छूढो एसो एक्क दो तिन्नि वा पोरिसीहिं परिणमति, भावपरिणतो वण्ण-रस-गंध-फासेहिं परिणतो जाहे भवति ताहे परिणतो । सत्थं दुविहं सकायसत्थं परकायसत्थं च पूर्व्ववद् योजनीयमिति एसो अचित्तो। एसो य जाणणाणिमित्तं परूवितो । एयं णाऊण सुहं सचित्तमीसे परिहरिस्सति अचित्तेण य पयोयणं करिस्सति ॥ 29 ॥ तं पुण इ परिसेय - पियण - हत्थादिधोवणं चीरधोवणं (?णे) चेव । आयमण - भाणधुवणं एमादि पओयणं बहुहा ॥ 30 ॥ परिसेय0 गाहा । व्याख्या- परिसेको अभिघातादौ क्रियते, पियण- हत्थादिधोवणा पसिद्धा, ( Ti0) 1. एताए ji0 ji1 ॥ 2. इमाउ ji0 ji1 / 3. 0ल्लगुडा0 ji0 ॥ / 4. सचित्तो ji1 इति अशुद्धः पाठः ॥ Page #49 -------------------------------------------------------------------------- ________________ 10 // सवृत्तिपिण्डनियुक्तिः ॥ चीरधोवणं उवहिपक्खालणं तंमि, चेव, इह पुनर्भिन्नविभक्तिको निर्देशः तस्य ण सदैव धावनमिति ज्ञ्याप्नार्थ्ः। आयमणं भुत्तेपुरीसादौ, भाणधुवणं तेसिमेव तप्पणं, एमादि आदिसद्दाओ गिलाणकप्पादिपरिग्गह, पयोयणं बहुहा = अणेगह त्ति गाथार्थ्ः॥30॥ तत्थ जं भणितं भिण्णविभत्तिगो णिद्देसो उपधिस्स ण सदैव धोवणं ति जाणावणत्थो, तत्थ सदा धोवणे कालम्मि य अधोवणे दोसे दरिसति उदुबद्ध धुवण बाउस बंभविणासो अठाणठवणं c। संपाइम-वाउवहो पावण भूओवघाओ y॥31॥ अतिभार-चूडण-पणए siiylpaaurnn'jiirgelnnnne| ओभावणकायवहो वासासु अधोवणे दोसा॥32॥ ऊबद्ध गाहा। अतिभार0 गाहा। दुयस्स व्याख्या- ऊबद्ध अट्टमासा सीउण्हकालिगा, तत्थ धोवणे बाउसियदोसो, बाउसितो चोक्खल्लो, तहा बंभविणासो अत्तविभूसातो भ्व्ति। अट्ठाणट्ठवणं च चोक्खलत्तणेण अट्ठाणे ठविज्जति, णो अकामयमाणो मंडेति त्ति। संपातिमा पसिद्धा, वायू य तेसिं वधो भ्व्ति। प्लावनेन भूतोपघातश्च = द्वीन्द्रियाद्युपघातश्च भवतीति गाथार्थः ॥ 31 ॥ वासारत्ते पुण अधोवणे इमे दोसा- अतिभारेण मलघत्थो, चुडति कुहति त्ति वुत्तं भ्व्ति। 'पणए' त्ति उल्ली स्ण्मुच्छ्ति। सीयलपाउरणेण अजीरणा देहे भ्व्ति। ततो य गेल्न्न्न्न्ण्। तत्थ य चिकित्साए करणाकरणदोसा भान्नित्व्वा। तहा मलघत्थगंधमत्तेण पवयणस्स ओभावणा, कायवहो पणगसंभवेण खारंमि य आउक्कायस्स, तेण य पुढवादीणं ति वासासु अधोवणे दोस त्ति गाथार्थ्ः॥32॥ तो खाई धोएयव्वो ? सो पुण उदुबद्धसेसे । तथा चाह अप्पत्ते च्चिय वासे सव्वं उवहिं धुवंति जयणाए । ___असतीए उ दवस्स उ जहण्णओ पायणिजोगो ॥ 33 ॥ अप्पत्ते च्चिय वासे गाहा। व्याख्या- अप्पत्ते च्चिय वरिसाकाले सव्वं पत्तगबंधादिगं उपधिं धुव्ण्ति। किं यथाकथञ्चित् ? न, किं तर्हि ? जयणाए प्व्य्न्न्भ्न्नियाए। अह एद्दहमेत्तं दवं णत्थि तो जहन्नतो पायणिज्जोगो पत्तगबंधादी च्छविहो धोवति, तस्स सततं बाहिरपरिभोगतो त्ति गाथार्थ्ः॥33॥ एवं च सति सर्वेषामेव उपधेरयं धावनकाल इति प्राप्ते विशेषविषयमपवादमाह आयरिय-गिलाणाण उ मैला मैला पुणो वि धोव्ण्ति। मा हु गुरूण अवण्णो लोगंमि अजीरणं इय्रे॥34॥ (Ti0) 1. धोवनमि0 ji0॥ 2. त्तवोसिरियादौ ji0 laa0॥ 3. जीरगो bha0 ji0 ji1॥ 4.व खं0 vA1 je2 ko0॥ 5. जो उ je2॥ 6. धोव्वति ji0 laa0॥ (vi0Ti0) *. चोक्खल्लौ = भूषणशील इत्यर्थः इति lA0 tti0॥ .. मलग्रस्तेन अतिभारवद् वस्त्रं स्याद् इत्यर्थो भाति॥ Page #50 -------------------------------------------------------------------------- ________________ // पिण्डनिरूपणम् ॥ 11 __ आयरिय0 गाहा। व्याख्या- पूर्वार्द्ध kNtthN। mA hu गुरूणं मैलवसणाणं अवण्णो लोगे भ्विस्स्ति। ततोऽनादेयता, वेषपरिकरसाध्य हि पृथग्जन इति। अजीरणं इतरे - गिलाणस्स मैलेहिं सीयलत्तणओ अजीरणमिति गाथार्थ्ः॥34॥ ___ एवं तावद् उत्सर्गा-'पवादाभ्यां उपधिधावनक्रम उक्त्ः। साम्प्रतं जो जहा विस्सामणादिणा पगारेण धोव्वति तं तहा भणति त्ति। तत्थ-. पायस्स पडोयारं दुनिसेज तिप्त्त्त्त्-पोत्ति-र्य्ह्र्न्न्ण्। एए ण उ विस्सामे जयणा संकामणा धुव्न्न्ण्॥35॥ पायस्स गाहा। व्याख्या- पायस्स = वल्लिकरस्स, पडोयारं = परिकरं, पत्तगबंधादिगोच्छगावसाणं, तहा 'duNiseja'tti अभिंतरणिसेजं बाहिरणिसेजं च, 'tipadR'tti संथारुत्तरचोलपट्टा, पोत्ती = मुहपोत्तिया, रयहरणं एगणिसेजं चेव, एते ण उ विस्सामे पतिदिणमुवयोगो त्ति कट्ट किंतु जयणाए- कराऽच्छिवणेण वत्थाओ वत्थसंकामणलक्खणाए, संकामणा छप्पतियाणं ति ग्म्य्ते। ततो धुवणं जयणाए चेव त्ति गाथार्थ्ः॥35॥ पायस्स पडोयारो पत्तगवजो उ पाय्न्निजोगी। दोण्णि निसेज्जाओ पुण अभिंतर बाहिरा चेव्॥36॥ संथारुत्तरचोलग पट्टा तिण्णि उ हवंति नाय्व्वा। मुहपोत्तिय त्ति पोत्ती एगनिसेजं च र्य्ह्र्न्न्ण्॥37॥ एते ण उ विस्सामे पदिदिणमुकोगओ उ ज्य्न्नाए। संकामिऊण धोवेज्जा छप्पया तत्थ विहिणा u॥38॥ पादस्स पडोयारो गाहा। संथारुत्तरचोल पट्टा गाहा। एते ण उ विस्सामे गाहा। एता उक्तार्था इति न व्याख्याय्न्ते। एवं जो ण विस्सामिज्जति उवही सो भ्न्निओ॥36-38॥ जो पुण विस्सामिज्जति तं एवं वीय्रागान्नाए। पत्ते धोवणकाले उवहिं विस्सामए साहू॥39॥ जो पुण वीसामिजति गाहा। प्त्थित्सिद्धा॥39॥ अभिंतरपरिभोगं उवरि पाउणै णाइदूरे y। तिण्णि य तिण्णि य एगं णिसिं तु काउं प्रिच्छेज्जा॥40॥ अभिंतरपरिभोगं गाहा। व्याख्या- अन्भिंतरपरिभोगो जो धोविहिति तं उवरिं पाउणति, (Ti0) 1. विषयपरि0 ji2॥ 2. न्यारा दोण्णि निसे0 खं0 je1 ko0 ॥ 3. दुगणिसेज्जा ला.॥ 4. व्यारं pa0 vaa1॥ 5. चोल पट्टो खं0 je1 je2॥ 6. 0वओतो उ ja0 kh0॥ 7. गनीईए vaa1॥8. 0वही vi0 khN0॥ (vi0Ti0). दुगणिसेज = रजोहरणनिषद्याद्वयं इति laa0tti0॥ *. पाउणति क्षौमं त्रिरात्रं इति ल Page #51 -------------------------------------------------------------------------- ________________ 12 // सवृत्तिपिण्डनिर्युक्तिः ॥ तहा णातिदूरे य ट्ठावेति - बहुआसणे त्ति वुत्तं भवति, तिण्णि तिण्णि दिन्ने। तहा एक्वं णिसिं काउं उवरि लम्बन्तमिति गम्यते, परिच्छेज्जा पाउरणेण किमत्थि नत्थि त्ति 'छप्पयं त्ति गाथार्थः ॥ 40 ॥ अमुमेवार्थं विवृण्वन्नाह- धोवत्थं तिण्णि दिणाणि उवरिं पाउणै तह य आसणं । धारे तिण्णि दियहे एग दिणं उवरि लंबतं ॥ 41 ॥ 3 'धोवत्थं तिण्णि दिणाणि गाहा । कंठा ॥ 41 ॥ के एक्क्कनिसिं संवासेउं तिहा परिच्छंति । पाउणिय जै ण लग्गंति छप्पया ताहे धोवंति ॥ 42 ॥ केति एक्वेक्व णिसिं गाहा । व्याख्या- एक्कणिसिं उवरिं एक्वं चेव आसण्णं लंबतं च संवासेउं एतेण चेव पगारेणं तिहा परिच्छंति । सेसं कंठं ॥ 42 ॥ इदाणिं धोव्न्न्विही। तत्थ णिव्वोदगस्स गहणं केई भाणेसु असुर पडिसेहो । गिहिभायणेसु गहणं ठिय वासे मीसगं छारो ॥ 43 ॥ णिव्वोदगस्स गाहा । व्याख्या- उवधिधोवणणिमित्तं णिव्वोदगस्स गहणं कज्जति, तत्थ केति भणंति तं भाणेसु = वल्लिकरेसु, तन्न, असुचीतिकृत्वा प्रतिषेधः । ततश्च गिहिभायणेसु घ्न्न्ण्। तं पुण ट्ठितवासे = परिसंस्थितं ग्राह्यं अन्यथा मिश्रं भवति । च्छारो य च्छुब्भति मा पुणो वि सचित्तीभविस्सइ त्ति गाथार्थः ॥ 43 ॥ एवं पाणियं घेत्तूणं किं ? गुरु- पच्चक्खाणि- गिलाण - सेहमादीण धोवणं पुव्वं । तो अप्पणो पुव्वमहागडे य इयरे दुवे पच्छा ॥ 44 ॥ गुरु-पच्चक्खाण0 गाहा । णिगदसिद्धा, णवरं पच्चक्खाणी = खवगो । तहा इतरे - बहुपरिकम्मे त्ति ॥ 44 ॥ कम्म -- अप्पपरि अच्छोड-पिट्टणसु य ण धुवे धोएं पतावणं ण क्रे। परिभोगमपरिभोगे छायाऽऽतव पेह कल्लाणं ॥ 45 ॥ एयासु अच्छोड0 गाहा। व्याख्या- अच्छोडणा उ जहा रयगो धुवति, पिट्टणा उप्पिट्टणेणं, (Ti0) 1. छप्पइ त्ति lA0 ॥ 2. दिणे u0 vA1 ॥ / 3. धोवणत्थं ji1 lA0 ॥ 4. धोवेज्जा खं0 je1 को 0 ॥ 5. 0प्पणा pu0 je1,2 ॥ 6. 0रे धुवे खं0 je1 vA1 ko0 ॥ 7. खमगो ji0 ji1 ॥ 8. 0णाहि धुवे खं0 ॥ 9. धोवे0 ko0 ॥ 10. 0भोगापरि0 je4 ॥ 11. 0च्छोडेण जहा lA0 ॥ (vi0Ti0 ) . ट्ठावेइ तिण्णि दिण इति lA0 Ti0 ॥ 7. एक्कणिसिं उवरिं = एक्वं दिणं पाउणै इति lA0 Ti0 ॥ Page #52 -------------------------------------------------------------------------- ________________ 13 // पिण्डनिरूपणम् ॥ धुवे। किं तर्हि ? अलंदिकादौ प्लावनभुवं निरीक्ष्य झुगुझुगावेजा। तहा धोते पयावणं अगणिम्मि ण क्रे। किं तर्हि ? यथासङ्ख्यं परिभोगमपरिभोगे छायायवेसु सुक्खावेजा। 'peha'tti पडिलेहिऊण गोवेजा। कल्लाणं-सव्वुवहिंमि पंचकल्लाणगं पायच्छितं करे, सेसे जीतकप्पाणुसारेण णेयमिति गाथार्थ्ः॥45॥ उक्तः अप्काय्पिन्न्द्द्ः। साम्प्रतं तेजस्कायपिण्डमभिधातुकाम आह तिविहो तेउक्काओ सच्चित्तो मीसओ य अच्चित्तो। सच्चित्तो पुण दुविहो निच्छय ववहारिओ चेव्॥46॥ तिविहो तेउक्काओ गाधा। पूर्ववद् व्याख्या णवरं तेउक्काएण णाणत्तं ॥ 46 ॥ इदृगपागादीणं बहुमज्झे विजुमादि न्नेच्छिओ। इंगालादी इयरो मुम्मुरमादी य मीसो u॥47॥ इगपागादीणं गाहा। व्याख्या- इदृगपागो पसिद्धो, आदिसद्दातो कवेल्लुगा-जन्तवाड-चुल्लादि घेप्पि। एदेसिं बहुमज्झसभागे, तहा विजुमादी - विजू पसिद्धा, आदिशब्दाद् ulkaashniprigrhH| एस णेच्छइओ एगंतसचित्तो त्ति वुत्तं भ्वि। तहा 'इंगालादी इतरोऽत्ति इंगालो लोयपसिद्धो, आदिसद्दाओ जालाअच्चिलोहाइपरिग्गह, 'iyaro'tti vvhaarscitto| मुम्मरमाइ उ मीसो उ - मुम्मुरो पसिद्धो, फुफुकादौ भ्व्ति। आदिशब्दाद् अर्द्धविध्याताग्निपरिग्रह इति गाथार्थ्ः॥47॥ इदानीमचित्त उच्यते ओदण-वंजण-पाणग-आयामुसिणोदगं च कुम्मासा। डगलग - सरक्खसूई पिप्पलगादी य उवोगो॥48॥ ओदण0 गाहा। व्याख्या- ओदण-वंजण-पाणग-आयामुसिणोदगं कुम्मासा प्सिद्धा। अचित्ततेजस्कायता चैषां vyvhaaraadeshaat| डगलग-सरक्खसूई-पिप्पलादयो वि प्सिद्धा। अचित्ततेजस्कायता चैषां भूत्पूर्व्ग्त्या। शस्त्रयोजना स्वबुध्या भाव्नीया॥ एसो य जाणणाणिमित्तं परूविओ इत्यादि विस्तरः स्व्धियाऽव्ग्न्त्व्य्ः। 'उवयोगोऽत्ति अचित्ततेउक्काएणं एस चेवोदणादिउवयोग त्ति। उवयोगो त्ति वा पयोयणं ति वा एगट्ठ त्ति गाथार्थः ॥ 48 ॥ उक्त्स्तेज्स्काय्पिन्न्द्द्ः। इदानी वायुकाय्पिन्न्द्दाव्स्र्ः। तत्र च (Ti0) 1. करेति किं ji1 ॥ 2. सेसं पि jI0 ji0 ji1॥ (vi0Ti0)..ण करे षट्पदविराधनाभयात् इति lA0 tti0॥ V. पाणग = आचाम्ल इति lA0 tti0॥. आयाम = अवश्रावण इति lA0 tti0॥*. पिप्पल = शूरक इति lA0 tti0॥ Page #53 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनियुक्तिः ॥ वाउक्काओ तिविहो सचित्तो मीसओ य अच्चित्तो। सचित्तो पुण दुविहो निच्छय ववहारिओ चेव्॥49॥ वाउक्काओ गाधा पूर्ववद् व्याख्येया, णवरं वायुकायेण णाणत्तं ॥ 49 ॥ सवलय-घण-तणुवाया अतिहिम-ऐदुद्दिणेसु न्नेच्छिओ। ववहार पाइणादी अक्कंतादी उ अच्चित्तो॥50॥ सवलय गाहा। व्याख्या-सवलय-घण-तणुवाता किल सव्वे चेव वाता अतिहिमातिदुद्दिणेसु सत्सु णेच्छइयो णिच्छयसचित्तो त्ति वुत्तं भ्व्ति। 'ववहार पाइणाति' त्ति पादीणवातादि ववहारसचित्तो, अकंतादी य अचित्तो त्ति गाथार्थ्ः॥50॥ तत्र यदुक्तं 'अक्कंतादी य अचित्तोऽत्ति तं वक्खाणेति __ अक्कंत-धंत-घाणे देहाणुगते य पीलियादिसु। अच्चित्तवाउक्काओ भणिओ kmmttttmhnnehiN||51|| अक्कंत-धंत0 गाहा। व्याख्या- अचित्तो पंचविहो अक्कंते, धंते, घाणे, सरीराणुगते पीलियादिसु c। आदिसद्दाओ दियादिप्रिग्घो। सेसं kNtthN॥51॥ हत्थसयमेगगं ता दइओ अच्चित्तो बीयए मीसो। तैयंमि उ सच्चित्तो बत्थी पुण पोरिसि-दिन्नेसु॥52॥ हत्थसदमेगगं ता गाधा। व्याख्या- दयितो वायपूरितो हत्थसतमग्गणाए एगं दो तिण्णि पडुच्च जहासंखं अचित्तो, मीसो सच्चित्तो य, अहवा एक्कहिं चेव हत्थसते गमणागमणेणं तक्खणं धंते वि अचित्तो मीसो सचित्तो (य) भ्व्ति। 'बत्थी पुण पोरिसि-diNesu'tti एत्थ मग्गणा पोरिसिदिन्नेहिण्। कालो तिविहो वासारत्तो, हेमंतो गिम्हो। सो समासतो दुविहो- गिद्धो रुक्खो y। जो णिद्धो सो तिविहो- एगंतणिद्धो मज्झिमो जहण्णो y। जो रुक्खो सो वि एगंतरुक्खो, मज्झिमो जहण्णो y। एगंतणिद्धे काले एगाए पोरिसीए अचित्तो, बितियाए मीसो, ततियाए स्चित्तो। मज्झे दोहिं अचित्तो, ततियाए मीसो, चउत्थीए स्चित्तो। जहण्णे तिहिं अचित्तो, चउत्थीए मीसो, पंचमाए स्चित्तो। एवं रुक्खे वि णवरं दिवसेहिं कायव्वो त्ति गाथार्थ्ः॥52॥ णिद्धेयरो य कालो एगंतसिणिद्ध मज्झिम झ्न्न्न्नो। लुक्खो वि होइ तिविहो जहण्ण मज्झो य उक्कोसो॥53॥ (Ti0) 1. य je4 भां0 विना। 2. किल सव्वे चेव तहा ati0 ji0 ji1| किल सव्वे वाआ ati0 laa0| अस्माभिः सन्दर्भानुसारेण सम्यक्पाठो योजित्ः॥ 3. 0णेसु य सत्सु ji0 ji1| 4. व्यादिसु य अच्चि0 खं0 vaa1॥ 5. अच्चित्तो पंचविहो भणिओ khN0॥ 6. बितियए je1 ko0| बीयओ vaa1॥ 7. व्यव्वं ति laa0॥ (vi0Ti0).. वाता निच्छयौ तहा अण्णे किल इति lA0 tti0॥ *. प्राचीनो करादि-हिमादिरहितोऽपि इति lA0 tti0॥ V. सकर्दमादावाक्रान्ते सति यो निर्गच्छति स इति lA0 tti0॥ Page #54 -------------------------------------------------------------------------- ________________ // पिण्डनिरूपणम् ॥ एगंतसिणिद्धम्मी पोरिसिमेगं अचेयणो हो । बितियाए सम्मीसो तझ्याए सचेयणो बत्थी ॥ 54 ॥ मज्झिमणिद्धे दो पोरिसीउ अच्चित्तो मीसों तइए । चउत्थीए उ सच्चित्तो पवणो दैयादिमज्झगओ ॥ 55 ॥ पोरिसितिगमच्चित्तो णिद्धजहणणंमि मीसगो चउत्थी । सच्चित्तो पंचमीए एवं लुक्खे वि दिणवुड्डी ॥ 56 ॥ णिद्धेतरो य कालो गाहा । एगंतसिद्धिम्मी गाहा । मज्झिमणिद्धे गाहा । पोरिसितिगमच्चित्तो गाहा। एताओ गतत्थाओ त्ति कट्टु ण व्याख्यायन्ते ॥ 53 - 56 ॥ शस्त्र योजना स्वबुध्या भावनीया एसो य जाणणाणिमित्तं परूविओ इत्यादिविस्तरश्च पूर्व्ववत्, नवरं प्रयोजनमाह दइएण बत्थिणा वा पओयणं होज्ज वाउणा मुणिणो । गेलणंमि व होज्जा सचित्तमीसे परिहरेज्जा । / 57 / / दारं । / 15 दतिएण गाधा । व्याख्या- दतिएण बत्थिणा वा पयोयणं होज वायुणा मुणिणो णदिउत्तरणइसु, गेल्लण्णंमि व होज्जा तहाविहं किंचि जेण प्रभूतवायुः पूर्यत इति । तत्थ सचित्तमीसे परिहरेज्ज त्ति गाथार्थ्ः॥57॥ उक्तो वायुकायपिण्डः । साम्प्रतं वनस्पतिकायपिण्डमभिधित्सुराह-- वणसतिकाओ तिविहो सच्चित्तो मीसओ य अच्चित्तो । सच्चित्तो पुण दुविहो निच्छय ववहारिओ चेव ॥ 58 ॥ वणसतिकातो तिविहो गाहा । पूर्ववद् व्याख्येया णवरं वणस्सतिकायेण णाणत्तं ॥ 58 ॥ सव्वो va'NaMtakAo सच्चित्तो होदि निच्छयनयस्स । ववहारस्स उ सेसो मीसो पव्वाय - लोट्टादी ॥ 59 ॥ सव्वो va'NaMtakAto गाहा । व्याख्या - सव्वो अणंतकातो आलुए मूलए अल्लए एवमादि जे य पढमपाउसे हरियादी उठेंति एस सचित्तो होति णिच्छयणयस्स । 'ववहारस्स उ सेसो ऽत्ति दुवालसविहो वि रुक्ख-गच्छाइ घेप्प्ति। मीसो 'पव्वाय - रोट्टादि' त्ति प्रम्लानः, सामान्येन रोट्ट कुक्कुसी गाथार्थः ॥ 59 ॥ (Ti0) 1. बीयाए खं0 je1 ॥ 2. 0गो नु तई खं0 / 0गो य तई je1,2 ॥ 3. पंचमगो e0 खं0 / पंचमाए e0 जे 2 vaa1॥ 4. 0णाओ ji0 ji1 / / 5. व्वायोः पूर्य0 ji0 lA0 ॥ 6. व्हारिओ उ खं0 je1 / / 7. 0यरोट्टाई je4 विना ॥ ( vi0Ti0 ) 7. ... पत्तेयसरीरबादरवणप्फैकाइया दुवालसविहा पन्नत्ता । तं जहा- रुक्खा (1) गुच्छा (2) गुम्मा (3) लता य (4) वल्ली य (5) पव्वगा चेव (6) तण (7) वलय (8) हरिय ( 9 ) ओसहि (10) जलरुह (11) कुहणा य (12) बोद्धव्वा । (प्रज्ञा0 पद 1 सूत्र 38) विशेषजिज्ञासुभिः तत्रैव द्रष्टव्यम् ॥ * i-लयोरेकत्वाद् लोट्ट इत्यर्थः ॥ 'कुक्कुसादी जौ तत्थ तंदुलमुहा अच्छंति' इति lA0 Ti0 ॥ Page #55 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनियुक्तिः ॥ पुप्फाणं पत्ताणं सरदुफलाणं तहेव ह्रियान्न्ण्। वेंटमि मिलाणंमी नायव्वं jiivvippjddhN॥60|| सचित्तमीसवज्जो सेसो अचित्तो, तं जहा-पत्ताणं पुप्फाणं सरदुफलाणं तहेव हरियाणं वेंटम्मि मिलाणम्मी णातव्वं jIvavippajA~ti शस्त्रयोजना स्वबुध्या कार्या, एसो य जाणणाणिमित्तं परूवितो इत्यादिविस्तरः पूर्व्व्त्॥60॥ प्रयोजनं पुनरिदं संथार-पाय-दंडग-खोमियकप्पा य पीद्ध्-फ्ल्गादी। ओसह-भेसजाणि य एमादि पओयेणं भुहा॥61॥ दार्ण्॥ संथार0 गाहा। व्याख्या-संथार-पाद-दंडगा पसिद्धा, खोमियकप्प' त्ति सोत्तियकप्पा, पीढफलगा पसिद्धा, 'ओसहति फलादि, भेसजं - जोग्गाहारादि, एवमादि आदिसद्दो सभेयपक्खावगो, पयोयणं बहुह त्ति गाथार्थ्ः॥61॥ उक्तो व्न्स्प्तिकाय्पिन्न्द्द्ः। साम्प्रतं द्वीन्द्रियादिपिण्डं प्रतिपादयन्नाह बिय-तिय-चौरो पंचेंदिया य तिप्पभिति जत्थ उ स्मेति। सट्ठाणे सट्ठाणे सो पिंडो तेण क्ज्मिन्न्ण्॥62॥ बिय-तिय0 गाहा। व्याख्या- 'बिय-तिय-चौरो पंचेंदिया ya'tti बेइंदिया चंदणगादी, तेइंदिया उद्देहिगादी, चौरिंदिया मच्छिगादी, पंचेंदिया गवादी, एते 'tippabhiti'tti तिण्हं आरब्भ जत्थ तु समेंति = जत्थ मिलंति, 'सट्ठाणे सट्ठाणे' त्ति स्वकाय एवेत्यर्थः, सो पिंडो स्न्ग्घातात्म्क्त्वात्। एसो वि सचित्तो मीसो अचित्तो य भान्नित्व्यो। तत्थ सचित्तो जहा पुंजो अक्ख्-किमिगादीन्न्ण्। मीसो तत्थेव केइ विद्धत्था केइ अविद्धत्था, अच्चित्तो सव्वे चेव विद्धत्थ त्ति। एवं उद्देहिकादिसु वि विभासा काय्व्वा। शस्त्रयोजना, एसो य जाणणाणिमित्तं परूवितो इत्यादिविस्तरः पूर्व्देव्। तेण कजमिणं ति तेण बेइंदियादिपिंडेण 'कजमिणं ति वक्खमाणलक्खणमिति गाथार्थ्ः॥62॥ बेइंदियपरिभोगो अक्खाण स्सिप्पिस्ण्ख्मादीन्न्ण्। तेइंदियाण उद्देहिगादि जं वा वदे वेजो॥63॥ बेइंदिय0 गाहा। व्याख्या- बेइंदियपरिभोगो ऽअक्खाणंति चंदणगाणं समोसरणादिसु, ससिप्पि-संखमादीणं तेसु तेसु कज्जेसु, तहा तेइंदियाण उद्देहिगादि विसाइक्कंते वम्मियमट्टिगा, सा च तत्कार्यत्वादुपचारतस्तद्भावेन गृह्यते, जं वा वदे वेजो किंचि पयोयणं ति गाथार्थः ॥ 63 ॥ (Ti0) 1. इयं गाथा सर्वेषु मूलादर्शेषु नोप्ल्भ्य्ते॥ 2. व्यणं तरुसु खं0 je1 ko0 vaa1॥ 3. बहुविहो त्ति laa0॥ 4. 0पादनायाह ji1, 2 ॥ 5. तेसि कज0 खं0 je1 ko0॥ 6. vIsamAikhaie vaM0 laa0|| Page #56 -------------------------------------------------------------------------- ________________ // पिण्डनिरूपणम् ॥ चौरिंदियाण मच्छियपरिहारो आसमच्छिया चेव्। पंचेंदियपिंडंमी उ अव्ववहारी उ नेरिया॥64॥ चौरिंदियाण गाहा। व्याख्या- 'चौरिंदियाण मच्छियपरिहारोऽत्ति वमिए मच्छियापुरीसो घेप्पति विसूचिगादिसु c। आसमक्खिया चेव अक्खरफेडणत्थं, पंचिंदियपिंडम्मि तु सव्वं चेव उवयुजति णवरं अववहारी उ रइय त्ति गाथार्थ्ः॥64॥ तथा चाह cmmtttthi-dNt-nh-rom-siNg-amilaadichgnn-gomutte| खीर-दहिमाइयाण य प्ण्चिण्दिय्तिरिय्प्रिभोगो॥65॥ चम्मट्ठि0 गाहा। व्याख्या- चम्मं चम्मकोसगादीसु, अट्ठी-दन्त-णह-रोम-सिंगादयो तेसु तेसु अणियतकज्जेसु, जहा- पायादौ दुट्टवाते गिद्धट्ठि, अच्छिफुल्लगे सूअरदाढालेवो, धूवज्जत्तीए णहा, "अमिलारोमेसु लोचिकादयः, अडविसंभमपब्भट्ठमेलणट्ठाए सिंग अण्णेसु वा, एवमादीसु पयोयणेसु त्ति। तहा छगणगोमुत्ता हत्थसंघमणपिल्लेवणाइसु, खीरदहिमादियाण य वातादिसु सत्सु, पंचिंदियतिरियपरिभोगो क्षीरादीनां तत्कार्यत्वात् कारणे कार्योपचारात् पञ्चेन्द्रियतिर्यक्परिभोग इति सा द्वयं(?) गाथार्थ्ः॥65॥ मणुएसु पुण सच्चित्ते पव्वावण पंथुवदेसे य भिक्ख्दान्नादी। सीसट्ठिग अच्चित्ते मीसट्टिसरक्ख फ्पुच्छा॥66॥ सचित्ते गाहा। व्याख्या- मणुस्से सच्चित्ते पव्वावणं पंथुवदेसे य विणियोगो भिक्खादाणादी आदिसद्देण वत्थादिपरिग्गहो, 'सीसट्ठिग अच्चित्ते' त्ति योगादिनिमित्तं जहासंखेण पयोयणं । 'मीसट्ठिसरक्ख-pahapuccha'tti अट्ठिसरक्खो कावालिओ पंथं वा पुच्छिज्जइ विजा-मंतादि व त्ति गाथार्थ्ः॥66॥ खमगादि कालकजादिएसु पत्थिजा देवयं kiNciN। पंथे सुभाऽसुभे वा पुच्छेजह दिव्व्मुवोगो॥67॥ खमा(?मगा)दि गाहा। व्याख्या- खमगो आतावगो वा कालकज्जे आदिसद्दातो कुलका-दिपरिग्रहः, किम् ? पत्थेज देवयं किंचि अंबाइयं वा णेव्वाणिं वा। तहा पंथे विसमदुग्गमे (Ti0) 1. अणेयक0 ji1॥ 2. पायादिदु0 ji0॥ 3. अच्छिदुल्लगे laa0॥ 4. संभवपन्भ0 ji1॥ 5. पंथुवदेसादि भिक्खादि khN0॥ 6. सरक्खा पहि vaa0॥ 7. पहि पुच्छा vaa0| 8. महासंखेण ji0 laa0॥ 9. पुच्छति विजा0 ji1॥ 10. पंथसुभा0 khN0॥ 11. पुच्छेज ji1| अत्थेज lA0 ॥ 12. किंचित् संठाइयं वा Ne0 ji1॥ (vi0Ti0) .. परिहारो = पुरीषं इति lA0 tti0॥ *. वमिए = वमनार्थ इति lA0 tti0॥ .. अच्छिसु अक्खरफेडणत्थं इति lA0 tti0॥. गृध्रास्थिफलकं पादे बध्यते इति lA0 tti0॥. अमिला = उरभ्र lA0 tti0॥ Page #57 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनियुक्तिः ॥ सुहासुहे वा कम्ही पुच्छिज्जह दिव्वमुवयोगो = दिव्योपयोग इति गाथार्थ्ः॥67॥ एवं एसो सत्तावीसविहो पिंडो, इदाणिं संजोगमीसपिंडं भण्णति अह मीसओ तु पिंडो एतेसिं चिय णवण्ह पिण्द्दान्न्ण्। दुगसंजोगादीओ णेयव्वो जाव चरिमो त्ति॥68॥ अह मीसओ तु गाहा। व्याख्या- अथ मीसओ तु पिंडो किं विसिट्ठो ? एतेसिं चिय णवण्हं पिंडाणं किं ? दुगसंयोगादीओ, तं जहा-धुढविक्काओ आउक्काओ य तहा पुंढविक्काओ तेउक्काओ य इत्यादि, 'णेयव्वो जाव चंरिमोऽत्ति जहासंभवं जाव पच्छिमो त्ति गाथार्थ्ः॥68॥ एयस्स चेव उदाहरणाणि भण्णंति- सोवीर्-गोर्सा-'ऽस्व्-वेस्न्न्-भेस्ज्-न्नेः-साग्-फ्ले। पोग्गल-लोण-गुलोदण णेगा पिंडा उ स्ण्जोगे॥69॥ दार्ण्॥ सोवीर-गोरस0 गाहा। व्याख्या- सोवीर-चउत्थरसियं, तं पुण आउक्काय-तेउक्काय-वणस्सतिकायादिमीसपिंडो, गोरस- तक्कादी, सो पुण आउक्काय-तसकायादिमीसो, आसवो = मज्जविसेसो, सो पुण आउक्काय-तेउक्काय-वणस्सतिकायादिमीसो, वेसणं- जीरा-लोणादी, सो पुण वणस्सैकायपुढविक्कायादिमीसो, भेसजं जोग्गाहारादी, सो पुण आउ-वणस्सति-पुढवादिमीसो, णेहो- घय-वसादी, सो पुण तेउक्काय-तसकायादिमीसो, सागो वणस्सति-पुढवि-आउ-तसकायादिमीसो, फले वि सिद्धे एवं चेव, पोग्गले वि एवं चेव, लोणे आउक्काय-पुढवादिमीसो, गुलोदणेसु वि एवं विभासेजा। एवं णेगा पिंडा तु संजोगे त्ति गाथार्थ्ः॥69॥ उक्तो द्र्व्य्पिन्न्द्द्ः। साम्प्रतं क्षेत्र-कालपिण्डावभिधित्सुराह तिण्णि उ पेदस-समया ठाण-ठिती उ दविए त्दादेसा। चौ-पंचमपिंडाणं जत्थ जदा त्प्प्रूव्न्न्या॥70॥ तिण्णि उ पदेससमया गाहा। व्याख्या- 'तिण्णि उ पदेस-samaya'tti 'tiNNi'tti संखा, तुसद्दो विसेसणे, ति-चौरमादीण आरतो ते वि परोप्परसंबद्धा ण विप्पगिढे त्ति विसेसेति। पदेसा = आगासपदेसा, समया = पगिट्ठा कालविसेसा, तिण्णेव एते अण्णोण्णाबाधाए खेत्त्-काल्पिण्द्दा। तहा 'ट्ठाणहिती तु दविए tadAdesa'tti ठाणं तिसु पदेसेसु, तहा द्विती तु तिण्णि समया, दविएजंमि पोग्गलदव्वे, 'tadAdesa'tti खेत्त-कालादेसेण, तं द्वाणट्ठितिपज्जायविसिटुं दव्वं पडुच्च 'चौ(Ti0) 1. कम्हि पि pu0 ji1| किंमिति pu0 ji0॥ 2. सतिविहो ji0 ji1॥ 3. णायव्वो je2 खं0 विना॥ 4. णायव्वो ji1 ॥ 5. जाव अपच्छि0 laa0॥ (विटि0) *. हरिभद्रसूरिमते 'पच्छिमो' इति पाठो भाति॥ Page #58 -------------------------------------------------------------------------- ________________ // पिण्डनिरूपणम् ॥ पंचमपिंडाणं 'ति खेत्त - कालपिंडाणं उच्चारणा कायव्व त्ति वक्कसेसं । अहवा जत्थ खेत्ते जदा काले 'तप्परूवणत' त्ति पिंडपरूवणा कज्जति । एवं खेत्त - कालपिंडा भाणियव्व त्ति गाथार्थ्ः॥ 70 ॥ साम्प्रतममूर्त्तद्रव्याणां पिण्डा (?ण्डत्वानुपपत्तिमाशङ्क्याह-- मुत्तदविएसु जुज्जइ जदि अन्नोऽन्नाणुवेहओ पिंडो । मुत्तिविमुत्सु विसो नणु जुज्जइ संखबाहुल्ला ॥ 71 ॥ मुत्तदविएसु गाहा। व्याख्या - मूर्त्तद्रव्येषु परमाण्वादिषु युज्यते = घटते, यद्यन्योन्यानुवेधतः परस्परं नैरन्तर्यलक्षणसम्बन्धरूपेण पिण्डः, ततः किम् ? इत्यत्राह - मूर्त्तिविमुक्तेष्वपि क्षेत्रप्रदेश-कालसमयेषु स पिण्डो ननु युज्यते, कुतः ? सङ्ख्याबाहुल्याद्, अयमत्र भावार्थः- प्रदेशेषु अन्योन्यानुवेधात् सङ्ख्याबाहुल्याच्च, समयेषु तु बुद्धिपरिकल्पितसङ्ख्याबाहुल्यादेवेति गाथार्थ्ः॥71॥ अनया च 'तिण्णि उपदेस - समय' (gA0 70) त्ति द्वारगाथायाः किल एतद् व्याख्यात्मिति। साम्प्रतं 'ठाण-ट्ठिती तु दविए तदादेस' त्ति एतद् व्याचिख्यासुराह-- 19 = जह तिपदेसो खंधो तीसु पदेसेसु जो समोगाढो । अविभागिमसंबद्धो कहण्णु णेवं तदाधारो ? ॥ 72 ॥ जह गाहा। व्याख्या- जह तिपदेसो खंधो पिण्डो भवति तिसु पदेसेसु = आगासपदेसेसु 'जो समोगाढो अविभागिमसंबद्धो ऽत्ति अविभागोऽस्य अस्तीति अविभागवान् यः स्वरूपेण नैरन्तर्येण वृत्तेः, तथा सम्बद्धः आधेयेन, आधाराधेयभावात्, कहण्णु णेवं तुल्ये लक्षणे अविभागादौ तदाधारःक्षेत्रविशेषः पिण्ड इति ? पिण्ड एवेत्यर्थः । एवं कालपिण्डोऽत्र स्वधिया उत्प्रेक्ष्य वक्तव्यः । अन्ये तु व्याचक्षते 'अविभागवान्' इत्यनेन क्षेत्रग्रहः, 'संबद्ध' इत्यनेन तु कालग्रहः त्रिसमयस्थितिपर्यायस्य तत्र सम्बन्धात्, कहण्णु णेवं तदाधारो खेत्त पिंडो कालाधारो य ? सो चेव त्ति गाथार्थ्ः॥72॥ दारं ॥ अहवा चउण्ह नियमा जोगविभागेण जुज्जए पिंडो । दोसु जहियं तु पिंडो वण्णिज्जइ कीरए वावि ॥ 73 ॥ अहवा चउण्ह णियमा गाहा । व्याख्या- अहवा अयमण्णो विगप्पो चउण्हं णाम-ठवणा-दव्व भावाणं णियमा = णियमेण, जोगविभागेण संबंधवियोगेण त्ति वुत्तं भवति, जुज्जते = घडए पिंडो । इयमत्र भावना-- नाम-नामवतोरभेदोपचाराद् योगविभागेन नामवतः पिण्डाख्यस्य पुरुषादेः पिण्डत्वमिति । योगश्च तस्य स्वाङ्गावयवैरेव विभागश्चेति । अन्ये तु व्याचक्ष्य (? क्ष ) ते - वियोगे भारतादीनां यः सम्बन्ध (Ti0) 1. 0गिणसं0 भां0 ॥ 2. संबद्धवि0 ji0 ॥ Page #59 -------------------------------------------------------------------------- ________________ 20 // सवृत्तिपिण्डनियुक्तिः ॥ इति। एवं स्थापनादिष्वपि भाव्नीय्मिति। 'dosu'tti खेत्त-कालेसु जहियं खेत्ते काले वा पिंडो वणिजति = वक्खाणिज्जइ कीरए वावि = निवर्त्यते वा असौ तत् पिण्डो, न तु योगविभागाभ्यां, क्षेत्रे विभागाभावात्, काले तु योगाभावादिति। अनेन च किल 'जत्थ जया tapparUvaNaya'tti व्याख्यातम्, अयं गाथार्थः ॥ 73 ॥ उक्तः क्स्सेत्र्-काल्पिन्न्द्द्ः। साम्प्रतं भावपिण्डमधिकृत्याह दुविहो य भावपिंडो पसत्थओ चेव अप्पसत्थो y। एतेसिं दोण्हं पी पत्तेय परूवणं वोच्छ्ण्॥74॥ दुविधो य भावपिंडो गाहा। न्निग्द्सिद्धा॥74॥ एगविहादि दसविहो पसत्थगो चेव अप्पसत्थो y। संजम विजा-चरणे णाणादितिगं च तिविहो u॥75॥ णाणं दंसण-तव-संजमो य वय पंच छच्च जान्नेजा। पिंडेसण-पाणेसण उग्गहपडिमा य पिण्द्द्ण्मि॥76॥ पवयणमाया बंभव्वयगुत्तिओ तह य समणधम्मो y। एस पसत्थो पिंडो भणिओ kmmttttmhnnehiN||77|| एगविहादि दसविहो गाहा। णाणं दंसण-तव-संजमो य गाधा। पवयणमाया गाहा। एतासिं वक्खाणं - पसत्थो एगविधो वा दुविधो वा तिविहो वा चउव्विहो वा पंचविहो वा छ-सत्त-अट्ठ-णवदसविहो वा। एगविधो एगो संजमो, दुविधो विजा चरणं च, तिविधो णाणं, सणं चरित्तं च, चउव्विहो णाणं, दंसणं, तवो संजमो य, पंचविहो पंचमहव्वताणि, छव्विहो रातिभोयणवेरमणछट्ठाणि, सत्तविहो सत्तपिंडेसण-पाणेसणाओ उग्गहपडिमाओ, अट्ठविहो अट्ठपवयणमाताओ- पंचसमितीतो तिण्णिगुत्तीओ, णवविहो णवबंभचेरगुत्तीओ, दसविधो दसप्पकारो स्म्न्न्ध्म्मो। एस पसत्थो पिंडो भणिओ कम्मट्टमहणेहिं = titthgrehiN॥75-77|| appasattho u असंजमो अण्णाणं अविरती य मिच्छ्त्त्ण्। कोहादासव काया कम्मे गुत्ती अधम्मो y॥78॥ अप्पसत्थो उ गाधा। व्याख्या- इदाणिं अप्पसत्थो भाव्पिण्द्दो। सो एवं चेव भान्नित्व्वो। एगविधो एगो असंजमो, दुविधो अण्णाणं अविरती य, तिविहो अण्णाणं अविरती मिच्छत्तं, चत्तारि कसाया, पंच आसवदाराणि, छव्विहो च्छज्जीवणिकाया, सत्तविहो सत्तकम्मप्पगडीओ आउयवज्जाओ, अट्ठविहो अट्ठपडिपुण्णाओ, णवविधो णवाबंभचेरगुत्तीओ, दसविधो दस अक्ख्मादियागुन्ना॥78॥ (Ti0) 1. पी हु पत्ते je1 ko0 ॥ 2. उ ji0॥ 3. 0रणा NA0 je1,2 ko0 ॥ 4. उ खं0 je2॥5. छविहो सत्त0 laa0॥ 6. 0सणाए उग्गहपडिमाए वा अट्ठ ji1॥ 7. भासियव्वो ji1॥ 8. 0हो जीवनिकातो ji1॥ 7. 0माइअगु0 laa0॥ Page #60 -------------------------------------------------------------------------- ________________ // पिण्डनिरूपणम् ॥ बज्झइ य जेण कम्मं सो सव्वो होदि अप्पसत्थो उ । मुच्चै य जेण सो पुण पसत्थओ नवरि विणणेओ ॥ 79 ॥ बज्झइ व जेण गाधा । व्याख्या- एवं जेण जेण प्पगारेण कम्मेण बज्झति सो सव्वो अप्पसत्थो भाव्पिण्द्दो। जेण पुण मुच्चै सो सव्वो पसत्थो त्ति गाथार्थ्ः॥79॥ साम्प्रतं ज्ञानादीनां अमूर्त्तत्वात् प्रत्येकं पिण्डा (?ण्डत्वा) नुपपत्तिमाशङ्क्याह दंसण - णाण - चरित्ताणं पज्जवा जे उ जत्तिया वावि । सो सो होइ तदक्खो पज्जवपेयालणा पिंडो ॥ 80 ॥ दंसण-णाण0 गाहा। व्याख्या- दंसण णाण-चरित्ताणं पजवा विशुद्ध-विशुद्धतराऽवबोधादिलक्षणा ये तु यथासम्भवं जत्तिया वावि सर्वाग्रेणैव, ततश्च प्रत्येकं यो य एतेषां समुदायः 'सो सो होति तदक्खो' त्ति दर्शनाद्याख्यः, 'पज्जवपेयालणा पिंडो' त्ति पर्यायसङ्घातात्मकत्वात् पर्यायपरिमाणपिण्ड इति गाथार्थः ॥ 80 ॥ अप्रशस्तभावपिण्डमेव अभिधित्सुराह-- कम्माण जेण भावेण, अप्पए चिणति चिक्कणं पिंडं । सो होइ भावपिंडो piMDa~yate पिंडणं ज्म्हा॥81॥ = कम्माण गाहा। व्याख्या- कम्माण णाणावरणादीणं संबंधिणं जेण भावेण करणभूतेन अप्प जीवे, चिणति = बन्धति, चिक्कणं = दुम्मेल्लं, पिंडं = संघातं सो भावो कारणे कार्योपचारमधिकृत्य होति भावपिण्डो । किमिति ? पीडयते = दुहितं करेति, अण्णे पढंति 'पिंडयते' त्ति पिंडीकरेति, पिंडणं = जीवम्, जम्हा = जेण कारणेणं ति गाथार्थः ॥ 81 ॥ एत्थ जेण पिंडेण अधिगारो त्ति तं दरिसेति दव्वे अच्चित्तेणं भावे य पसत्थएणिहं पगयं । उच्चारियत्थसरिसा " सेसा उ विकोवणट्ठाए ॥ 82 ॥ 21 दव्वे अच्चित्तेणं गाहा । व्याख्या- 'दव्वे ऽत्ति दव्वपिंडे अचित्तेणं, भावे य = पसत्थएणिहं पगतं = प्रशस्तपिण्डेन अत्राधिकारः । यद्येवं शेषाभिधानमतिरिच्यते ? इत्याशङ्क्याह- उच्चारियत्थसरिसा = उच्चारियो पिंडत्थो तस्स सरीस त्ति काऊण, सेसा उ णामादिपिंडा विकोवणट्ठाए = शिष्यव्युत्पत्त्यर्थं प्ररूपिता इति गाथार्थ्ः॥82॥ यदुक्तं 'दव्वे अचित्तेणं पगतं 'ति तत् प्रशस्तभावपिण्डोपकारकत्वात् तस्येति । तथा चा (vi0Ti0) *. हरिभद्रसूरिमते 'व' इति पाठः स्यात् । / 8. हरिभद्रसूरिमतेन 'पीडयते' इति पाठः स्यात् ॥ 'सीसमैविकोवणट्ठाए' इति पाठः स्यात् । तस्य टीकायांतत्तदर्थव्यापकतया प्रसरीभवनं तदर्थमुक्ताः । " " ततः शिष्याणां मते: विकोपनं भावपिंडे य, (Ti0) 1. नायव्वो खं0 ॥ 2. 0लणो je1, 2 ॥ 3. 0कं योज्यते एतेषां ji1 / 0कं योऽयमेतेषां lA0 ॥ 4. सम्बन्धीनां ji1 ॥ 5. भावे lA0 ॥ 6. पीडति ji1 ॥ 7. उ खं0 ॥ 8. पिंडेण पस0 lA0 ॥ - . मलय0 मतेन प्रकोपनं झटिति Page #61 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनियुक्तिः ॥ आहार-उवहि - सेज्जा पसत्थपिंडस्सुवग्गहं कुन्नि। आहारे अहिगारो अट्ठहिं ठाणेहिं सो सुद्धो॥83॥ आहार0 गाहा। व्याख्या- आहारो-असणादी, उवही-पत्तादी, सेज्जा = वसही, एतत् त्रयमपि पसत्थपिंडस्स भावलक्खणस्सुवग्गहं कुणै किंतु इह आहारे अधिगारो न्नोप्धि-सेज्जाहिण्। अट्ठहिं ठाणेहिं उग्गमादीहिं सो सुद्धो गवेसियव्वो त्ति गाथार्थ्ः॥83॥ कथं आहारस्य प्रशस्तभावपिण्डोपकारकत्वम् ? इत्याशङ्याह । णिव्वाणं खलु कजं णाणादितिगं तु कारणं त्स्स्। णिव्वाणकारणाणं तु कारणं होइ आहारो॥84॥ णिव्वाणं खलु गाधा। व्याख्या- णिव्वाणं ti vA mokkho tti vA egddhN| खलुसद्दोऽवधारणे निर्वाणमेव कार्य, णाणादितिगं तु - आदिसद्दाओ सण-चरणपरिग्गहो, तुसद्दो अवधारणे, णाणादितिगमेव पडिपुण्णं कारणं = हेऊ, तस्स णिव्वाणकजस्स, णेव्वाणकारणाणं तु णाणादीणं कारणं = णिमित्तं होइ आहारो = असणाइ, तमन्तरेण धर्मकायस्थितेरभावादिति गाथार्थः । / 84 ॥ अस्मिन्नेवाऽर्थे लौकिकं न्यायमाह जह कारणं तु तंतू पडस्स तेसिं च होंति पोम्हाइण्। णाणाइतिगस्सेवं आहारो mokkhnnemss॥85|| jaha कारणं तु गाधा। व्याख्या- पुव्वद्धं कंठं, णवरं पोम्हाइं = पूणिगावयवलक्खणाई, णाणादितिगस्सेवं आहारो कारणकारणं मोक्खणेमस्स = मोक्षकार्यस्य, ज्ञ्यानादित्र्य्स्येत्य्र्थ्ः। आह- यथा पक्ष्माण्युपादानकारणं तन्तूनां नैवमाहारो ज्ञानादीनाम् ? इत्युच्यते अत्यन्तोपकारकत्वेन तथोपचारान्न दोष इति गाथार्थ्ः॥85॥ ज्ञानादीनामेव अविकलानां मोक्षकारणतामभिधातुकाम आह जह कारणमणुवहयं कजं साहेइ अविकलं निय्मा। मोक्खक्खमाणि एवं णाणादीणिं अविक्लाइण्॥86॥ जह कारणं गाहा। व्याख्या- यथा = येन प्रकारेण, कारणं = निमित्तम्, किम्भूतम् ? अनुपहतं = अनष्टसामर्थ्यम्, कार्यं = फलम्, साधयति = करोति, अविकलं = सम्पूर्णं सहकारिकारणमित्यर्थः, (नियमाद्) मोक्षक्षमाणि = परमपदसाधकानि, एवं ज्ञानादीन्यविकलानि = सम्पूर्णान्येवेति गाथार्थः ॥ 86 ॥ (Ti0) 1. 0ण्डोपकारित्वम् ji1॥ 2. तस्स य नेत्वा0 ji1॥ 3. कारणं तु ji1॥ 4. 0म्मकार्यस्थि0 ji1॥ 5. पम्हाइं je2 विना॥ 6. 0क्ष्मादयुपा0 ji0॥ 7. 0माते je2| माइं je1॥ 8. 0णि य avi0 je2| णि उ avi0 ko0॥ 9. इदं पदं ji0 ji1 नास्ति। (विटि0) *. 'अविकलं = सम्पूर्णसहकारिकारणं सत्' इति वीरगणि0 ॥ Page #62 -------------------------------------------------------------------------- ________________ // एषणानिरूपणम् ॥ संखेवपिंडियत्थो एवं पिंडो मए समक्खातो । फुडवियडपागडत्थं वोच्छामी एसणं एत्तो ॥ 87 ॥ संखेव0 गाहा । व्याख्या- पूर्वार्द्धं निगदसिद्धम्, पश्चार्द्धं तु व्याख्यायते - स्फुटो वर्णतः विकटो बन्धेन प्रकटः स्वरूपतः अर्थो यस्याः सा तथोच्यते, तां वक्ष्यामि एषणामत ऊर्ध्वमिति ॥ 87 ॥ तत्र 'तत्त्व-भेद-पर्यायैर्व्याख्ये ऽति न्यायात् प्रथमतरमेवैषणापर्यायान् प्रतिपादयन्नाह-- 3 ऐसण गवसणा मग्गणा य उग्गोवणा य बोद्धव्वा । 23 एते उ एसणाए णामा एगट्ठिया होंति ॥ 88 ॥ एसण गाहा । व्याख्या- एसण त्ति वा गवेसण त्ति वा मग्गण त्ति वा उग्गोवण त्ति वा एग्त्त्त्था॥88॥ साम्प्रतमेषणाया भेदतो व्याख्यां कुर्व्वन्नाह णामं -ठवणा- दविए भावम्मि य एसणा मुणेयव्वा । दव्वे भावे एक्केक्किया उ तिविहा मुणेयव्वा ॥ 89 ॥ णामं -ठवणा0 गाहा । इयं समुदायार्थमधिकृत्य कण्ठ्यैव, णवरं दव्वे भावे एक्केक्किया तिविह त्ति गवेसण गहणेसण घासेसणा भेदेण ॥ 89 ॥ अवयवार्थं तु ग्रन्थकार एव प्रतिपादयिष्यति । तत्र नाम - स्थापने क्षुण्णत्वान्नोच्यते द्रव्यैषणाऽपि आगम-नोआगमज्ञशरीर-भव्यशरीरलक्षणेति, तद्व्यतिरिक्ता तु त्रिविधा - सचित्ता, अचित्ता मिश्रा चेति । तत्र सचित्ता त्रिविधा-- द्विपद- चतुष्पदा - 'पदभेदात् । तत्र द्विपदद्रव्यैषणां प्रतिपादयन्नाह-- जम्मं सति एगो सुयस्स अण्णो तमेसए नहं । सत्तुं एसइ अण्णो पदेण अण्णो य से मच्चुं ॥ 90 ॥ जम्मं एसति गाहा। व्याख्या - जम्मं = उप्पत्ति, एषते = मृगयते, कस्य ? सुतस्य = पुत्रस्य, एकः kshciddevdttaadiH| अन्यस्तं पुत्रमेषते नष्टम् । तथा शत्रुं = रिपुम्, एषतेऽन्यः पदेन - यथाऽनेन पथा गत इति। अन्यश्च से = तस्य, शत्रोः मृत्युं = मरणम्, एषते इति गाथार्थः ॥ 90 ॥ एषा द्विप्दैस्स्न्ना। एवं गवादिषु चतुष्पदैषणा पनसादिषु चापदैषणा कार्षापणादिषु चाचित्तैषणा कटकादियुक्तसुतादिषु च मिश्रद्रव्यैषणा वाच्येति । अमुमेवार्थं चेतसि निधाय भाष्यकार आहएमेव सेससु विचउप्पया- - 'पद - अचित्त-मीसेसु । जा जत्थ जुज्जए एसणा तु तं तत्थ जोएज्जा । / 91 ॥ दारं ॥ (Ti0) 1. 0वपिंडयत्थो खं0 je2 vA1 ॥ 2 0 मि य esa0 खं0 ॥ 3. इयं गाथा je1 प्रतौ नोपलभ्यते ॥ 4. 0क्वेक्कगा खं0 ॥ 5. व्यति ji0 ji1 ॥ 6. पन्नगादि0 ji1 / पन्नब्भादि0 lA0 ॥ 7 0पया a0 खं0 ॥ Page #63 -------------------------------------------------------------------------- ________________ 24 // सवृत्तिपिण्डनिर्युक्तिः ॥ एमेव सेससु विगाधा णिगदसिद्धा ॥ 91 ॥ भावेसणा उ तिविहा गवेस- गहणेसणा ये बोद्धव्वा । घासेसणा य कमसो पण्णत्ता वीयरागेहिं ॥ 92 ॥ भावेसणा तु तिविहा गाहा णिगदसिद्धैव, णवरं गवेसण - गहणेसण - घासेसणातो उवरिं भणिहि त्ति ॥ 92 ॥ किं कारणं गवेसणादीणमेस चेव कमो त्ति ? अत्राह अगविट्ठस्स उ गहणं ण होइ ण य अगहियस्स परिभोगो । एसतिगस्स एसा णायव्वा आणुपुव्वी तु ॥ 93 ॥ अगविट्ठस्स उ गाहा निगदसिद्धैव ॥ 93 ॥ इदानीं गवेषणा प्रतिपाद्यते । तत्थणामं -ठवणा - दविए भावे य गवेसणा मुणेयव्वा । दव्वंमि कुरंग - गया उग्गमउप्पायणा भावे ॥ 94 ॥ णामं-ठवणा0 गाहा। व्याख्या- नाम-स्थापने पूर्ववत्, जाणगसरीर-भवियसरीरवतिरित्ता दव्वगवेसणा जो जं दव्वं गवेसति सा द्व्व्ग्वेस्न्ना। दव्वम्मि कुरंग-गया णगरं खितिपदिट्ठियं । जियसत्तू राया, सुदंसणा देवी, सा य आवण्णसत्ता । मंती पुच्छिया रायाए ममाहिंतो अण्णरायाणो केण अब्भहिया ? तेहिं बुद्धिए चिंतेऊण भणितं - " तुज्झं चित्तसभा णत्थि " / सा काराविता । देवीए सह पविट्ठो राया। तत्थ य कणगपट्ठा मिया लिहिया। ते दट्टूण देवीए दोहलो जाओ। ते गवेसिऊण रण्णा पुरिसा विस्ज्जिया। वच्चह, आणेह ते मिए। तेहिं ताण आवासए NANA पकाराणि सीवण्णिकाणि समियगब्भाणि काऊणं पुंजा क्ता। ते य कणगपट्ठा तेण जूहपदिणा सद्धिं आग्ता। सो तं अपुव्वकरणं दद्दूण प्द्दिसेधेति। जे तस्स जूहपतिस्स वयणे सुर्णेति ते तेण समं न्निय्त्ता। जेहिं ण सुतं ते ब्द्धा। एवं तेण मिगेण तं दव्वं gvesiyN। एवं इहं पि आयरिएणं किंचि आहारमादि असुद्धं दहूणं पडिसिद्धं असुद्धं ति । अण्णे भांति किंथ एयं ण सुज्झति बहुगाणं संखडीणं कज्जे कयं ? / एवं जे आयरियाणं ण सुणेर्हिति ते संसारे भ्मेर्हिति। जे सुर्हित ते संसारवोच्छिर्ति करेर्हिति ॥ 94 ॥ एतस्स उवसंहारणत्थं गाहाओ जियसत्तुदेवि चित्तसभपविसणं कणगपट्ठपासणया । दोहल दुब्बल पुच्छा कहणं ANA य पुरिसाणं ॥ 95 ॥ (Ti0) 1. उ खं0 je2 vA1 ॥ 2. 0गया णवरं खितिपदिट्टियं णगरं जियसत्तू ji0 विना ॥ 3. ऐल्लिया ji0 ji1 ॥ 4. मंतिऊण lA0 ॥ 5. 0ण्णिफलाणि ji1 / / 6. संदिट्ठा A0 ji0 ॥ 7. वयणं ji1 / / 8. तेहिं समं णियत्तो lA0 ॥ (vi0Ti0 ) * समिय = कणिक्का इति lA0 Ti0 ॥ Page #64 -------------------------------------------------------------------------- ________________ // एषणानिरूपणम् ॥ सीवण्णिसरिसमोदगकरणं सीवण्णिरुक्खहेट्ठेसु । आगमण कुरंगाणं पसत्थमपसत्थ उवमा उ ॥ 96 ॥ जियसत्तुदेवि गाहा । सीवण्णिसरिस0 गाहा । दोवि bhaNiya'tthAo ॥ 95-96 // ते पुण एवं भणिऊण पलाणा वितियमेयं कुरंगाणं जया सीवण्णि सीयि। पुरा वि वाया वायंती ण उणं पुंजगपुंजगा ॥ 97 ॥ विदितमेतं गाहा निगदसिद्धैव, णवरं सीयै त्ति फलै त्ति वा एगट्ठा ॥ 97 ॥ एवं योदाहरणं पि विभासेज्जा, एत्थं पि गाहाओ हत्थिग्गहणं' गिम्हे अरहट्टेहि भरणं च सरसीणं । अच्चुदएण णलवणा अतिरूढा गयकुलागमणं ॥ 98 ॥ वीतितमेयं गयकुलाणं जदा रोहंति णलवणा । 3 4 अण्णा वि 'झरंति 'दहा 'ण तु एवं बहूदगा ॥ 99 ॥ दारं ॥ हत्थीगहणं गाधा । विदितमेतं गाहा । दोवि कंठाओ ॥ 98-99 ॥ 25 एसा द्व्व्ग्वेस्न्ना। भावगवेसणा दुविहा- आगमतो णोआगमओ य । आगमतो जाणओ उवयुत्तो, णोआगमतो जो साधू उग्गमुप्पादणासुद्धं गवेसति । उद्गमः = प्रसूतिरित्यनर्थान्तरं यथा उद्गता मेघाः, उद्गतानि तृणानि । तस्स इमाणि एगट्ठियाणि उग्गम उग्गोवेण मग्गणा य एगट्ठियाणि एयाणि । णामं -ठवणा- दविए भावम्मि य उग्गमो होइ ॥ 100 ॥ उग्गम गाहा। व्याख्या- उग्गमो त्ति वा उग्गोवण त्ति वा मग्गणा त्ति वा एग्त्त्त्था। स च उद्गमश्चतुष्प्रकारो नामादिभेदादिति गाथार्थः ॥ 100 ॥ तत्र नाम-स्थापने क्स्सुन्न्न्ने। द्रव्योद्गम-भावोद्गमौ तु प्रतिपादयन्नाह . दव्वम्मि लड्डुगादी भावे तिविहुग्गमो मुणेयव्वो । दंसण - णाण - चरित्ते carittuggameNa'ttha अहिगारो ॥ 101 ॥ दव्वम्मि गाधा। व्याख्या- द्रव्याद् द्रव्ये द्रव्यस्य चोद्गमो द्रव्योद्गमः । तत्र दृष्टान्तो लड्डुकप्रियः कुमारः, आदिशब्दात् ज्योतिस्तृणाद्युद्गमपरिग्रहः । भावेऽधिकृते विचार्य एतद्विषयो वा त्रिविधः = त्रिप्रकारः, उद्गमो मन्तव्यः = विज्ञेयः, दर्शन- ज्ञान - चारित्रोद्गमः । तत्र चारित्रोद्गमेन अत्राधिकार इति गाथास्मासार्थ्ः॥101॥ (Ti0) 1. 0ग्गहणी खं0 ॥ 2. दहंति je1 ॥ 3. सरा खं0 / झरा je1 ko0 ॥ 4. ण पुण बहू0 je1, 2 ko0 vA1 // 5. 0वणा ma0 je2 ॥ 6. 0विहोग्ग0 भां0 je4 ॥ Page #65 -------------------------------------------------------------------------- ________________ 26 / / सवृत्तिपिण्डनिर्युक्तिः ॥ अवयवार्थस्तु भाष्यादवसेयः । तत्र द्रव्योद्गमं प्रतिपादयति जोतिस - तणोसहीणं मेह-रिण-कराण उग्गमो दव्वे । सो पुण 'जत्तो य जया जहा य दव्वुग्गमो वच्चो ॥ 102 ॥ जोतिस0 गाहा । व्याख्या- 'ज्योतिस्तृणौषधीनामित्यत्र ज्योतींषि - आदित्यादीनि, 'मेघरिण-कराणामित्यत्र मेघाः = जलदाः, ऋणं = दानग्रहणम्, कराः भाद्रपदिकादयः, एतेषामुद्गमः द्रव्ये = द्रव्यविषयो वाच्यः, स पुनः यतश्चोदयाद्रेः, यदा - भाद्रपदादौ, यथा च = येन प्रकारेण षड्मासभक्ताधिकग्रहणलक्षणेन द्रव्योद्गमो भवति तथा वाच्या इति गाथार्थः ॥ 102 ॥ इदानीं लड्डुकोदाहरणं - लड्डुकप्रियो कुमारो सरीरापरिणामे कते ऊहाए विचिंतियं - एतेसिं मोदगाणं कतो उब्भवो ? पुच्छिए तेहिं कहितो समित- -घय- खंडाओ उप्पत्ती । तं कुमारो सोऊण चिंतेति- अहो ! इमेसिं दव्वाणं उग्गमो सुंदरो इमस्स पुण सरीरस्स उप्पत्ती असुती, उक्तं च- मातुं उयं पितुं सुक्कं । तप्पढमताए मातूए उयं जाव आहारेति । एवं एसो आहारो सुई, सो पुण सरीरदोसेण सुई वि हौं उविद्दाति(?उव्विद्ध्ति)| एवं तस्य द्रव्योद्गमं कुर्व्वतो ज्ञान-दर्शन- चारित्राणां उद्गमो जातो यावत् केव्ल्ज्ञ्यान्मुत्प्न्न्म्। अमुमेवार्थं अभिधातुकाम आह वासरे अणुजत्ता अत्थाणी जोग्गकिड्ड काले y। घडगसरावेसु कया उ मोदगा लड्डुगपियस्स ॥ 103 ॥ जोग्गाऽजिणे मारुयणिसग्ग तिसमुब्भवो सुतिसमुत्थो । आहारुग्गमचिंता असुइ त्ति दुहा मलप्पभवो ॥ 104 ॥ तस्सेवं वेरग्गुग्गमेण सम्मत्त - णाण- चरणाणं । जुगवं कमुग्गमो वा केवलणाणुग्गमो जाओ ॥ 105 ॥ वासघरे अणुजत्ता गाहा । जोगाऽजिणे गाहा । तस्सेवं गाधा । एताओ गयत्थाओ णवरं अणुजत्ता = णिग्गमणं, 'जोग्ग' त्ति गुणणिया, 'तिसमुब्भवो' त्ति कणिक्का - घय खंडा तिण्णि आहारो, देहो दुहत्ति - सुक्क सोणियेहिंतो ॥ 103 - 105 ॥ 'चारित्रोद्गमेन अत्राऽर्थाऽधिकारः' इत्युक्तम्, तत्राहारोद्गमस्य तदङ्गतां अभिधित्सयाह-- दंसण - णाणप्पभवं चरणं सुद्धेसु तेसु तस्सुद्धी । चरणेण कम्मसुद्धी उग्गमसुद्धा चरणसुद्धी ॥ 106 ॥ (Ti0) 1. जुत्तो je1 ॥ 2. उद्भवो ji1 ॥ 3. पुच्छिहिं कहिं तं समि0 ji0 ॥ 4. गुडाओ ji1 ॥ 5. मात्तू उयं जाव तोयं आहारेति ji1 / मातु उ उयं जाव उयमाहारेइ lA0 ॥ 6. 0घर ANu0 खं0 ॥ 7 0 रग्गगमे0 जे 1 ॥ 8. कम्मावगमो je1 ॥ 9. सुद्धम्मि तम्मि तस्स0 je2 vA1 ॥ (vi0Ti0) समिय = कणिक्का इति lA0 Ti0 ॥ * उव्विद्धति = उद्विध्यति ॥ Page #66 -------------------------------------------------------------------------- ________________ // आधाकर्म्मनिरूपणम् ॥ दंसण - णाणप्पभवं गाधा । व्याख्या- दर्शन - ज्ञानाभ्यां प्रभवः = प्रसूतिरस्येति दर्शन - ज्ञानप्रभवम्, किम् ? चरणं = चारित्रम्, यतश्चेवमतः शुद्धाभ्यां ताभ्यां दर्शन - ज्ञानाभ्यां किम् ? तत्शुद्धिः crnnshuddhirbhvti| चरणेन च हेतुभूतेन कर्म्मशुद्धिः, उद्गमशुद्धौ च सत्यां चरणशुद्धि:, यथावादकरणपरिज्ञानद्वारेण दर्शन - ज्ञानोपकारकत्वाद् उद्गमस्येति । आहाकम्मुद्देसियर पूतिकम्मे यर मीसजाए ya4 / ठवणा' पाहुडियाए6 पाओयर कीय' पामिच्चे'॥107॥ परियट्टिए 10 अभिहडे11 उब्भिण्णे12 मालोहडे त्ति ya13 / 27 अन्ये पठन्ति 'सुद्धम्मि तम्मि तस्सुद्धि' त्ति शुद्धे तस्मिन् चारित्रे तच्छुद्धिः - दर्शन - ज्ञानशुद्धिः, चरणेन कर्म्मशुद्धिः, उद्गमशुद्धौ च चरणशुद्धिरित्यस्मिन् पक्षे शोभनमेव सर्व्वमिति गाथार्थः ॥ 106 ॥ साम्प्रतमुद्गमदोषान् प्रतिपादयन्नाह--- = अच्छिज्जे 14 अणिसट्टे 15 अज्झोयरए य सोलसमे 16 ॥ 108 ॥ दारगाह ॥ आहाकम्म0 गाहा। परियट्टिए गाहा । एतासिं बहुवत्तव्वो त्ति कट्टु समुदायत्थो ण भण्णइ ॥ 107-108 ॥ प्रतिद्वारमवयवार्थ एवोच्यते । tatra''dhAkarmA'dhikRtyemAM द्वारगाथामाह-- आहाकम्मियणामा एगट्ठा कस्स वावि किं वावि । अवयवार्थं तु भाष्यकार एव वक्ष्यति । तत्राऽऽधाकर्मनामप्रतिपादनायाह-- आहा अहे य कम्मे आयाहम्मे य अत्तकम्मे य । परपक्खे य सपक्खे चौरो गहणे य आणादी ॥ 109 ॥ परिदारगाहा । आहाकम्मिगणामेत्यादि । अस्या व्याख्या- आधाकर्म्मनामानि वक्तव्यानि तथैकार्थिकानि च । तथा कस्य वा तदाधाकर्म्म ? समानधार्मिकादेः, किं वा ? अशनादि, परपक्षो गृहस्थाः, सपक्षः संयताः, तत्र विभाषा कार्या । तथा चत्वारोऽतिक्रमादयः ग्रहणे च आज्ञादयो वक्तव्या इति गाथास्मासार्थ्ः॥109॥ पडिसेवण पडिसुणणा saMvAsa'NumoyaNA चेव ॥ 110 ॥ आहा अधे य गाहा । व्याख्या- ' आहा अहे य कम्मे ऽत्ति अत्र चशब्द उभयोरपि कर्म्मशब्दसम्बन्ध-समुच्चयार्थः, आधाकर्म अधः कर्म्म च, 'आताहम्मे य अत्तकम्मे ya'tti आत्मघ्नं च आत्मकर्म्म च, प्रतिसेवना, प्रतिश्रवणम्, संवासोऽनुमोदना च । एते हि आधाकर्म्मभेदा एवेति गाथास्मासार्थ्ः॥110॥ अवयवार्थस्तु भाष्यादेवाऽवसेय इति । साम्प्रतं यदुक्तं 'आधाकम्मे' त्ति तत्र आधाय कर्म आधाकर्म । स च आधा द्विविधा- द्रव्याधा भावाधा च । तत्र द्रव्याधां प्रतिपादयन्नाह(Ti0) 1. 0मिच्चो je2 ॥ 2. 0e य a0 खं0 ॥ 3. अताह0 je2 ॥ / 4. व्यणं ce0 ko0 ॥ = Page #67 -------------------------------------------------------------------------- ________________ 28 // सवृत्तिपिण्डनिर्युक्तिः ॥ धणु - जुग - काय - भराणं कुडुंब - रज्जुधुरमादियाणं च । खंधादी हिदयम्मि य दव्वाधा अंतए धणुणो ॥ 111 ॥ धणु-जुग गाहा। व्याख्या- धनुर्युग- - काय-भराणां कुटुम्ब - राज्यधूः प्रभृतीनां च स्कन्धादौ इति, तद्यथा - युगस्य कायस्य च स्कन्धः, कायः = कापोती, भरस्य गन्त्र्यादि, कुटुम्ब-राज्यधूःप्रभृतीनां हृद्य्म्। तथा च हृदये आहिता कुटुम्बधूरुह्यते, चशब्दो बाह्य्व्स्तुस्मुच्च्यार्थ्ः। इयं द्रव्याऽऽधा वर्त्तते, अन्ते धनुषः यस्मात् तदन्त एव कोटावाधीयत इति गाथार्थ्ः॥111॥ भावाधा-- यमाधाय पाकं करोति, यथा देवदत्तायेदं देयमिति । तथा चाहओरालसरीराणं उद्दवण तिवायणं तु जस्सट्ठा । मणमाहित्ता कुव्वति आहाकम्मं तयं बेंति ॥ 112 ॥ ओराल0 गाधा। व्याख्या- उदारशरीराणां तिर्यग् - मनुष्याणामथवा सूक्ष्मरहितानां अवद्रावणम् = अतिपातविवर्जिता पीडा, त्रिपातनं तु - त्रयः काय - वाग्- मनोयोगा उच्यन्ते, अथवा देहः, आयुः praannaaindriypraannaashc| ततः स्वामित्वविवक्षया त्रयाणां पातः = त्रिपातः, अपादानविवक्षया त्रिभ्यो वा पातः = त्रिपातः, करणविवक्षया त्रिभिः पातः = त्रिपातः, तं त्रिपातं च यस्यार्थाय = यदर्थं मनः आधाय करोति आधाकर्म्म तकं ब्रुवते पूर्व्वाचार्य्या इति गाथार्थ्ः॥112॥ ओरालग्गहणेणं तिरिक्ख - मणुयाऽहवा सुहुमवज्जा । उद्दवणं पुण जाणसु अतिवायविवज्जियं पीडं ॥ 113 ॥ काय - वै-मणो तिण्णि उ अहवा देहा - 'ऽउ - इंदियप्पाणा । सामित्तं-अवादाणे hoi'tivAo तु (? च) करणेसु ॥ 114 ॥ हिदयम्मि समाउं एगमणेगं व गाहगं जो उ । "वहणं करेर्3a दाता कायाण तमाहकम्मं तु । / 115 ॥ ओरालग्गहणेणं गाहा । काय वै-मणो तिण्णि उ गाहा । हिययम्मि समाहेउं गाहा । एता उक्तार्था एवेति न प्र्त्न्य्न्ते॥113-115॥ उक्त्माधाक्र्म्म्नाम्। अधुना अधः कर्म्म तदपि द्विविधं द्रव्यतो भावतश्च । तत्र द्रव्यतः प्रतिपादयन्नाह-- जं दव्वं उदगादिसु छूढमहे वयति जं च भारेणं । सीतीए रज्जुएण व ओयरणं davva'hekammaM // 116 // (Ti0) 1. 0था धनुषो युग0 laa0॥ 2. आहृता ji1 ॥ 3. च je2 विना ॥ 4. 0णयहित्ता khN0| 0णमीहेत्ता je2 ॥ 5. वज्जो खं0 ॥ 6. 0त्ते a0 je1 ॥ 7. 0हगे0 je2 / 0हगा0 खं0 ॥ 8. बहुणं je1 ॥ (vi0Ti0) ....भावनामाह - 'अन्तके' करहसज्ञे धनुषः सम्बन्धिनि प्रत्यञ्चाऽऽरोप्यते ततो धनुः प्रत्यञ्चाया आश्रयः, एवं शेषाणामपि यूपादीनां प्रत्याश्रयत्वं भावनीयम्.... इति मलय0 ॥ Page #68 -------------------------------------------------------------------------- ________________ // आधाकर्मनिरूपणम् ॥ जं दव्वं गाहा। व्याख्या- यद् द्रव्यं लोहोपलादि उदकादिषु- उदक-क्षीर-घृतेषु, छूढं = निक्षिप्तम्, अधो व्रजति यच्च कुलिशादि भारेण स्वयमेव, तथा 'सीतिए' त्ति निश्रेण्या रज्जुएण va'tti रज्वा वा ओयरणं, किम् ? 'दव्वधेकम्मति दव्याधःकर्मेति गाथार्थ्ः॥116॥ अधुना भावाध्ःक्र्मोच्य्ते। तत्र संजमठाणाणं कंडगाण लेसा-त्थितीविसेसान्न्ण्। भावं अहे करेती तम्हा तं bhaav'hekmmN॥117|| संयम0 गाधा। व्याख्या- तत्थ अणंता चरित्तपज्जवा होऊणं संजमट्ठाणं भ्व्ति। असंखेजा संजमट्ठाणा कंडकं, असंखेज्जाइं कंडकाई छट्ठाणं, असंखेजाइं छट्ठाणाई सेढी, एतं संजमट्ठाणकंडगग्गहणेण सूचित्ण्। किण्हादिगा तु लेस्साओ, ठितिविसेसा उक्कोसगादी, एतेसिं तं भुंजतो जम्हा भावं अधे kareti'tti हेछिमहेट्ठिमेसु संजमठाणादिसु, विसुद्धलेसाहिंतो अविसुद्धलेस्सासु, उक्कोसट्ठितिविसेसेहितो जहण्णादिसु, 'तम्हा तं भावाधाकम्मं ति तस्मात् तद् भावाधःकर्मोच्यत इति गाथार्थ्ः॥117॥ तत्थाऽणंता उ चरित्तपजवा होति स्ण्ज्म्त्त्त्थान्न्ण्। संखातीताणि उ ताणि कंडगं होदि नायव्वं ॥ 118 ॥ संखातीयाणि उ कंडगाणि छट्ठाणगं vinniddiddhN। छट्ठाणा तु असंखा संजमसेढी मुन्नेय्व्वा॥119॥ किण्हादिया तु लेस्सा उक्कोस विशुद्ध ठितिविसेसा u। एतेसि विसुद्धाणं अप्पं तग्गाहगो कुन्नि॥120॥ तत्थाऽणंता उ गाहा। संखातीताणि तु कंडगाणि गाहा। किण्हादिया उ लेसा गाहा। एता गतार्था एवेति न व्याख्याय्न्ते॥118-120॥ साम्प्रतं यदुक्तं 'अप्पं taggAha'dho कुणै'(gA0 120)त्ति कथं पुनरात्मानं तद्ग्राही अधः करोति ? ननु अनुभवविरुद्धमेतदिति ? अत्रोच्यते भावोवयारमाहेउ appae kiNcinnuunncrnnggo| आहाकम्मग्गाही अहो अहो णेइ अप्पान्न्ण्॥121॥ भावोवयार0 गाहा। व्याख्या- भाव एवमुपचारम् आधाय आत्मनो भाव एव आत्मेति, किश्चिन्यूनचरणाऽग्रः सम्पूर्णयथाख्यातचरणाग्रस्य केवलिनः अधो नयनाभावाद्, अतः किञ्चिन्यून(Ti0) 1. करती ॥ 1 ॥ 2. जम्हा je1॥ 3. एवं laa0॥ 4. सेहिं जहन्नासु ji1॥ 5. होति खं0 je1॥ 6. 0ढी उ नायव्वा ॥ 2 ॥ 7. 0सेसेणं khN0॥ 8. 0माहेत्तु ॥ 2 ॥ (vi0Ti0) *. तं = आधाकर्मेत्यर्थः 3. हरभिद्रसूरिमते '0ha'dho कुणई' इति पाठः स्यात्। .. मलय0मतेन भावावयर0 इति पाठः स्यात्। तवृत्तौ इत्थमभिहितम्- "भावानां- संयमस्थानादिरुपाणां विशुद्धानामधस्तात् हीनेषु हीनतरेषु अध्यवसायेषु 'अवतारम्' अवतरणमात्मनि 'आधाय' कृत्वा..."॥ Page #69 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ चरणाग्रोऽपि आधाकर्म्मग्राही, किम् ? अधो अधो णेति अप्पाणं = भावात्मानमिति गाथार्थः ॥ 121 ॥ itaramapya'dhikRtyAha बंधै अहे भवाउं पकरेइ अहोमुहाई कम्माई । 2 घणकरणं तिव्वेण तु भावेणं चओ उवचओ ये ॥ 122 ॥ बंधै गाहा। व्याख्या- बध्नाति अधो नरकादिषु भवायुष्कं । तथा प्रकरोति अधोमुखानि शेषाण्यपि कर्माणि । तथा 'घणकरणं' इत्यादिना भगवत्यालापकान् सूचयति । तीव्रेण तु भावेन तद्ग्रहणं कुर्वन् चयः उपचयश्चेति एतदपि भगवत्यालापसूचकमेव । तथा च किल तत्रालापकाः " आधाकम्मं णं भुंजमाणे समणे णिग्गंथे अट्ठकम्मपगडीओ बंधै, अधे बंधति, अधे पकरेति, अधे चिणति, अधे उवचिणती" [भग0 7 / 8 / 297 ] इत्यादि गाथार्थ्ः॥122॥ 30 सिं गुरूण उदएण अप्पयं दुग्गतीए पवडतं । ण चएति विधारेउं अहरगतिं णेंति कम्माई ॥ 123 ॥ दारं ॥ तेसिं गुरूण उदएण गाहा । व्याख्या - तेषां कर्माणां गुरूणां = रौद्राणां उदयेन, किम् ? आत्मानं = जीवं दुर्गतौ प्रपतन्तम्, किम् ? न शक्नोति विधारयितुम्, केन कारणेन ? ityatrAha'adharagatiM 'neMti'tti अधोगतिं नयन्ति = प्रापयन्ति कर्माणि । अतो भावाधः कर्मतेति गाथार्थः ॥ 123 ॥ उक्त्म्ध्ःक्र्म्म्नाम्। अधुना आत्मघ्नमुच्यते । तदपि द्रव्य - भावभेदभिन्नमेव अन्यथा प्र्तिपाद्यिस्स्य्ति। तत्र अट्ठाए अणट्ठाए छक्कायपमद्दणं तु जो कुणै । अणिदाए य णिदाए आताहम्मं तयं बेंति ॥ 124 ॥ अट्ठाए गाहा। व्याख्या- 'अट्ठाए' त्ति प्रथम - द्वितीयपरिषहार्त्तः, 'अणट्ठाएऽत्ति यथाकथञ्चिदेव, अथवा साधूनां प्रयोजनमधिकृत्य एहिकमर्थाय अनधिकृत्य अनर्थायेति, किम् ? च्छक्कायपमद्दणं तु जो कुणति, वधमित्यर्थः, कथम् ? 'अणिदाए य णिदाएऽत्ति तत्र समवसरणादौ सर्व्वानेव अधिकृत्य अनिदा, निदा तु एकं द्वौ वाधिकृत्येति, अथवा अन्यथा वक्ष्यते । आत्मघ्नं तकं ब्रुवते, पूर्व्वाचार्या इति गम्यते । आत्मानं हन्तीति आत्मघ्नमिति गाथार्थः ॥ 124 ॥ जाणंतमजाणंतो तहेव निद्दिसिय ओहओ वावि । जाणगमजाणगे वा वहेइ अणिदा णिदा एसा ॥ 125 ॥ (Ti0) 1. अह bha0 je1 ॥ 2. उ je2 ॥ 3. निंति0 ji1 ॥ 4. तावान् ji1 / / 5. 0णंता खं0 ॥ 6. अणिदा एसा je1 ko0 vA1 ॥ (vi0Ti0 ) . इतरं = अनुपचारमित्यर्थः ॥ Page #70 -------------------------------------------------------------------------- ________________ // आधाकर्मनिरूपणम् ॥ जाणंतमजाणंतो गाहा। व्याख्या- जानानो- या अकल्पनीयं साधूनां आधाकर्म, अजानानोऽन्यथा, किम् ? तहेव णिदिसिय ओहओ वावि - निर्दिश्य एकं द्वौ त्रीन् वा साधून, ओघतः = सामान्येनैव, जाणग अजाणगे य वधेइ इदं वध्यसत्त्वविशेषणमेव, 'अणिदा णिदा एस' त्ति इदमनयोः स्वरूपमिति गाथार्थ्ः॥125॥ इत्थं सामन्येन आत्मघ्नमभिधाय अधुना द्रव्य-भावभेदतो विशेषेणाभिधित्सुराह दव्वाया खलु काया भावाया तिण्णि न्नान्न्मादीन्नि। परपाणपाडणरतो चरणातं अप्पणो ह्न्नि॥126॥ दव्वाता खलु काता गाहा। व्याख्या- द्रव्यात्मानः, खलुशब्दो विशेषणे, अस्मिन् प्रक्रमे न पुनरन्यत्राऽपि, किम् ? कायाः = पृथिव्यादयः, भावात्मानो भवन्ति ज्ञानादीनि - ज्ञ्यान्-drshncaaritraanni| प्रकृतयोजनां करोति- परप्राणपातनरतः, किम् ? चरणात्मानं भावरूपं आत्मनः सम्बन्धिनं हन्ति = व्यापादयतीति गाथार्थ्ः॥126॥ आह- ज्ञानात्मानं दर्शनात्मानं च व्युदस्य किमर्थं चरणात्मानं आत्मनो हन्तीति उक्तम् ? इत्यत्रोच्यते निच्छयनयस्स चरणायविग्याए णाण-दसणवहो वि। ववहारस्स तु चरणे हयंमि भयणा उ सेसान्न्ण्॥127॥ णिच्छयणय0 गाहा। व्याख्या- निश्चयनयस्य चरणात्मविघाते ज्ञान-दर्शनवधोऽपि, तयोश्चरणफलत्वात्, फलाऽभावे च हेतोर्निरर्थकत्वादिति भाव्ना। व्यवहारस्य तु चरणे हते सति भजना शेषयोः ज्ञान-दर्शनयोः कदाचिद् घातो भवति क्दाचिन्नेति। यस्य तदावरणोदयोऽपि विशिष्टस्तस्य भवति, अन्यस्य न भवतीति गाथार्थ्ः॥127॥ उक्तं आत्म्घ्न्नाम्। अधुना आत्मकर्मोच्यते- तच्च द्विधा द्रव्यतो bhaavtshc। तथा चाह दव्वंमि अत्तकम्मं जं जो तु ममायते भवे द्व्व्ण्। भावे असुभपरिणओ परकम्मं अत्तणो कुन्नि॥128॥ दव्वंमि गाहा। व्याख्या- द्रव्ये अधिकृते विचार्य्य तद्विषयं वा, आत्मनि कर्म = आत्मकर्म भवतीति योग्ः। यत् किञ्चिद् यः कश्चित् 'ममायतेऽत्ति ममीकरोति द्रव्यं तद् द्र्व्यात्म्क्र्म्। भावे तु आधाकर्मणो ग्रहणादि कुर्वन् अशुभपरिणतः, किम् ? परकर्म = परक्रियाम्, आत्मनि करोतीति गाथार्थ्ः॥128॥ अमुमेवार्थं स्पष्टयन्नाह(Ti0)1. 0था न कल्प0 ji1॥2. द्वौ त्रयो वा साधूनां ji1॥ 3. व्यती je2॥ 4. ममीय0 ji1॥5. सूचयन्नाह ji1॥ (vi0 Ti0).. यस्य व्यक्तिनः तदावरणोदयोऽपि = चारित्रावरणोदयोऽपि विशिष्टः तस्य व्यक्तिनः शेषयोर्घातो bhavati knnddrikvt| anyasya vyaktina yasya चारित्रावरणोदयो विशिष्टो न भवति तस्य व्यक्तिनः शेषयोः ज्ञान-दर्शनयोर्घातो न भवति नन्दिषेणवद् ityaashyH॥ Page #71 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ आहाकम्मपरिणओ फासूयमवि संकिलिट्ठपरिणामो । आदिर्यमाणो बज्झइ तं जाण अत्तकम्म तु॥129॥ आहाकम्म0 गाहा। व्याख्या - आधाकर्म्म एतद् इति एवं परिणतः प्रा सङ्क्लिष्टपरिणामः 'आतियमाणो ऽत्ति गृण्हन् भुञ्जानो वा बध्यते, यद् एवम्भूतं तत् जानीहि आत्मकर्म्म, आत्मनि कर्म्म = आत्मकर्मेति गाथार्थः ॥ 129 ॥ 32 परकम्म अत्तकम्मीकरेइ तं जो उ गिहिउं भुंजे । एत्थ भवे परकिरिया कहण्णु अण्णत्थ संकमै ? ॥ 130 ॥ परकम्म गाहा । व्याख्या- परकर्म = परक्रिया ज्ञानावरणादि वा, आत्मकर्म्म करोति (कः ?) इत्याह- तद् य एव गृहीत्वा भुङ्क्ते । अत्र ( भवेद्) आशङ्का, किं विशिष्टा ? - परक्रिया परकर्म्म कथं त्वन्यत्र सङ्क्रामति ? नैवेति गाथार्थः ॥ 130 ॥ = कूडौवमाए केती परप्पउत्तेवि बेंति बंधो त्ति । भणइ य गुरू पमत्तो बज्झइ कूडे अदक्खो य ॥ 131 ॥ कूड0 गाहा। व्याख्या- कूटोपमया केचन आचार्य्यदेशीयाः परप्रयुक्तेऽपि ब्रुवते बन्ध इति, यथा किल व्याधेन प्रयुक्ते कूटे हरिणस्य बन्धो न तस्येति । भणति गुरुस्तु अत्र परिहारम्, यथा प्रमत्तो बध्यते कूटे adkssshc। ततश्च अशुभभावो बन्धकारणम्, स च तस्य अस्ति, अतः कर्तृवद् बध्यते इति कृत्वोच्यते परकर्म्मात्मीकरोति उपचारादिति भावार्थः ॥ तथा चाह एमेव भावकूडे बज्झइ जो असुभभावपरिणामो । तम्हा तु असुभभावो वज्जेयव्वो पयत्तेणं ॥ 132 ॥ "एमेव गाहा। व्याख्या - एवमेव भावकूटे प्रक्रान्ते बध्यते यो अशुभभावपरिणामो, यस्मादेवं तस्मादशुभभावो वज्जेयव्वो पयत्तेणं ति गाथाद्व्यार्थ्ः॥131-132॥ आह- स आधाकर्मग्राही तत् स्वयं न करोति, न च तत् कृतं अकृतं भवति, ततश्च तद्ग्रहणे को दोष इति ? अत्रोच्यते कामं सयं न कुव्वै जाणंतो पुण तहावि तग्गाही । वड्ढेइ तप्पसंगं अगिण्हमाणो उ वारेइ ॥ 133 ॥ कामं सयं गाहा। व्याख्या - कामं अनुमताऽर्थे, स्वयं आत्मना न करोति । जानानः पुनर्यथा "इदमाधाकर्मे" ति तथाऽपि तद्ग्राही = आधाकर्म्मग्राही, किम् ? वर्द्धयति तत्प्रसङ्गम् = ग्रहणप्रसङ्गम्, अगृण्हंस्तु वारयतीति गाथार्थ्ः॥133॥ 'कर्मकारण (Ti0) 1. 0यमणा खं0 ॥ 2. 0म्मंति खं0 ॥ 3. तत्थ खं0 विना ॥ 4. 0रू उ पम0 je2 ॥ 5. 0चारेणेति ji1 ॥ 6. एवमेव lA0 ॥ 7. य je1 ॥ 8. कर्मकरणप्रस0 laa0॥ कर्मकरणग्रह0 ji1 ॥ 9 0ण्हन् सत् vA0 lA0 विना ॥ Page #72 -------------------------------------------------------------------------- ________________ 33 // आधाकर्मनिरूपणम् ॥ अत्तीकरेइ कम्मं पडिसेवादीहि तं पुण इमेहि। तत्थ गुरू आदिपयं लहु-लहु-लहुगा क्मेन्निय्रे॥134॥ अत्तीकरेति गाहा। व्याख्या- आत्मीकरोति कर्म प्रतिसेवनादिभिस्तत् पुनरेभिः वक्ष्यमाणलक्षणैः, तत्र गुरु आदिपदं प्रतिसेवनालक्षणम्, 'लहु-लहु-लहुगा कमेणेतरेऽत्ति प्रतिश्रवणसंवास-अनुमोदनाद्वाराणीति गाथार्थ्ः॥134॥ . पडिसेवर्णमाईणं daaraann'nnumoynnaa'vsaannaannN| अहसंभवं सरूवं सोदाहरणं प्व्क्खामि॥135॥ पडिसेवण0 गाहा। व्याख्या- प्रतिसेवनादीनां द्वाराणामनुमोदनाऽवसानानां 'ahasaMbhavaM'ti यथासम्भवं स्वरूपं चैतेषां सोदाहरणं प्रवक्ष्यामीति गाथार्थ्ः॥135॥ अण्णेणाऽऽहाकम्मं उवणीयं असइ चोइओ भ्न्नि। परहत्थेणंगारे कहूंतो जह न डज्झति हु॥136॥ अण्णेण गाधा। व्याख्या- अन्येन साधुना आधाकर्म उपनीतं 'असतित्ति अनाति = भुन्ग्क्ते। तथाऽन्येन साधुना "अकृत्यमेतदिति चोदितो भणति, किम् ? परहस्तेनाऽङ्गारान् कर्षन् यथा न ध्य्ते॥136॥ एवं खु अहं सुद्धो दोसो देंतस्स कूद्दुव्माए। समयत्थमजाणतो मूढो पडिसेवणं कुन्नि॥137॥ एवं खु गाहा। व्याख्या- evameva'haM शुद्धो, दोषो ददतः = यो मे आधाकर्म ददाति, 'कूडौवमाएऽत्ति एवम्भूतया मूर्योपमया, अन्ये तु व्याचक्षते कूटोपमयेति यथा कूटन्यासकारिणो व्याधस्य दोषो भवति न तु तत्र पततोऽपि मृगस्य, एवं ममाऽपि भुञानस्य को दोष ? इत्येवम्भूतयोपमया समयार्थं = सिद्धान्तार्थम्, अजानानो यथा- 'क्लिष्टपरिणामादेर्बन्ध' इति मूढः प्रतिसेवनां करोति आधाकर्मण इति गाथार्थ्ः॥137॥ एवं सामान्येन प्र्तिसेव्नोक्ता। अधुना प्रतिश्रवणोच्यते, तत्र च उवओगम्मि य लाभं कम्मग्गाहिस्स चित्त्र्क्ख्त्त्त्था। आलोइए सुलद्धं भणइ भणंतस्स प्द्दिसुन्न्न्ना॥138॥ उवयोगम्मि य गाधा। व्याख्या- उवयोगे क्रियमाणे, किम् ? लाभं भणतीति योगः, किमर्थम् ? इत्यत आह-कर्मग्राहिणः साधोश्चित्तरक्षार्थम्, तथा आलोचिते = निवेदिते, सुलब्धं भणति, एवं भणतः सतः, किम् ? प्रतिश्रवणेति गाथार्थ्ः॥138॥ (Ti0) 1.0वणादिगाणं khN0॥ 2. यथासम्भवमिति स्वरूपं ji1॥ 3. कहेंतो खं0 je2॥ 4. वड्डेइ vaa1॥ 5. उ ख्ण्॥ 6. रानाकर्षयन् ji0 ji1॥ 7. दोसं je1॥8. 0भूत यो mo0 ji0 ji1॥ Page #73 -------------------------------------------------------------------------- ________________ 34 // सवृत्तिपिण्डनियुक्तिः ॥ संवासो उ पसिद्धो अणुमोयण क्म्म्भोइय्प्स्ण्सा। एतेसिमुदाहरणा एते उ कमेण नाय्व्वा॥139॥ संवासो तु गाहा। व्याख्या- संवासस्तु प्रसिद्धो वर्त्तते, आधाकर्मभोक्तृभिः सह वास इत्यर्थः, अनुमोदना कर्मभोक्तप्रशंसा, यथा- "शोभना एत" इति। एतेषां चतुर्णामपि उदाहरणानि एतानि वक्ष्यमाणलक्षणानि क्रमेण = परिपाट्या ज्ञातव्यानीति गाथार्थः ॥ 139 ॥ पडिसेवणाए तेणा पडिसुणणाए य रायपुत्तो u। संवासंमि य पल्ली अणुमोयण रायदुट्ठो y॥140॥ पडिसेवणाए गाधा। अक्षरार्थः सुग्म्ः। भावार्थः क्थान्केभ्योऽव्सेय्ः। तानि च अमूनि- तत्थ पडिसेवणाए कथमात्मीकरोति ? जहा चोरेहिं गावीओ गहेऊण णिक्कुढाओ काऊणं सभूमीए आगय त्ति काउं गोणिं मारेतुं pyNti। तेहिं य समं अण्णे पहिगा अंतरा मिलिया। अण्णे पच्चमाणे आगता अण्णे खज्जमाणे y। ते सव्वे मिलिया खाय्ण्ति। अण्णे णिव्विसियामो tti privesNti। अण्णे एवमेव अच्छ्ण्ति। कुढिएहिं आगंतुं वीसत्था सव्वे घिता। पहिया भणंति- "amhe Na coraa'| tahavi Na muNcNti| एवं जे गेहंति भुंजंति य ते ताए ल्ग्ग्ति। जे वि परिवेसंति भायणाणि वा धरेंति ते वि लगंति ॥ 140 ॥ अमुमेवार्थमुपसंहरन्नाह गोणीहरण सभूमी णेऊणं गोणिओ पहे भ्क्खे। निव्विसिया परिवेसण ठियावि ते कविया घेत्थे॥141॥ जे वि य परिवेसंति भायाणाणि धरेंति y। ते वि बज्झंति तिव्वेण कम्मुणा किमु भोइन्नो॥142॥ गोणीहरण गाहा। जे वि (य) परिवेसंति गाहा। एतद् द्वयमपि उक्तार्थमेव, णवरं णिव्विसिता = निवृत्ता, कूविया = कूद्धिया॥141-142॥ पडिसुणणाए जहा- एगो रायपुत्तो पितरं मारेउकामो भडे भिण्द्ति। तत्थ केहिं वि पडिस्सुतं- "वयं सहायगा मारेमो'| अण्णेहिं भणितो- "एवं क्रेहि"| अण्णे तुसिणीया जाता। अण्णेहिं रण्णो सित्तुण्। ते सव्वे रण्णा माराविया। जेहिं पडिसेहितो सो ते णवरि मुक्का। एवं लोगुत्तरे वि जे भुंजंति ते ल्ग्गा। जे वि आहाकम्मगहणपत्थियं लाभ त्ति भणंति ते वि बद्धा, सुलद्धं वा भणंति वा धारेंति वा तुमं गेण्हिउ~ भुजह ते वि ब्झ्ण्ति। पडिसेहमाणा मुच्व्ण्ति। अमुमेवार्थमुपसंहरन्नाह(Ti0) 1. एतेसिं चउण्हंपी आहरण कमेण khN0॥ 2. एए je1॥ उ खं0 je2॥ 3. जहा चोरेत्ति जहा ji1॥ 4. तेवि मिलि0 ji0॥ 5. भोयणाणि ji1॥ 6. घेत्थो भां0 je4॥ 7. पडिसेवंति je1 ko0 ॥ 8. 0त्थण्णेहिं वि laa0॥ 9. मारिता lA0 ji1॥ 10. डिसोहिओ ji1॥ 11. लाभाएत्ति ji1 laa0॥ 12. वा करेंति ji0| ji1 प्रतौ इदं पदं नास्ति॥ 13. भंज वा ते वि ji0॥ (vi0 Ti0)..निर्विंशकाः = उपभोक्तार इति mly0| निर्व्यसता = गोभक्षणनिवृत्ताः इति वीर्ः॥ Page #74 -------------------------------------------------------------------------- ________________ 35 // आधाकर्मनिरूपणम् ॥ सामत्थण रायसुए पितिवहण सहाय तह य तुन्न्हिक्का। तिण्हं पि उ पडिसुणणा रण्णो सिटुंमि सा न्त्थि॥143॥ सामत्थण रायसुए गाहा गतार्था, णवरं 'taha'tti त्थेति॥143॥ भुंज ण भुंजे भुंजसु ततिओ तुसिणीओ भुंजए प्द्ध्मो। तिण्हं पि उ पडिसुणणा पडिसेहतस्स सा न्त्थि॥144॥ भुंज ण भुंजे गाधा। व्याख्या- आहाकम्मभोइणा तेणेव कोइ णिमंतिओ जहा- "भुण्ज्'| तत्थ एगो भुण्ज्ति। बितिओ पुण भणति- "ण भुंजे, भुंजसु तुम्ण्"| ततिओ तुसिणीओ अच्छ्ति। अण्णे(?ण्णो) ते वि णिवारेइ जहा- "अकप्पो एस sAdhUNaM"ti, अयमनुक्तोऽपि गाथापश्चार्बोपन्यासाऽन्यथाऽनुपपत्त्यैव ग्म्य्ते। 'भुंजते पढमोऽत्ति गतार्थमेव, "तिहं पि उ पडिसुणणा पडिसेहंतस्स सा णत्थि' त्ति प्र्क्त्तार्थ्म्। ___ अण्णे पढंति - 'भुंज ण भुजे भुंजसु ततिओ तुसिणीओ वारति चउत्थो' पश्चाद्धं त्देव्। अत्र 'bhuMja'tti कर्मणा आमंतणमेव, ण भुजे एगो, भुंजसु तुम बितिओ, सेसं जहा पुव्वमेवेति गाथार्थ्ः॥144॥ आणेत- जगा कम्मुणा उ बीयस्स वाइओ दोसो। तैयस्स य माणसिओ तीहि विमुक्को चउत्थो u॥145॥ आणेत गाहा। व्याख्या- आणेत- जगा आहाकम्मस्स कम्मुणा = किरियाए ते चेव ब्झ्ण्ति। बितियस्स भणियलक्खणस्स वातिको दोसो ततियस्स तु माणसिओ दोसो त्ति व्र्त्त्ते। तीहिं विमुक्को चउत्थो तु पडिसेधगो त्ति वुत्तं भ्व्ति॥145॥ पडिसेवण पडिसुणणा saMvAsa'NumoyaNA य चौरो वि। पितिमारगरायसुए विभासियव्वा जैजणे y॥146॥ पडिसेवण गाहा क्ण्त्था॥146॥ संवासे जहा- चोरपल्ली विसमगिरिसंणिविट्ठा, तत्थ बहवे रायावराहकारिमादिणो privsNti। sA ya अतीव अवगारिणि त्ति काउं रण्णा वेद्धिता। चोरा न्न्त्त्त्था। माहण-वणियादयो अच्छंति "अचोराऽम्हे' त्ति। उवट्ठिता य रायान्न्ण्। रण्णा भणितं - एते दुह्रतरगा जे ममावकारीहिं समं privsNti। उढूढा । एवं चोरत्थाणीगा जे भुंजंति, जे तेहिं समं वसंति ते वि ल्ग्ग्ति। अमुमेवार्थमुपसंहरन्नाह(Ti0) 1. भुंजह ॥ 1 ॥ 2. भोइग निमंतिओ ji1॥ 3. भुंजतो पढ0 ji1॥ 4. पठंति laa0॥ 5. भुंजह ji0॥ 6. विसुद्धो भां0 je4॥ 7. जणेणं je2॥ 8. रामोत्ति lA0 ji1॥ Page #75 -------------------------------------------------------------------------- ________________ 38 // सवृत्तिपिण्डनियुक्तिः ॥ पल्लीवहम्मि नट्ठा चोरा वणिया वयं न चोर त्ति। ण पलाया पावकर त्ति काउं रण्णा उवाल्द्धा॥147॥ आहाकडभोईहिं सहवासो तह य तव्विवजं पि। दसण-गंधपरिकहा भावेंति सुलूहवित्तिं पि॥148॥ दार्ण्॥ पल्लीवहम्मि गाहा। आहाकडभोईहिं गाहा। एताओ कंठाओ, णवरं दंसणं आहाकम्मियस्स, गंधो तस्सेव, परिकहा- एरिसं णिद्धरसं ति एवमादि, एता भाति सुलूहवित्तिं पि साधुं, असकृदभ्यस्तत्वादिति हृद्य्म्॥147-148॥ अणुमोदणाए जहा- एको दारगो रायंतेपुरे दुत्त्त्थो। तत्थ संचरमाणो णाओ च्छिण्णो y। कुंकुमादिविभूसियसरीरो णगरमझे क्द्धिओ। पभाए य पंथियादयो मिलिया उल्लवन्ति- "अहो ! अज्ज, रण्णा पुरिसो सासिओ|" तत्थ केइ भणंति- "पावकारी पावं पावि|" अण्णे भणंति- "सुलद्धं एतस्स माणुस्सजम्मं सुजीवियं च जेण तारिसियाओ परिभुत्ताओ, जाओ अम्हारिसाणं चक्खुणावि दटुं दुल्ल्भाओ|" सूयगादी तत्थ अच्छ्ण्ति। तेहिं तं सुतं, णीओ रायकुलं, सासिओ, इयरे पूइता। एवं एक्को आहाकम्मं भुंजति वलिउ य अण्णे भणंति- "सुहं सो जीवति, वयं अरसविरसेहि भ्ज्जामो|" अण्णे साधू भणंति- "धिगस्तु त्स्य्|" ते मुक्का, इतरे ब्द्धा। अमुमेवार्थमुपसंहरन्नाह rAya'varohavarAhe विभूसिओ घाइओ न्न्ग्र्म्ज्झे। धण्णाऽधण्णो त्ति कहा वहाऽवहो कप्पडिय खोला॥149॥ rAya'varoha0 गाहा। गतार्था णवरं (अव)रोहो = अंतेउरं, खोला = भ्न्न्द्दिका। एवं च अणुमोदणा होति ति॥149॥ सादुं पजत्तं आदरेण काले रितुक्खमं nniddhN। तग्गुणविकत्थणाए अभुंजमाणे वि अन्नुम्न्न्न्ना॥150॥ दार्ण्। साउं पज्जतं आयरेण गाहा। व्याख्या- कम्मभोइणं कोइ कंदप्पेण वा अणाभोगेण वा पुच्छति सादुं = मिट्टं आसि। तहा पजत्तं उद्वट्टाए, आयरेण वेत्तावियं, काले- पढमालिगावेलादौ, रिउक्खमं = ण कालविवरीयं, वासावासे व्व सत्तुगा, णिद्धं = महुसण्हेण पौरं ? एवं तग्गुणविकत्थणाए अभुंजमाणे वि अणुमण्णा भवै त्ति गाथार्थ्ः॥150॥ ___एवं मूलदारगाहाए 'आहाकम्मियणाम' (gA0109) tti gyN| इदाणिं 'egaTTha'tti, एतस्स विभासा (Ti0) 1. मेलीणा ji0 laa0॥ 2. अकजं ji0 ji1॥ 3. अण्णेहिं भणियं ji0 ji1॥ 4. रायारोह0 je1 विना॥ 5. भण्डिता ji0 ji1॥ 6. महुसनेण pa0 ji1| मयौ सण्णेण pa0 ji0| मयौ सण्हेण pa0 laa0| सन्दर्भानुसारेण उचितः पाठो योजितोऽस्माभिः॥ 7. समणुण्णा laa0॥ (vi0Ti0) *. सूयगादी = च्र्पुरुस्साः॥ 8. भण्डिका = रङ्काकृत्य हेरिका इति वीर्0॥ Page #76 -------------------------------------------------------------------------- ________________ // आधाकर्मनिरूपणम् ॥ 37 एत्थ गाहा आहा अहे य कम्मे आयाहम्मे य अत्तकम्मे y। जह वंजणणाणत्तं अत्थेण वि पुच्छए एव्ण्॥151॥ आहा अहे य कम्मे इत्यादि। निग्द्सिद्धैव्॥151॥ एत्थ आयरिओ णायपदरिसणत्थं भणति एगट्ट एगवंजण एगहें णाणवंजणं चेव्। णाणट्ठ एगवंजण णाणट्ठा वंजणा न्नान्ना॥152॥ एगट्ठ एगवंजण गाहा। व्याख्या- इह नाम किञ्चिदेकार्थं एक्व्य्न्य्ज्ञ्म्। तत्थ एगहें एगवंजणं जहा खीरं खीरमिति (1), एगटुं णाणावंजणं- खीरं, दुद्धं, पयः, पालुः (2) नानार्थं एकव्यञ्जनम्गोक्षीरम्, महिषीक्षीरम् (3), नानार्थं नानाव्यञ्जनम् - घट-पट-शकट-रथाः (4), एवं लोके। शास्त्रेऽप्याधाकर्म प्रति किञ्चिदेकार्थं एकव्यञ्जनमिति 4, तत्थ eka8 एकव्यञ्जनम्- आधाकम्मं आधाकम्ममिति (1), एगहें नानाव्यञ्जनमिति- आधा अधे य कंमे आताकम्मे य अत्तकम्मे य (2) / नानार्थं एकव्यञ्जनम्- आधाकर्म असनं, आधाकर्म पानं, आधाकर्म खादिमं, आधाकर्म सादिमं (3) इति गाथार्थ्ः॥152॥ अमुमेवार्थमभिधातुकाम आह दिटुं खीरं खीरं एगहें एगवंजणं लोए। एगटुं बहुणामं दुद्ध पओ पालु खीरं च ॥ 153 ॥ गो-महिसि-अयाखीरं णाणहूं एगवंजणं nneyN। घड-पड-कड-सगड-रहा होइ पिहत्थं पिहं नाम्ण्॥154॥ एताउ भणियत्थाउ त्ति ण विभासिज्ज्ण्ति॥153-154॥ आहाकम्मादीणं होइ दुरुत्तादि पढमभंगो u। आहाऽहेकम्मं ति य बितिओ सक्किंद इव भ्ण्गो॥155॥ आधाकम्मादीणं गाहा। व्याख्या- 'आधांकादीनामिति अत्र आदिशब्दाद् अधःकादिपरिग्रहः, होइ दुरुत्तादि- आधाकम्मं आधाकम्मं ति, एवं आदिसद्दाओ त्रि-चतुरादिपरिग्रहः, पढमभंगो u- एकार्थं एकव्यञ्जनमित्ययम्, आधाकर्म अधःकर्मेति च द्वितीयः शक्रेन्द्रवद् भङ्गः - एकार्थं नानाव्य्न्य्ज्ञ्मित्य्य्म्। अन्योदाहरणाऽभिधानं व्यापकन्यायदर्शनार्थमिति गाथार्थ्ः॥155॥ (Ti0) 1. णामपद0 जि॥ 2. गट्ठा खं0 विना। 3. जणा ce0 खं0 विना॥ 4. णाणवंजणया khN0॥ 5. नम् - असणं पाणं खाइमं साइमं, नानार्थ नानाव्यञ्जनं आधाकर्म अशनं आधाकर्म पानं आधाकर्म खादिमं आधाकर्म सादिमं इति गाथार्थः ji0॥ (vi0Ti0) *. शेषभनत्रयं परिहृत्य द्वितीयभङ्गे एव 'शक्रेन्द्रवत्' इति अन्योदाहरणा.....इति वाक्ययोजना कार्या॥ Page #77 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ आहाकम्तरिया असणादी उ चौरो ततियभंगो । आहाकम्म पडुच्चा नियमा सुण्णो चरिमभंगो ॥ 156 ॥ आहाकम्मंतरिया गाहा । व्याख्या- आधाकर्म्मशब्दान्तरिताः अशनादयश्चत्वारः पदार्थास्तृतीयभङ्गः- नानार्थं एकव्यञ्जनमित्ययम्, इयमत्र भावना अशनमाधाकर्म्म पानादि च । आधाकर्म्म प्रतीत्य, किम् ? "नियमाच्छून्यश्चरमभङ्गः- नानार्थं नानाव्यञ्जनमित्ययमिति गाथार्थ्ः॥156॥ इदमेव वस्तु भावयन्नाह 38 - इंदत्थं जह सद्दा पुरंदरादी उ णाइवत्तंते । अहकम्म-आयहम्मा तह आहं णातिवत्तंते । / 157 ॥ इंदत्थं जह सद्दा गाहा। व्याख्या - इन्द्रार्थं यथा शब्दाः सामान्येन पुरन्दरादय नातिवर्त्तन्ते, किम् तर्हि ? स एव इन्द्रः स एव पुरन्दर इत्यादि, अधः कर्मात्मघ्ने उपलक्षणमिदं आत्मकर्मणोऽपि, तथा 'AhaM'ti आधाकर्म्म नातिवर्त्तन्ते, तुल्यदोषत्वादिति गाथार्थः ॥ 157 ॥ अमुमेवार्थं स्पष्टयन्नाह- आहाकम्मेण अहोकरेइ जं हणइ पाणभूयाई । जं तं आइयमाणो परकम्मं अंत्तणो कुणै ॥ 158 ॥ दारं । / आधाकम्मेण गाहा। व्याख्या- आधाकर्म्मणा हेतुभूतेन, किम् ? अधः करोति, आत्मानमिति गम्यते, कस्माद् ? इत्याह- यद् = यस्मात्, हन्ति प्राणभूतानि, तथा यत् तत् गृह्णन् परकर्म्म आत्मनि करोतीति । एवं catvAryya'pi तुल्यदोषाणि दर्शितानीति गाथार्थः ॥ 158 ॥ मूलद्वारगाथायां 'एकार्थिकानी' ति गतम् । अधुना 'कस्ये ऽति विवृण्वन्नाह - कस्स त्ति पुच्छियम्मी नियमा साहम्मियस्स तं होइ। साहम्मियस्स तम्हा कायव्व परूवणा विहिणा । / 159 ॥ कस्स त्ति पुच्छितम्मि गाधा सुत्तसिद्धा ॥ 159 ॥ साम्प्रतं यदुक्तं 'परूवणं तस्स vocchAmi'tti सेयं प्ररूपणा - (Ti0) 1. अत्तकम्मा je1,2 ko0 ॥ 2. 0त्तए je2 ॥ 3. आहाकम्मुणा lA0 विना ॥ / 4. प्राणिनो भूतानि ji1 / प्राणिभूतानि ji0 ॥ 5. जम्हा je1 ko0 ॥ (vi0Ti0 ) * आधाकर्म्मरूपं नामाश्रित्य पुनश्चरमो भङ्गो नानार्थानि नानाव्यञ्जनानीत्येवंरूपो नियमाच्छून्य आधाकर्म्म आधाकर्मेत्येवमादिनाम्नां सर्वेषामपि समानव्यञ्जनत्वात् उपलक्षणमेतत्, तेन सर्वाण्यपि नामानि प्रत्येकं चरमभङ्गे न वर्तन्ते, यदा तु कोऽप्यशनविषये आधाकर्मेति नाम प्रयुङ्क्ते पानविषये त्वधः कर्मेति खादिमविषये त्वात्मघ्नमिति स्वादिमविषये त्वात्मकर्मेति तदाऽमूनि नामानि नानार्थानि नानाव्यञ्जनानि चेति चरमोऽपि भङ्गः प्राप्यते । इति मलय0 ॥ *. पू. हरिभद्रसूरिमते 'परूवणं तस्स वोच्छामि' इति पाठः स्यात् । Page #78 -------------------------------------------------------------------------- ________________ (1) (2) 'नामं- "ठवणा(9) (c). "दंसण - णाण (3) (10) ॥ आधाकर्म्मनिरूपणम् ॥ दविए - खेत्ते काले य (6) (11) (12) (4) 2) पवयणे (7) liNge। carit abhiggahe ऽभावणाओ य ॥ 160 ॥ णामं -ठवणा - दविए गाहा । व्याख्या - साहम्मिओ दुवालसविहो, तं जहा - णामसाहम्मितो (1) ठवणासाहम्मिओ (2) एवं दव्व (3) खेत्त - (4) काल - (5) पवयण (6) लिंग - (7) दंसण - (8) णाण - (9) चरित्त - (10) अभिग्गह - (11) भावणासाहम्मिओ त्ति (12) एस समुदायत्थो ॥ 160 ॥ इदानीं भावार्थं प्रतिपादयन्नाह-- णामम्मि सरिणामो ठवणाए कट्ठकम्ममाईया । दव्वम्मि जो उ भविओ साहम्मिसरीरगं चेव ॥ 161 ॥ णामम्मि गाहा । व्याख्या- 'णामम्मि' त्ति णामसाधम्मिओ सरिसणामो देवदत्तो देवदत्तस्स, ठवणाए कट्ठकम्ममादीया जहा वारत्तगरिसी, आदिसद्दाओ अक्षविन्यासादिपरिग्रहः, दव्वम्मि जो उ भविओ - एगभविगादि मूलगुण-उत्तरगुणणिव्वत्तिओ वा, साहम्मिसरीरगं चेव - ववगतभुतादि इति गाथार्थ्ः॥161॥ 39 - खेत्ते समाणदेसी कालंमि य एक्क्काल्स्ण्भूतो। पवयण संघेकयरो लिंगे रयहरण-मुहपोत्ती ॥ 162 ॥ खेत्ते समाणदेसी गाहा । व्याख्या- खेत्ते सोरट्ठो सोरट्ठस्स एवमादि, कालम्मि य एक्ककालसंभूतो पाउसजाओ पाउसजातस्स एवमादि, 'पवयण संघेगतरो' त्ति साधु साधुणी वा सावगो वा साविगा वा, 'लिंगे रयहरण मुहपोत्ति' त्ति लिंगे रयहरण - गोच्छ - पडिग्गहधारि त्ति गाथार्थ्ः॥162॥ दंसण - णाण - चरणे तिग-पण-पण तिविहो होति उ चरिते । दव्वाई उ अभिग्गह अह भावण मो अणिच्चादी ॥ 163 ॥ दारं ॥ दंसण-णाण0 गाहा। व्याख्या- दंसणे खाइगदंसणी खाइगदंसणिस्स, एवं खओवसमिउवसमिएसु वि विभासा । अण्णे भणति - सम्मदिट्ठी सम्मदिट्ठीस्स, एवं मिच्छ- मिस्सेसु वि । णाणे आभिणिबोहियणाणी आभिणिबोहियणाणिस्स, एवं सुय - ओहि-मण- केवलेसु वि विभासा, चरणे सामाइयचरित्ती सामाइयचरित्तस्स, एवं सेसेसु वि छेदोवट्ठावणिय परिहारविसुद्ध - सुहुमसंपराय - अहक्खासु वि विभासा, 'तिग-पण - पण 'त्ति । 'तिविहो होइ उ चरित्ते' त्ति खाइगादिभेदेणं । 'दव्वादी तु अभिग्गह 'ति अभिग्गहे दव्वजुगादिसु सरिसो छट्ठादिखमणाभिग्गहेण वा, 'अह भावण मो अणिच्चादि' त्ति एगो साधू अणिच्चभावणं भावेति, अण्णो वि तहेव, एवं सेसासु वि विभास त्ति गाथार्थः ॥ 163 ॥ (Ti0) 1. उ खं0 भां0 je4 ॥ 2. 0णदिसि ji1 ॥ 3. परिग्गह0 lA0 ॥ 4. चरिते je2 ॥ 5. 0ति च खं0 ॥ 6. 0ग्गहे je1 ko0 ॥ 7 0वणे aNi0 je1 ko0 ॥ 8. खओवसमिको खओवसमिएसु वि विभासा ji0 ji1 ॥ 9. केवलि ji0 ॥ Page #79 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनियुक्तिः ॥ एवं ताव सामण्णेण साहम्मिओ प्रूविओ। इदाणि परिहाराऽपरिहारविहिं भ्न्न्न्न्ति। तत्थ गाहा जावंति देवदत्ता गिही व अगिही व तेसि दाहामि। णो कप्पते गिहीण तु दाहं ति विसेसिते क्प्पे॥164॥ जावंति देवदत्ता इत्यादि। व्याख्या- देवदत्ताऽभिधाणस्स पिउणो पीतिए णियगोत्तममत्तेण वा एवं करेति- "जावंति देवदत्ता गिही व अगिही व तेसिं दाहामो", एयं असणादि No kappar3a sNjydevdttss| गिहीण उ दाहं ति विसेसिए कप्पर्3a त्ति गाथार्थ्ः॥164॥ पासंडीसु वि एवं मीसाऽमीसम्मि होइ तु विभासा। समणेहिं संजयाण उ विसरिसणामाण वि ण क्प्पे॥165॥ पासंडीसु वि एवं गाहा। व्याख्या- पासंडिसु वि एवं मीसाऽमीसम्मि होति तु विभास त्ति सामण्णेण ण कप्पइ, ससरक्खादीण विसेसिए क्प्प्ति। समणेहिं एवं चेव विभासा, णवरं णिग्गंथ-सक्कतावस-गेरुय-आजीव पंचहा स्म्न्ना। संजयाण तु विसरिसणामाण वि ण कप्पे- संयतदेवदत्तानां कृतं yajJadattAdInAmapya'kalpanIyam, अत एव शेषेष्वपि विसदृशनाम्नां कृतं न कल्पत इति गाथार्थ्ः॥165॥ णामसाहम्मिए कप्पाऽकप्पविभासा ग्ता। इदाणिं ठवणासाहम्मियं पडुच्चाह णीसमणीसा व कडं ठवणासाहम्मियम्मि तु विभासा। दव्वे मयतणुभत्तं ण तं तु कुच्छा विव्ज्ण्ति॥166॥ णीसमणीसा व कडं गाहा। व्याख्या- निश्रया-एतत्सदृशानामेव दातव्यम्, अनिश्रयाभक्तिमात्रेण कृतं बल्यादि, जहा vaarttgss। 'ठवणासाहम्मियम्मि उ vibhAsa'tti णिस्साकडं ण क्प्प्ति। इतरं तु कप्पति जै पसंगदोसा ण होति। दार्ण्॥ 'दव्वे मयतणुभत्तं' ति उद्दाणगस्स सण्णायगा करेंति, तं पि जति साहुणो उद्दिस्स करेंति ण कप्पइ, अह णो तो कप्पं किंतु कुच्छा विवजंति त्ति गाथार्थ्ः। दार्ण्॥166॥ पासंडीय-समणाणं गिहिनिग्गंथाण चेव तु विभासा। जह णामम्मि तहेव य खेत्ते काले य णायव्वं ॥ 167 ॥ पासंडिय-समणाणं गाहा। व्याख्या- सोरट्ठगाणं गिहि-पासंडि-समणाणं कतं मालविगादीणं कप्पति, सोरट्ठणिग्गंथाणं कतं ण क्प्पि। एवं काले वि जे पाउसजाता इच्चेवमादि तहेव विभासेयव्वं ति गाथार्थ्ः। दार्दुग्ण्॥167॥ (Ti0) 1. तु je2 vaa2॥ 2. गादीणं ण कम्पति ji1॥ 3. विमासेत्ति ji1॥ (vi0Ti0) *. उद्दाणगस्स = मृतस्य ॥ 4. तत्र यन्निश्राकृतं तनिषेधयति - नैव कल्पते, इतरत्त्वनिश्राकृतं कल्पते किन्तु तद्ग्रहणे लोके जुगुप्सा = निन्दा प्रवर्तते, यथा अहो ! अमी भिक्षवो निःशूका मृततनुभक्तमपि न परिहरन्तीति ततो विवर्जयन्ति तत् साध्व्ः। इति mly0॥ Page #80 -------------------------------------------------------------------------- ________________ // आधाकर्मनिरूपणम् ॥ पवयण-लिंगादिदारेसु पुण पुव्वायरिया एवं भंगा परूवेंति, जहा- पवयणओ णाम एगे साहम्मिए णो लिंगओ साहम्मिओ - सावओ, तस्स कयं कप्पति (1) / लिंगओ णो पवयणओ - णिण्हओ, कप्पति (2) / पवयणतो वि लिंगओ वि-साधुरेव, ण कम्पति (3) / णो पवयणतो णो लिंगतो शून्योऽयं भङ्गः (4) / __पवयणओ णो दंसणतो, एगो खतिए एगो खतोवसमिते - जदि साहु ण चेव कप्पति, सावगस्स कयं कप्पति (1) / दसणतो णाम णो पवयणतो - तित्थगरो पत्तेयबुद्धो वा कप्पति (2) / एगे पवयणतो वि साहम्मिए दंसणतो वि - जदि साहु ण कम्पति, अह सावगो कप्पति (3) / चतुर्थः शून्यः (4) / पवयणतो णो णाणतो - एगो दुणाणी, एगो तिनाणी, एगो चउणाणी केवलणाणी वा, ण कप्पति (1) / एके णाणतो णो पवयणतो - तीर्थकरः, कप्पति (2) / दुहतो ण कप्पति (3) / शून्यः चतुर्थः (4) / पवयणतो णो चरित्ततो - सावओ, कप्पति (1) / चरित्ततो णो पवयणतो - तीर्थकरः, (कप्पति) (2) / दुहतो ण कम्पति (3) / शून्यः चतुर्थः (4) / पवयणतो णो अभिग्गहतो, कप्पति वा ण कप्पइ वा, श्रावकस्याऽपि अभिग्रहा भवन्ति, तस्य कल्पते (1) / अभिग्गहतो नो पवयणतो - णिण्हगादि, कप्पति (2) / दुहतो, ण कप्पति (3) / शून्यश्चतुर्थः (4) / भावना(याम)पि एव्मेव्। एवं लिंगओ णो दंसणतो - णिण्हओ, कप्पति (1) / दंसणतो णो लिंगतो - पत्तेयबुद्धे कप्पति (2) / दुहतो पि ण कप्पति (3) / लिंगतो णाम णो णाणतो - णिण्हओ, कप्पति (1) / णाणे णो लिंगे- सावय-पत्तेयादि, कप्पति (2) / दुहतो ण कप्पति (3) / लिंगे णो चरित्ते-णिण्हओ, कप्पति (1) / चरित्ते णो लिंगे- पत्तेय तित्थयरो वा, कप्पति (2) / दुहतो वि ण कम्पति (3) / लिंगे णो अभिग्गहे- जदि साधू ण कप्पति, गिहत्थे णिण्हए वि कम्पति (1) / अभिग्गहे णो लिंगतो-गिहत्थे कप्पति (2) / (दहुतो जदि णिण्हगा कप्पति, जदि साधू ण कप्पति (3)) / एवं भाव्नायाम्पि। ___णाणे णो दसणे एगो खइए एगो खओवसमिए, ण कप्पति विभासा वा (1) / दंसणे णो णाणे(Ti0) 1. हम्मिओ ji1 laa0॥ 2. 0ते वदृति जदि ji1॥ 3. 0स्थकरादि कप्प0 ji0 ji1॥ (विणट0).. मलय0मतेन तृतीयभने न केवलं साधुरवतरति अपि तु एकादशी प्रतिमां प्रतिपन्ना श्रावका अपि अवतरन्ति. तस्मात् श्रावकाणां त्वर्थाय कृतं क्ल्प्ते॥.. वीरगणिमतेन मलय0मतेन च चतुर्थभने तिर्थकराः प्रत्येकबुद्धाश्च अव्त्र्न्ति। पू.हरिभद्रसूरिमतेन चतुर्थभङ्गो शून्योऽस्ति, तत् केनाऽभिप्रायेण तन्न विद्म्ः। इत आरभ्य सर्वेषु चतुर्थभनेषु पू.हरिभद्रसूरिणा चतुर्थभङ्गः शून्यः prdrshitH। वीरगणिना मलयगिरिसूरिणा च क्वचित् साधुः क्वचित् तीर्थकर-प्रत्येकबुद्धाः क्वचित् श्रावकादि विषयत्वेन prdrshitaaH। विशेषजिज्ञासुभिः त्वृत्तितोऽव्सेय्ः॥ *. अस्मिन् भने श्रावका अपि अवतरन्ति, तस्यार्थाय कृतं कल्पते, परंतु अत्र न विव्क्स्सित्म्॥ . आदिसहाओ पत्तेय-तित्थयरा इति lA0 tti0॥ V. पत्तेयबुद्धे तित्थयरे य इति lA0 tti0॥ 4. भगव्यत्ययोऽस्माकं आभाति॥ Page #81 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनियुक्तिः ॥ एगे केवलणाणी, एगे दुणाणी भवति, तित्थकरस्स कयं कप्पति, इतरकेवलणाणिस्स कयं न कप्पति (2) / दुहौ न कप्पइ (3) / दसणे णो चरित्ते - सावओ, कप्पति (1) / चरित्ते णो दंसणे खतिए विभासा (2) / दुहौ ण कप्पति (3) / दरिसण-अभिग्गह-भावणासु विभासा। ___णाणे णो चरित्ते - सावतो, कप्पति (1) / चरित्ते णो णाणे- एगो केवली, एगो छउमत्थो, तित्थगरे कप्पति (2) / दुहतो ण कप्पइ (3) / णाणे अभिग्गह-भावणासु विभासा। चरिते णो अभिग्गहे, ण कम्पति (1) / अभिग्गहे णो चरित्ते, कप्पति (2) / दुहतो ण कप्पति (3) / एवं भाव्नायाम्पि। एवं जत्थ जत्थ दुहतो साहम्मितो तत्थ तत्थ ण कप्पति, सेसे भ्य्न्ना। एतस्स पुण अत्थस्स अविरोधिभावाओ इमाओ गाहाओ, तं जहा दस ससिहागा सावग पवयणसाहम्मिगा Na liNgennN। लिंगेण तु साहम्मी णो पवयण णिण्हगा स्व्वे॥168॥ विसरिसदसणजुत्ता पवयणसाहम्मिया ण द्स्न्नो। तित्थगरा पत्तेया णो पवयण द्ण्स्साह्म्मी॥169॥ णाण-चरित्ता चेवं नायव्वा होंति पवयणेणं तु। पवयणतो साहम्मी णोऽभिग्गह सावगा जिन्नो॥170॥ sAhammi'bhiggaheNaM णो पवयण nninnh-titth-ptteyaa| एवं पवयण-भावण एत्तो सेसाण वोच्छामि॥171॥ लिंगादीहि वि एवं एक्कक्केणं तु उवरिमा न्नेजा। जेऽणण्णे उवरिल्ला तं मोत्तुं सेसए एवं ॥ 172 ॥ लिंगेण उ साहम्मी ण दंसणे वीसुदंसि जै निहा। पत्तेयबुद्ध तित्थंकरा य बितियंमि bhNgNmi॥173॥ (Ti0) 1. रोहिगाओ इमाओ गाहाओ तं lA0 / रोहिगाओ गाहा तं ji0| रोहिभावाओ गाहाओ एयाओ तं ji1| अस्माभिः सन्दर्भानुसारेण सम्यक्पाठो योजित्ः॥ 2. नेयव्वा je2॥ 3. णेआ je1॥ ...'दर्शनचरणे' दर्शनचरणचतर्भनिकायां प्रथमो भलो दर्शनतः साधर्मिका न चरणत इत्येवंरूपः समानदर्शना श्रावका विसदशचरणा यतयश्च, अत्र श्रावकाणामर्थाय कृतं कल्पते न यतीनामर्थाय कृतं (1). द्वितीय साधर्मिका न दर्शनत इत्येवंरूपो विसदशदर्शनाः समानचारित्रा यतयः, एतेषामर्थाय कृतं न कल्पते (2).... इति mly0॥ Page #82 -------------------------------------------------------------------------- ________________ // आधाकर्मनिरूपणम् ॥ लिंगेण उ णाऽभिग्गह अणभिग्गह vIsu'bhiggahI चेव्। जै साग बितियभंगे पत्तेयबुहा य तित्थ्ग्रा॥174॥ एवं लिंगे भावण दसणणाणे य पढमभंगो u। जै-साग वीसुणाणी एवं चिय बितियभंगो वि॥175॥ दंसण-चरणे पढमो सावग जइणो य बितियभंगो u। जइणो विसरिसदंसी दंसे य अभिग्गहे वोच्छ्ण्॥176॥ साग-जै vIsa'bhiggaha पढमो बितिओ य भावणा चेव्ण्। णाणेण विणिजेवं एत्तो चरणेण वोच्छामि॥177॥ जइणो वीसाऽभिग्गह पढमो बितिय णिण्ह-साग जइणो u। एवं तु भावणासु वि वोच्छं donnhNtimaannetto||178|| jaiNo सावग-णिण्हग पढमे बितिए य होंति भंगे तु। केवलणाणे तित्थंकरस्स जै कप्पइ कयं तु॥179॥ पत्तेयबुद्ध-णिण्हग-उवासए केवली य आस्जा। खयिगादिए य भावे पडुच्च भंगे उ जोएज्जा॥180॥ जत्थ उ तइओ भंगो तत्थ न कप्पं तु सेसगे भ्य्न्ना। तित्थंकर केवलिणो जह कप्पं णो ये सेसान्न्ण्॥181॥ दार्ण्॥ दस ससिहागा सावग पवयणसाहम्मिया Na liNgennN। लिंगेण तु साहम्मी णो पवयण णिण्हगा स्व्वे॥168॥ विसरिसदसणजुत्ता पवयणसाहम्मिगा ण द्ण्स्न्न्तो। तित्थगरा पत्तेया णो पवयण द्ण्स्साह्म्मी॥169॥ ____णाण-चरित्ता चेवं णायव्वा होंति पवयणेणं तु। पवयणतो साधम्मी णोऽभिग्गह सावगा जिन्नो॥170॥ sAhammi'bhiggaheNaM णो पवयण nninnh-titth-ptteyaa| एवं पवयण-भावण एत्तो सेसाण वोच्छामि॥171॥ लिंगादीहि वि एवं एक्कक्केणं तु उवरिमा न्नेजा। जेऽणण्णे उवरिल्ला तं मोत्तुं सेसए एव्ण्॥172॥ (Ti0) 1. भंगे वि je2॥ 2. उ je1 ko0॥ 3. सावग खं0 je2 / / 4. तत्थ khN0॥ 5. कप्पे khN0॥ 6. व je1 ko0॥ 7. णेयव्वा ji0 ji1॥ Page #83 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ लिंगेण तु साम्मी ण दंसणे वीसुदंसि जै णिण्हा । पत्तेयबुद्ध तित्थंकरा य बितियम्मि भ्ण्ग्म्मि॥173॥ 44 लिंगेण उणाभिग्गह अणभिग्गह vIsu'bhiggahI चेव । जदि साग बितियभंगे पत्तेयबुहा य तित्थगरा ॥ 174 ॥ एवं लिंगे भावण दंसणणाणे य पढमभंगो उ । जति साग वीसुनाणी एवं चिय बितियभंगो ऽवि॥175॥ दंसण - चरणे पढमो सावग जइणो य बितियभंगो u। जतिणो विसरिसदंसी दंसे य अभिग्गहे वोच्छं ॥ 176 ॥ साग-जति vIsa'bhiggaha पढमो बितिओ य भावणा चेवं । णाणेण विणिज्जेवं एत्तो चरणेण वोच्छामि॥177॥ जतिणो वीसाभिग्गह पढमो बिय णिण्ह - साग जातिणो तु । एवं तु भावणासु वि वोच्छं दोण्हंतिमाणेत्तो ॥ 178 ॥ जतिणो सावगणिण्हग पढमे बितिए य होंति भंगे उ । केवलणाणे तित्थंकरस्स जह कप्पति कतं तु ॥ 179 ॥ पत्तेयबुद्ध - णिण्हग-उवासए केवली य आसज्जा । खइयाइए य भावे पडुच्च भंगे तु जोएज्जा ॥ 180 ॥ जत्थ उ ततिओ भंगो तत्थ ण कप्पं तु सेसए भयणा । तित्थंकरकेवलिणो जहकप्पं णो य सेसाणं ॥ 189 ॥ एयाओ गाहाओ ण सव्वपुत्थगेसु संति त्ति । एत्थेव लिहियाओ जाओ पुण संति ताओ वि चेवाऽणुसारेण णेयव्वा उत्ति ॥ 168 - 181 ॥ कस्सत्ति दारं गतं । अधुना किं तदिति द्वारम् । तत्रकिं तं आहाकम्मं ति पुच्छिते तस्सरूवकहणत्थं । संभवपदरिसणत्थं च तस्स असणादियं भणति ॥ 182 ॥ किं तं आहाकम्मं ति गाहा । व्याख्या- किं तदाधाकर्मेति पृष्टे सति तत्स्वरूपकथनार्थम् आधाकर्म्मस्वरूपप्रदर्शनाय, तथा सम्भवप्रदर्शनार्थं च तस्याऽऽधाकर्म्मणः अशनादि 4 इदं भणतीति गाथार्थ्ः॥182॥ = (Ti0) 1. ulA0 // 2. ulA0 // 3. 0णादिमं ko0 je4 bhA0 विना ॥ 4. 0 रूपकथनार्थं ति ( ? त्वि) त्थं प्रदर्श0 ji0 ॥ (vi0Ti0 ) . वीरगणि-मलयगिरिसूरिमतेन "... तित्थंकरस्स नो कप्पइ कयं तु" इति पाठः । केवलज्ञाने केवलज्ञानिनः सामान्यसाधोः, उपलक्षणमेतत्, तेन तीर्थकर - प्रत्येकबुद्धवर्जानां शेषसाधूनामित्यर्थः, तीर्थकरस्य, तीर्थकरग्रहणमुपलक्षणं तेन प्रत्येकबुद्धस्य चार्थाय कृतं यथाक्रमं न कल्पते, तुशब्दस्यानुक्तार्थसमुच्चायकत्वात् कल्पते च ...इति मलय0 ॥ Page #84 -------------------------------------------------------------------------- ________________ // आधाकर्म्मनिरूपणम् ॥ सालीमादी अगडे फले य सुंठी य सादिमं होदि । तस्स कडनिट्ठियम्मि सुद्धमसुद्धे य चत्तारि ॥ 183 ॥ सालीमादी अगडे गाहा। व्याख्या- 'sAlImAdi'tti आदिशब्दः प्रत्येकमभिसम्बध्यते, शाल्यादि अगडादि चेत्यादाविति। फलं खाइमोवलक्खणं सुंठी य सादिमस्स । तस्स कडं तस्स णिट्ठियं (1) / तस्स कडं अण्णस्स णिट्ठियं (2) / अण्णस्स कडं तस्स निट्ठियं (3) / अण्णस्स कडं अण्णस्स णिट्ठियं (4) / 'सुद्धमसुद्धे य चत्तारि' त्ति बितिय - चउत्था सुद्धा इतरे असुद्ध त्ति गाथास्मासार्थ्ः॥183॥ अवयवार्थं तु वक्ष्यति भाष्यकार एव । तत्थ असणमाहाकम्मं एवं होज्ज त्ति संभवं दरिसेति, जहाएको गामो सालिखेत्तविवज्जिओ । सावगो य तत्थ वसति । तं च गामं साधूणो खेत्तपडिलेहगा आगता पडिगच्छंति । ण य कोति ठाति । अण्णे य आयरिया तं गामं मज्झेणं वोलेंति तेण सावगेण रुंभंतावि ण अच्छ्ण्ति। तेण य साधू पुच्छिओ "किमेते ण अच्छंति ? / " तेण सिहं "सालिकूरो णत्थि आयरियादिपाउग्गो । " गता ते । इमेण सालिकेदारवप्पिणो बहवे कारिता । साली य लद्धा । सारविया ते य साधूवरि सारत्तं काऊणं पुणरवि आगता । सावगेण साली घरे घरे भातिता, "भुंजह, देह य साहूणं । " साधू ओतिण्णो घरे घरे सालीकूरो तंदुलोदगं आयामो य लब्भति । साधू उवउत्ता "किमेयमपत्तपुव्वं । " ततो बालादिजणसंकहं सुर्णेति त्ति । अमुमेवार्थमुपसंहरन्नाह-- 45 कोद्दवरालगगामे वसही रमणिज्ज भिक्खसज्झाए खेत्तपडिलेहसंजय सावग पुच्छुज्जए कहणं ॥ 184 ॥ जुज्जइ गणस्स खेत्तं णवरि गुरूणं तु नत्थि पाउग्गं । सालि त्ति कए रुंपण परिभायण निययगेहेसु ॥ 185 ॥ वोलेंता ते व अण्णे वा अडंता तत्थ गोयरं । सुर्णेति एसणाजुत्ता बालाइजणसंकहा । / 186 / / कोद्दवरालय गामे गाहा। जुज्जति गणस्स खेत्तं गाहा। वोलेंता ते व अण्णे वा गाधा। एताओ ग्त्त्थाओ। णवरं रुप्पणं पैरणं ति ॥ 184 - 186 ॥ इमं च बालजणाओ सुर्णेति जहा एए ते जेसिमो रद्धो सालिकूरो घरे घरे । दिण्णो वा से सयं देमि देहि वा बेंति वा इमं ॥ 187 ॥ एते ते गाहा । व्याख्या - एए ते साधू आगता जेसिं कते इमो द्धो सालिकूरो घरे घरे त्ति । (Ti0) 1. 0 ल्याद्यगडादि व्रीह्यादाविति फलं ji1 ॥ 2. उ laa0॥ 3. पइ बेंति इमं ji1 ॥ 4. देंति je1 ko0 ॥ Page #85 -------------------------------------------------------------------------- ________________ 46 // सवृत्तिपिण्डनियुक्तिः ॥ दिण्णो वा सो जो तस्स संतिगो कओ आसि, सयं = अप्पणिज्जं, कोद्दवकूरं देमि त्ति। देहि वा एवं ति वा भणति, इमं देहि मा एतं ति गाथार्थ्ः॥187॥ थक्के थक्कावडियं अभत्तए सालिभत्तयं जाय्ण्। मज्झ य पैस्स मरणं दियरस्स य मे मया भ्ज्जा॥188॥ थक्के थक्कावडियं गाहा। व्याख्या- सावगेण सालिम्मि प्न्नामिए। दरिद्दपायाणि चेडरुवाणि वा भणंति- थक्के = प्रस्तावे, थक्कापडियं = प्रस्तावाऽऽगतम्, अभक्तके शालिभक्तकं जातं shraavksaadhuprsaaden| ____ लौकिकदृष्टान्तमाह- मम च पत्युमरणं देवररस्य च मे मृता भार्या कालानुरूपमेतदिति गाथार्थ्ः॥188॥ चाउलोदगं पि से देहि सालीआयाम्क्ण्जिय्ण्। किमियं ति कयं णाउं vajeti'NNaM वयंति वा॥189॥ चाउलोदगं गाहा। व्याख्या- अण्णाणि भणंति चाउलोदगं पि से देहि अत्त्त्तिक्र्ग्मित्य्र्थ्ः। सालीआयोमकंजियं = अवसायणं, अण्णे भणंति सालिआयामो = अवसायणं, कंजियं = cutthrsiyN। एवं सोऊणं पुच्छंति "किमेयं ति ?" / ततो ताणि कहेंति उज्जुगाणि- "कतं tumhANaM"ti माइट्ठाणगाणि पण्णविताणि वा परोप्परं न्निरिक्ख्ण्ति। एवं णाउं वजेंति एगं दुगं वा घरं, अण्णं वयंति वा- बहुएसु अण्णखेत्तं वयंति त्ति गाथार्थ्ः॥189॥ एवमशनसम्भवं अभिधायाधुना पानसम्भवमाह लोणागडोदए एवं खणेत्तु महुरोदकं । DhakkiteNa'cchate ताव जाव साहु त्ति आग्या॥190॥ लोणागडोदए गाधा। व्याख्या- लोणाऽगडोदए = लोणकूवोदगे, एवं = एतेण चेव विहिणा, असणगतेण, खणेत्तु मधुरोदगं कूवं अहिगरणभीरू सड्ढो DhakkiteNa'cchae ताव जाव साधू तत्थ आगय त्ति गाथार्थ्ः॥190॥ सेसा विभासा जहा असणे तहा काय्व्वा। इदाणिं खाइम-साइमसंभवो भण्णति तहेव जाव तेण सड्ढेण कक्कडिग-अंबग-दालिम-बीजपूरग-वाइंगण-पूसफल-तौसमादी फला वुत्ता, लोगस्स ण देति, साधुसमागमे दिण्ण त्ति विभासा, एवं khAdimassa'dhigaraNakaraNasaMbhavo, एवं सातिमंपि "तिगडुगादिगं = सुंठि-पिप्पलि-मरिचादि भावेय्व्व्ण्। तथा चाह(Ti0) 1. संपयमप्पणिजं ji0, ji1॥ 2. एयं ति वा देंति वा भणति ji0, ji1॥ 3. 06जाया चेड0 laa0| 06याणि चेड0 ji1॥ 4. णाओ je1| णायं je2॥ 5. jeMtaM'NNaM je2|| 6. यामं कं ji0 ji1॥ 7. न ji1| ता ji0॥8. खाणे0 je2॥ 9. 0णगमेण ji1॥ (vi0Ti0) .. वाइंगण = वेंगण इति भाषायां, पूसफल = कुष्माण्ड कोहलानी वेलडी इति भाषायां, तौस = चीभडुं इति भाषायाम् ॥ .. तिगडुगाईयं = त्रिकटुकादिकं इति lA0 tti0॥ Page #86 -------------------------------------------------------------------------- ________________ // आधाकर्म्मनिरूपणम् ॥ कक्कडिय - अंबगा वा दाडिम दक्खा य बीजपूरादी । khAima'dhigaraNakaraNaM तु साइमं तिगडुगाईयं ॥ 199 ॥ कक्वडिग0 गाहा व्याख्यातैव ॥ 191 ॥ एत्थ य चत्तारि भंगका भवंति । तं जहा - तस्स कडं तस्स णिट्ठियं 1, तस्स कडं अण्णस्स णिट्ठियं 2, अण्णस्स कडं तस्स णिट्ठियं 3, अण्णस्स कडं अण्णस्स णिट्ठियं 4 / एत्थ सामण्णेण असणादीण गाहा 47 असणाईण चउण्ह वि आमं जं साहुगहणपाउग्गं । तं निट्ठियं वियाणसु उवक्खडं तू कडं होइ ॥ 992 ॥ व्याख्या- अशनादीनां चतुर्णामपि - अशन-पान - खादिम स्वादिमानां आमं = अपरिणतं सत् यत् साधुग्रहणप्रायोग्यं = अचेतनं क्रियते इत्यर्थः, तत् निष्ठितं विजानीहि । उपस्कृतं तु = उपनीतं पुनः कृतं भवतीति गाथार्थ्ः॥192॥ इत्थं सामान्येन कृत-निष्ठितयोः स्वरूपमभिधाय अधुना विशेषेणाह कंडिय तिगुणुक्कंडा तु णिट्ठिया णेगदुगुणउक्कंडा । णिट्ठियकडो उ कूरो आहाकम्मं दुगुणमाहु ॥ 193 ॥ कंडिय गाहा। व्याख्या- 'kaMDiya'tti साधुणिमित्तं वाविया लूता मलिया 'कुट्टिया जाव तिगुणकंडा एते तु णिट्ठिता भ्न्न्न्न्ण्ति। जदि तंदुलेहिं कज्जं ण घेप्पंति 'णेगदुगुणउक्कंड' त्ति ण एगदुर्गुणा कंडा का ट्ठिता किंतु ते कडा भण्णंति । तत्थ य इयं सामायारी- जति एगच्छडा दुगच्छडा वा संयतट्ठाए कडा अत्तट्ठाए तु तिच्छडा रद्धा vA to kppNti। aha तिच्छडा संजयट्ठाए कया रद्धा आयणिमित्तं तो एगेसिमादेसेण सहसंतरिया कप्पंति सिं ति । अह तिच्छडा आयणिमित्तं रद्धा संजतट्ठाए ण कप्पंति । अह तिच्छडा वि संजयट्ठाए रद्धा वि संजयट्ठाए, अत्राह-- निष्ठितकृतस्तु कूरः, किम् ? आधाकर्म्म द्विगुणं आहुः = उक्तवन्तस्तीर्थकराः, निष्ठिततन्दुलकृतत्वादिति भावः । एत्थ य परपक्खे वि चरिमा भंगा सपक्खे पढम ततिया वि, चरिमेसु कप्पति ण सेसेसु ति गाथार्थ्ः॥193॥ एवं पाणगे वि तस्स कडं तस्स णिट्ठितं चतुरो भंगा, साधुस्स अट्ठाए पाणियं आणियं साहुस्स अट्ठा कढतं, तं ण कप्पति । एवं भंगा विभासियव्वा । (Ti0) 1. भणति ji1 ॥ 2. मालिया ji1 ॥ 3. कोट्टिया ji0 ॥ 4. 0गुणकंडा ji1 lA0 ॥ 5. 0गेसिं नएण ji1 ॥ (vi0Ti0 ) *#. चरिमेसु = द्वितीय - चतुर्थभङ्गयोरित्यर्थः । Page #87 -------------------------------------------------------------------------- ________________ 48 // सवृत्तिपिण्डनियुक्तिः ॥ __खातिम-सातिमेसु वि साधुस्स अट्ठाए तोडिया फाडिया च्छिण्णा तस्सेव अट्ठाए उवक्खडिया ण कप्पति विभासा। एत्थं पुण खाइम-साइमाधिकारे इमं पासंगिकं भण्णइ छायं पि विवज्जेती केइ फ्ल्हेतुगादिवुत्त्स्स्। तं तु न जुजै जम्हा फलं पि कप्पं bitiybhNge॥194|| छायंपि गाधा। व्याख्या- छाया पसिद्धा, तं विवजेंति केइ साधुणो, कस्स ? फलहेउगादि = पुप्फफलणिमित्तं, वुत्तस्स = वावितस्स rukkhss। तं तु ण जुज्जति जम्हा फलं पि कप्पं बितियभंगे- तस्स कडं अण्णस्स णिहितं ति, अस्मिन्, किं पुनश्छाया अतन्निबन्धनैवेति गाथार्थ्ः॥194॥ तथा चाह परपच्चैया छाया ण वि सा रुक्खोव्व वड्डिया क्त्ता। णट्ठच्छाए उ दुमे कप्पइ एवं भ्न्न्ण्त्स्स्॥195॥ पर0 गाहा। व्याख्या- परप्रत्यया = आदित्यहेतुकी च्छाया नैव सा वृक्ष इव वर्द्धिता = वृद्धिमुपनीता का, किञ्च नष्टछाये तु द्रुमे कल्पते एवं भणतः, स्थातुमिति शेषः, प्रसङ्गाऽऽपादनमिति गाथार्थ्ः॥195॥ किञ्च वड्डइ हायै छाया तच्छिक्कं पूतियं पि व ण क्प्पे। न य आहाय सुविहिए निव्वत्तयती र्वीछाय्ण्॥196॥ वड्डइ गाहा। व्याख्या- वर्द्धते क्षीयते छाया आदित्यगतिवशात्, अतः तत्स्पृष्टम् = छायया स्पृष्टं क्षेत्रम्, आधाकर्मत्वात् छायायाः पूतिमिव न क्ल्पेत्। स्यादेतद्- भवतु का नो हानिः ? इत्यत आहन च आधाय = मनसि कृत्वा सुविहितान् साधून निवर्तयति रविः च्छायामतो (न) हानिरिति गाथार्थ्ः॥196॥ किञ्च अघणघणचारिगगणे छाया णट्ठा दिया पुणो होदि। कप्पति णिरायवे णाम आतवे तं विव्ज्जेउण्॥197॥ अघण0 गाहा। व्याख्या- अघनघनचारिणि = विरलघनचारिणीत्यर्थः, गगने = नभसि, च्छाया नष्टा दिवा पुन्र्भ्व्ति। ततश्च कल्पते निरातपे नाम च्छायाऽभावे आसेवितुम्, आतपे तद्विवर्जयितुमिति गाथार्थ्ः॥197॥ तम्हा ण एस दोसो संभवै क्म्म्ल्क्ख्न्न्विहून्नो। तं पि य हु ऐघिणिल्ला वजेमाणा अदोसिल्ला ॥ 198 ॥ तम्हा गाहा। व्याख्या- तस्मान्न एष दोषः सम्भवति क्र्म्ल्क्स्स्न्न्विहीन्ः। तदपि च (Ti0) 1. च्छोडिया फोडिया ji1| फोडिया फाडिया ji0॥ 2. asminna'pi किं ji0॥ 3. रुक्खंमि je1 ko0॥ 4. हिया ni0 je2॥ 5. 0यते khN0॥ 6. पूतिकमिदं न ji1॥ 7. 0न्न दोष इति सम्भ0 laa0॥ Page #88 -------------------------------------------------------------------------- ________________ // आधाकर्म्मनिरूपणम् ॥ अतिघृणावन्तो वर्जयन्तः, किम् ? अदोषवन्त एव अविराधकत्वादिति गाथार्थः ॥ 198 ॥ अव्सित्मानुस्स्न्ग्गिक्म्। साम्प्रतं परपक्षादिलक्षणमभिधित्सुराह परपक्खो उ गिहत्था समणा समणीउ होइ उ सपक्खो । फाकडं द्धं वा निट्ठियमियरं कडं सव्वं ॥ 199 ॥ दारं ॥ परपक्खो गाहा । निगदसिद्धैव ॥ 199 ॥ तेस्स कडनिट्ठियम्मी अन्नस्स कडम्मि निट्ठिए तस्स । चउभंगो इत्थ भवे चरमदुगे होइ कप्पं तु ॥ 200 ॥ अहवा आहाकम्मग्गहणे इमे चत्तारि पगारा, तं जहा - अतिक्कमे वतिक्कमे अतियारे अन्नायारे। आह चचौरो ऐक्कम वैक्कमे य ऐयार तहा अणायारो । निद्दरिणं चौह वि आहाकम्मे णिमंतणया ॥ 201 ॥ चौरो गाहा। व्याख्या- निदर्शनम् = उदाहरणम्, चतुर्णामपि किम् ? 'आधाकम्मे nimaMtaNata'tti भावयिष्यतीति गाथासमुदायार्थः ॥ 201 ॥ अवयवार्थमाह साली - घय-गुल - गोरस णवेसु वल्लीफलेसु जाए सु । दाणे अभिगमसड्ढे आहाय कयं निमंते ॥ 202 ॥ 49 साली - घय0 गाहा । व्याख्या - साली - घय- गुड-गोरस नवेसु वल्लीफलेसु = पूसफलादिसु, जाएसु दाणे = दाणविसयं, अभिगमश्राद्ध आधाय कृतमङ्गीकृत्य निमन्त्रयतीति गाथार्थ्ः॥202॥ तत्र च आहाकम्मग्गहणे ऐक्कमातीसु वट्टए चउसु । णेउरहारिगहत्थी चौ-तिग- दुग- एग चलणेणं ॥ 203 ॥ आहाकम्मग्गहणे गाहा । व्याख्या- आधाकर्म्मणो ग्रहणम् 2 ( = आधाकर्म्मग्रहणं,) तस्मिन् अतिक्रमादिषु वर्त्तते चतुर्षु आज्ञादिषु च । इह च अनाभोगतो वा अन्यथा वा अन्यतराऽऽसेवनेऽपि निवृत्तिरेव न्याय्येति दर्शयति- 'णेउरहारिगहत्थी चौ-तिग-दुग एग calaNeNaM'ti पच्छाणुपुवीए योजना कार्य्येति गाथार्थः ॥ 203 ॥ आहाकम्माऽऽमंतण पडिसुणमाणे ऐक्कमो होइ । पयभेयादि वैक्कम गहिए ततिएयरो गिलिए ॥ 204 ॥ आधाकम्म0 गाधा। व्याख्या- कोइ आहाकम्मेणाऽऽमंतेति - "भगवं ! अणुग्गहं kreh"tti। (Ti0) 1. होंति खं0 ॥ 2. इयं अधिका गाथा वीरगणिवृत्तौ मलयगिरिवृत्तौ च विवृता उपलभ्यते । विशेषजिज्ञासुभिरस्या विवरणं तद्वृत्तितोऽवसेयम् । 3. 0सण तु ca0 खं0 ॥ 4. आयाकम्मे je1 ko0 ॥ 5. 0णम् तु ca0 laa0॥ 6. 0हाए je2 ॥ 7. 0लणाणं je2 विना ॥ 8. 0म्मेण निमंतेति lA0 ॥ Page #89 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनियुक्तिः ॥ तत्थ "गेण्हामि' त्ति पडिसुणमाणे पडिसुणमाणस्स अतिक्कमो होति। तदुवरिं च वेलपडिवालणा पत्तगुग्गाहणा दंडादिगहणोवयोगकरण-संदिसावणं जाव अतिक्कम एव 1 / 'पदभेदादि वतिक्कम' इति तओ पदभेद-गमण-घरपवेस-णिसीयणा जाव गहणं ताव वतिक्कम एव 2 / 'गहिते तैएतरो गिलिएऽत्ति गहिए धम्मलाभण-वसहिगमणा-'ऽलोयण-मंगलादिकढण-संदिसावण-कवलुद्धरणं जाव अतियारो 3 / गिलिए पुण अनाचार एवेति 4 गाथार्थ्ः॥204॥ किञ्च __ आणाइणो य दोसा गहणे जं भणियमह इमे ते u। ANAbhaMga'NavatthA मिच्छत्त विराहणा चेव्॥205॥ आणादिणो य गाहा। व्याख्या- आज्ञादयस्तु दोषा ग्रहणे आधाकर्मणो यद् भणितं आदिशब्देन, अह इमे ते उ आज्ञाभङ्गः, अनवस्था, मिथ्यात्वं विराधना चैवेति गाथाक्स्स्रार्थ्ः॥205॥ अधुना भावार्थमाह आणं सव्वजिणाणं गेण्हंतो तं अतिक्कमै लुद्धो। आणं च अतिक्कंतो कस्साऽऽदेसा कुणै sesN॥206॥ आणं गाधा। व्याख्या- आज्ञां उपदेशलक्षणां सर्वजिनानां = सर्वतीर्थकराणां गृह्णन् तद् आधाकर्म अतिक्रामति लुब्धः, तद्ग्रहणस्य तैः प्र्तिस्सिद्ध्त्वात्। ततः किम् ? अत आह- आज्ञां च अतिक्रान्तः सन् कस्यादेशेन करोति शेषमनुष्ठानमिति गाथार्थ्ः॥206॥ अधुना अनवस्थामाह एगेण कयमकजं करेइ तप्पच्चया पुणो अन्न्न्नो। सायाबहुल परंपर वोच्छेदो स्ण्ज्म्-त्वान्न्ण्॥207॥ एगेण गाधा। व्याख्या- एकेन कृतमकायं आधाकर्मग्रहणलक्षणं, दृष्ट्रेति शेषः, करोति तत्प्रत्ययात् = तन्निमित्तेन पुनरन्यः kshcit। ततश्च साताप्रचुरत्वात् पारम्पर्येण अन्योन्यदर्शनाद् व्यवच्छेदः संयम-तपसोरिति गाथार्थ्ः॥207॥ अधुना मिथ्यात्वमाह जो जहवायं ण कुणै मिच्छादिट्ठी ततो हु को अन्न्न्नो। वडि य मिच्छत्तं परस्स संकं ज्ञ्नेमान्नो॥208॥ जो जह गाहा। व्याख्या- यः कश्चित् सत्त्वः यथावादं आधाकर्मपरिहारादिलक्षणं न करोति = न आसेवते, मिथ्यादृष्टिस्ततः कोऽन्यः ? प्रशम-संवेग-निर्वेदा-'नुकम्पा-'ऽस्तिक्याऽभिव्यक्तिलक्षणत्वात् स्म्य्क्त्व्स्य्। उक्तं च भगवता "जं मोणंति पासहा तं सम्मति paashaa। जं सम्मति पासहा तं मोणंति पासहा' [AcA0 sU0 1/5/3/161] इत्यादि। किञ्च वर्द्धयति च मिथ्यात्वं, प्रतिषिद्धत्वाद्, आधाकादि गृह्णन् "अहो ! अन्यथावादिनो 2. म एव पद0 ji1| म व पद0 ji0 ॥ 3. अडकमंतो je1॥ (Ti0) 1.पत्र जी Page #90 -------------------------------------------------------------------------- ________________ // आधाकर्म्मनिरूपणम् ॥ 51 'न्यथाकारिण एते। ततश्च "अकुशलपरिकल्पितमेतद्" इत्येवं परस्य शङ्कां जनयन्निति गाथार्थः ॥ 208 ॥ प्रसङ्गदोषमाह वड्ढे तप्पसंगं गेही य परस्स अप्पणो चेव । सजियं पि भिण्णदाढो ण मुयै निद्धंधसो पच्छा ॥ 209 ॥ वड्ढेति तप्पसंगं गाहा। व्याख्या - वर्द्धयति तत्प्रसङ्गम् = क ( ? का) रण-ग्रहणप्रसङ्गं, तत् गृह्णन् यथासङ्ख्यं परस्य आत्मनश्चैव, सकृदपि ग्रहणेन परः करोति यद्यसौ गृह्णातीति, गृद्धिश्चास्योपजायते अभिलाषातिरेक इत्यर्थः । ततश्च सजीवमपि भिन्नदंष्ट्रः = लब्धाऽऽस्वादः न मुञ्चति निद्धन्धसो निर्द्धर्म्मः पश्चात् = तदुत्तरकालमिति गाथार्थः ॥ 209 ॥ अधुना आत्म-संयमविराधनामाह खद्धे निद्धे य रुया सुत्ते हाणी तिगिच्छणे काया । = पडियरगाण य हाणी कुणति किलेसं ca 'kilissNto॥210|| दारं ॥ खद्धे गाहा । व्याख्या- आधाकर्म्म स्वादु कृत्वा प्रभूतं भक्षयति । ततश्च 'खद्धे' त्ति प्रभूते, स्निग्धे मृदु- श्लक्ष्णादिप्रचुरे, चः समुच्चये, रुजोपजायते व्याधिरित्यर्थः, इयमात्मविराधना । एवं च सति सूत्रविषया हानि:, चिकित्सायां काया व्यापाद्यन्त इति शेषः । तथा प्रतिजागरकाणामपि च अन्यसाधूनां हानिरित्येषा संयमविराधना । कुणै किलेसं च कि ( लि) स्संतो- उभयविराधनेति गाथार्थ्ः॥210॥ वक्ष्यमाणार्थसम्बन्धगाथां आह = जह कम्मं तु अकप्पं तच्छिक्कं वावि भायणठियं वा । परिहरणं तस्सेव य गहियमदोसं च तह भणइ ॥ 219 ॥ जह गाहा। व्याख्या- यथेह कर्म्म अकल्पनीयं तत्स्पृष्टं वाऽपि पूति तद्भाजनस्थितं वा अकल्प्यमिति व्र्त्त्ते। परिहरणां विध्यविधिभेदभिन्नां तस्यैव कर्म्मणो यथा च गृहीतमदोषं तदेव तथा वक्तीति गाथार्थ्ः॥211॥ अभोजे गमणादी य पुच्छा दव्व-कुल- देस - भावे य । एवं जयंते छलणा दिट्टंता तत्थिमे दोणि ॥ 212 ॥ पडिदार गाहा ॥ अभोज्ञे गाहा । व्याख्या- अभोज्ये विधिर्वक्तव्यः तत्स्वरूपं च । गमनाद्या अविधिपरिहरणदोषा वाच्या विधिपरिहरणोपायश्च, पुच्छा दव्व-कुल- खेत्त-भावे य । अथ एवमपि यतमाने साधो छलना (Ti0) 1. अकारणग्रह0 lA0 विना ॥ 2. सकृदपि अग्रहणे न परः करोति नाप्यसौ गृह्णातीति ji0 विना ॥ 3. किस्संतो je2 ॥ 4. इति विशेषः ji1 / / 5 तं je2 ॥ 6. 0रणं vi0 ji1 / / 7. 0भिन्नं ta0 ji1 ॥ 8. यतमानस्य ji1 ॥ ( vi0Ti0 ) तथा प्रतिचारकास्तदुक्तं यावन्न प्रपारयन्ति तावत् सः 'क्लिश्यमानः' पीडां सोढुमशक्नुवन् तेभ्यः कुप्यति, कुप्यंश्च तेषामपि मनसि क्लेशमुत्पादयति, अथवा क्लिश्यमानो - दीर्घकालं क्लेशमनुभवन् प्रतिचारकाणामपि जागरणतः क्लेशरोगमुत्पादयति, ततस्तेषामपि चिकित्साविधौ षट्कायविराधना । इति मलय0 / Page #91 -------------------------------------------------------------------------- ________________ 52 // सवृत्तिपिण्डनिर्युक्तिः ॥ = व्यंसना स्यात् । तत्र कथम् ? इत्याशङ्क्याह- दृष्टान्तौ तत्रैतौ द्वौ 'चंद्रोदयं चे' (gA0234) त्यादि वक्ष्यतीति गाथासमासार्थः ॥ 212 ॥ अधुना अवयवार्थ उच्यते जह वंतं तु अभोज्जं भत्तं जं पि य सुसक्कयं आसि । एवमसंजमवमणे अणेसणिज्जं अभोजं तु ॥ 213 ॥ जह गाधा। व्याख्या- यथा वान्तं = भुक्तोज्झितं तुशब्दाद् व्युत्सृष्टं वा अभोज्यं = अभक्षणीयं भवति भक्तं = अशनादि यदपि च सुसंस्कृतं = राजिकादिभिर्विशेषमापादितं पूर्व्वमासीत्, एवमसंयमवमने, किम् ? अनेषणीयं अभोज्यमेवेति गाथार्थः ॥ 213 ॥ मज्जारखइयमंसा मंसासित्थि कुणिमं सुणगवंतं । वण्णाति अण्णउप्पाइयं पि किं तं भवे भोजं ॥ 294 ॥ मज्जार0 गाहा। व्याख्या - मांसासि पाहुणाऽऽगमे मांसमुवणीयं । तं च अरद्धमेव मज्जारेण खइयं । ततो मर्जारभक्षितमांसा का ? मांसाशिनः स्त्री 2 ( = मांसाशिस्त्री) इति समासः, किम् ? तद्भयादेव क्षिप्रमन्यद् अलभमाना कुणिमं सुणगवंतं माणुसमंसं साणणिग्गिलियं बालपुत्रकसमक्षं गृहीत्वा रन्धयतीति शेषः । वण्णादि अण्णउप्पादितं पि = शोभनाऽन्यवर्णाद्युत्पादितमपि किं तद् भवेद् भोज्यम् ? नैवेति गाथार्थ्ः॥214॥ आदेशान्तरमाह - मार्जारभक्षितमांसमांसाशिस्त्री एतावत्यनुवर्त्तमान एव । केई भांति पहिए उट्ठाणा मंसपेसिवोसिरणं । संभारिय परिवढण वारेइ सुओ करे घेत्तुं ॥ 215 ॥ = केई भांति गाहा । व्याख्या- अण्णे भणंति 'पहिये उट्ठाणं' ति कप्पडियवैसावणाए, मंसपेसिवोसिरणं, गहणं, 'संभारित 'त्ति सम्भृतकरणम्, परिवढणं परिवेसणं लंबणगहणं च । एत्थंतरम्मिय विदितवुत्तंतो वारेइ सुतो करे घेत्तुं । ततश्च यथेदं अभोज्यं एवमाधाकर्म्माऽपीति गाथार्थः ॥ 215 ॥ किञ्च अमिला-करभीखीरं लसुण पलंडू सुरा य गोमंसं । वेयसमए वि य मयं किंचि अभोजं अपेज्जं च ॥ 216 ॥ अमिला0 गाधा। व्याख्या - अमिला = गड्डरा, करभी = उट्टी, एतासिं खीरं, लसुण, पलंडू सूराय गोमंसं, पलंडू = सागविसेसो, वेदसमए पि च निर्द्धर्म्मप्रणीते मतं अङ्गीकृतं किञ्चिद् = (Ti0) 1. परिवेसण je4, भां0 ॥ 2. वेदसंमतेऽपि ji1 ॥ (vi0Ti0 ) . वीरगणेः मलयगिरिसूरेश्च मतेन "वेयसमए वि अमयं किंचि इति पाठः स्यात् । तथा च तद्वृत्तिः... वेदे यथायोगं शेषेषु च 'समयेषु' निर्द्धर्मप्रणीतेषु 'अमतम्' असम्मतं भोजने पाने च । तथा जिनशासनेऽपि किञ्चिदाधाकर्म्मिकादिरूपमभोज्यमपेयं च वेदितव्यम् । इति मलय0 / वेदाः = ऋग्वेदादयो ब्राह्मणसम्बद्धाश्चत्वारशास्त्रविशेषाः, समयास्तु शेषदर्शनिनः सिद्धान्तास्तत्, तस्मिन्नपि न केवलं जिनशासने इत्यपिशब्दार्थः, अमतं = अग्राह्यतया अनभिप्रेतं, शिष्टानामिति शेषः ॥ इति वीरगणिवृत्तिः ॥ Page #92 -------------------------------------------------------------------------- ________________ // आधाकर्म्मनिरूपणम् ॥ अभोज्यं अपेयं चेति गाथार्थः ॥ 216 ॥ एवं तावत् क्र्म्माक्ल्प्नीय्मित्युक्त्म्। अधुना तत्स्पृष्टमाह 53 वण्णाइजुया वि बली सपललफलसेहरा असुइणत्था । असुइस्स विप्पुसेण वि जह छिक्का हो (i) अभोज्जा u॥217॥ वणादि0 गाहा । पुव्वद्धं कंठं । असुयिस्स विप्पुसेण वि = लवेण वि जह च्छिक्का होति अभोजा एवं आहाकम्मलवच्छिक्कं पि अभोज्जमेवेति गाथाऽभिप्रायः ॥ 217 ॥ 'तच्छिक्कं पि' भणितम् । साम्प्रतं भाजनस्थितमाह एमेव उज्झियम्मि वि आहाकम्मम्मि अकयए कप्पे । होइ अभोज्जं भाणे जत्थ व सुद्धम्मि तं पडियं ॥ 298 ॥ एमेव गाधा निगदसिद्धा, णवरं जत्थ व सुद्धम्मि अशनादौ तदाधाकर्म्म पतितं भवति तदपि अभोज्य्मिति॥218॥ परिहरणासम्बन्धमाह वंतुच्चारसरिच्छं कम्मं सौमविकोविओ भीओ। परिहरै सावि य दुहा विहिअविहीए य परिहरणा ॥ 219 ॥ वंतुच्चार0 गाहा निगदसिद्धा, णवरमविकोवितो = अगीयत्थो भण्णति ॥ 219 ॥ तत्थ अविहिपरिहरणा इमा साली ओयणहत्थं दट्टु भणइ अविकोविओ देंती । कत्तोच्चउत्ति साली वणि जाणति पुच्छ तं गंतुं ॥ 220 ॥ साली0 गाहा । व्याख्या - साधुस्स हिण्डमाणस्स एगम्मि वाणियगकुले एगाए अगारीए भिक्खट्ठे सालिओयणो न्नीन्निओ। तओ य सालिओदणहत्थं दट्टु भणति अगारिं अविकोविओ = अगीओ देंतिं पाहुडियं- "कत्तोच्चौ त्ति सालि ? / " सा आह- "वणि जाणति । पुच्छ तं गंतुं" ति गाथार्थ्ः॥220॥ गंतूण आवणं सो वणियगं पुच्छते कओ साली ? पच्चंते मगहाए गोब्बरगामे तहिं वयति ॥ 221 ॥ गंतूण गाहा। गंतूण आवणं सो वाणियगं पुच्छए- "कओ साली जस्सेसो पोग्गलिउ त्ति ? / " सो आह- "pacca'nte मगहाए गोब्बरगामे", उप्पण्णो त्ति वक्सेसं । तहिं वयति = गच्छइ त्ति गाथार्थः ॥ 229 ॥ (Ti0) 1. 0त्थ वि su0 laa0| 0त्थ व सुद्धं पि a0 ji1 ॥ 2. 0च्चन्त मग0 lA0 ji0 ॥ *. वीरगणि-मलयगिरिसूरिमतेन सौमवि कोविओ इति पाठः स्यात् । तथा च तद्वृत्तिः - ... श्रुत्वा 'अपिः' सम्भावने सम्भाव्यते एतन्नियमतः 'कोविदः' संसारविमुखप्रज्ञतया पण्डितः अत एव 'भीतः '... इति मलय0 ॥ ... श्रुत्वा ... कोविदः = गीतार्थः साधुः, भीतः... इति वीर0 ॥ Page #93 -------------------------------------------------------------------------- ________________ 54 // सवृत्तिपिण्डनियुक्तिः ॥ कम्मासंकाए पहं मोत्तुं कंटा-'हि-सावया अदिसिण्। छायं पि विवजेंतो डज्झइ उण्हेण मुच्छादी॥222॥ कम्मा0 गाहा। व्याख्या- कम्माऽऽसंकाए पहं मोत्तुं मा णाम एस आहाकम्मिओ केण वि सावगेण कओ भ्वे। उप्पहपवत्तस्स दोसा-कंटा-'हि सावगा होज्जा। 'adisiM'ti विभुल्लेज्जा, तहा कम्माऽऽसंकाए चेव च्छायं पि विवजेतो डज्झति उण्हेण मुच्छादी दोसा, आदिसद्दाओ पिपासाभ्रमि-पित्तमुच्छादिगहणमिति गाथार्थ्ः॥222॥ इय अविहीपरिहरणा णाणादीणं ण होदि आभागी। दव्व-कुल-देस-भावे विहिपरिहरणा इमा तत्थ ॥ 223 ॥ इय गाहा। व्याख्या- इय = एवं अविहिपरिहरणा होति। एवं च कुव्वमाणो णाणादीणं = णाण-दसण-चरणाणं ण होति आभागी। तम्हा 'दव्व-कुल-देस-भावे' एतद्विषया विधिपरिहरणा इयं तत्र कर्तव्येति गाथार्थ्ः॥223॥ ओदण-समितिम-सत्तुग-कुम्मासादी य होंति दव्वे तु। बहुजणमप्पजणं वा कुलं तु देसो सुर्त्त्त्थादी॥224॥ ओदण0 गाहा। व्याख्या- ओदणो = कूरो, समितिमाः = मण्डगाः, सत्तू-कुम्मासादिगा पसिद्धा, होंति दव्वे u। एत्थ इमो विधी- उचितं जहा लाडादीण ओदणादि थोवं वा बहुं वा देइ ण पुच्छा, अणुचियबहुएसु पुच्छा, किमिदं ? सा भणति- "तुज्झमिणं", ण कप्पइ, अण्णकारणे कहिए क्प्पि। बहुजणमप्पजणं वा कुलं तु महल्लकुले थोवं वा देज बहुयं वा ण पुच्छा, खुड्डलए पुच्छा, शेषं पूर्व्व्त्। देसो सुरट्ठादि, सुरट्टाए कंगोदणे ण पुच्छा, उज्जेणीए मंडएसु, गोल्लविसए सत्तु-कुम्मासेसु, विवरीए पुच्छा, शेषं पूर्ववदिति गाथार्थ्ः॥224॥ Ayara'NAdara भावो सयं व अण्णेण वावि दाव्न्न्या। एतेसिं तु पयाणं चतुप्पदतिपदा व भयणा u॥225॥ Atara'Na गाहा। व्याख्या- 'Ayara'NAyara भावोऽत्ति आदरेण हृष्टा ददाति, पुच्छा, अणायरेण पयतीए ण पुच्छा, शेषं पूर्व्व्त्। सयं वा देति प्रमोदतो अण्णेण वा दवावेति अवज्ञातः, एतेसिं तु पदाणं दव्वादीणं चउप्पद-तिपदा वा अनुचितदेशादिलक्षणा भजना = विकल्पनेति गाथार्थ्ः॥225॥ भजनामेवोपदर्शयन्नाह (Ti0) 1. होति इयं च ji1| होइ एयं च laa0॥ 2. दव्वं je1, ko0॥ 3. वा हौ बहु0 lA0 विना॥ 4. भावे je4 भां0॥ 5. रेण आदृत्य ददाति ji1॥ 6. एतेसु ji1॥ Page #94 -------------------------------------------------------------------------- ________________ // आधाकर्मनिरूपणम् ॥ अणुचियदेसं दव्वं कुलमप्पं आदरो य तो पुच्छा। बहुए वि नत्थि पुच्छा सदेसदविए अभावे y॥226॥ अनुचित0 गाहा। व्याख्या- अनुचितदेशं द्रव्यं शाल्योदन इव मालवके, कुलमल्पं दोण्णि तिण्णि वा माणुसाणि, आदरश्च अभ्युत्थानादिलक्षणः, चशब्दाद् बहुद्रव्यं, तो पुच्छा पवत्तै, एसा चुप्प्दा। भयणा - बहुए वि णत्थि पुच्छा सदेसदविए लाडदेश इव कूरे अभावे च = अनादरे च, इयं पुनस्त्रिपदेति गाथार्थ्ः॥226॥ ऋज्वी पृष्टा एवं कथयति तुज्झट्ठाए कयमिणं अण्णोण्णं pekkhae va svilkkhN| वजेंति गाढरुडे का ते तत्ति त्ति वा भ्न्नि॥227॥ तुज्झट्ठाए गाहा। व्याख्या- पुच्छिया भणति-तुज्झट्ठाए कयमिणं सगो मे भ्त्तारो। मायासंभवे पुनरन्योऽन्यं प्रेक्षते वा = पश्यति वा सविलक्षं = ज्ञाताऽस्मीति सलजं, एवं व्र्ज्य्न्ति। 'गाढरुट्टेऽत्ति अथ पुष्टा अत्यर्थं रुष्यति, "का ते तत्ति" त्ति वा भणति, ततो णाऊणं भावं गेण्हइ त्ति गाथार्थ्ः॥227॥ आह गूढायारा ण करेंति आयरं पुच्छिया वि ण खेण्ति। थोवं ति व णो पुट्ठा तं च असुद्धं कहं तत्थ ॥ 228 ॥ गूढायारा गाहा । व्याख्या- अथ गूढाऽऽचारास्ताः न कुर्वन्ति आदरं, मा भून्न ग्रहिष्यतीति, पृष्टा वा न कथयन्ति यथा तव निमित्तं कृतमिति वा, स्तोकमिति वा कृत्वा न पृष्टा, तच्च वस्तुस्थित्याऽशुद्धम्, अतः कथं तत्र, कर्मबन्धो न भवतीति शेषः, प्रकृतिसावद्यत्वात् तस्येति गाथार्थ्ः॥228॥ अत्राह गुरुः आहाकम्मपरिणओ फासुयभोई वि बंधओ होदि। सुद्धं गवेसमाणो आहाकम्मे वि सो सुद्धो॥229॥ आहाकम्म0 गाहा। व्याख्या- इह वस्तुस्थित्या परिणामो बन्धकारणं यत आधाकर्मपरिणतः = आधाकर्म एतदिति भावयन् प्रासुकभोज्यपि तत्परिणामत एव बन्धको भ्व्ति। शुद्धं गवेषमाणः आगमनीत्या आधाकर्मण्यपि स शुद्धः सर्वोपधाशुद्धपरिणामयुक्तत्वादिति गाथार्थ्ः॥229॥ अमुमेवार्थं भावयन्नाह संघुद्दिढं सौं एति दुयं कोति भाइए प्त्तो। दिण्णं ति देहि मज्झंतिगाउ साउं तओ ल्ग्गो॥230॥ (Ti0) 1. य je4 भां0॥ 2. भे je4 भां0॥ 3. गेण्हे je2 विना॥ 4. इक्षते ji1॥ 5. अह गूढ0 ji0 ji1॥ 6. ज्झ दिण्णं साउं je2॥ (vi0Ti0).. उपधा = दोस्स्ः॥ Page #95 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनियुक्तिः ॥ संघुद्दिटै गाहा। व्याख्या- सङ्घोद्दिष्टं = सङ्घभक्तं श्रुत्वा एति = आगच्छति द्रुतं = शीघ्रं कश्चित् साधुवेस्स्ः। स च भाइते पत्तो = विभक्ते प्राप्त्ः। अत्रान्तरे सावगो सढि भणति- "देहि एत्स्स्|" सा भणति- "दिण्णं" ति = सर्वं द्त्त्म्। सो भणति- "देहि मज्झंतगाओ' = अप्पणरद्धाओ त्ति भाव्ना। दिण्णं तं च, 'साउं तओ लग्गो' त्ति साधू वि साउं उक्कस्सगं ति कटु कम्मं चेवेदं, एवमशुभपरिणतो ततो लग्गो = तओ बद्धो त्ति गाथार्थ्ः॥230॥ तहा मासियपारणगट्ठा गमणं आसण्णगामगं ख्मे। सड्डी पायसकरणं कयाइ अजेजिहं ख्मो॥231॥ मासिय0 गाहा। व्याख्या- "मासियपारणगट्ठा गमणं आसण्णगामगं खमए" कोइ मासियपारणगनिमित्तं मा इह अणेसणा भविस्सति गओ आसण्णगाम ख्म्गो। तत्थ य सड्डी पायसकरणं कयाइ अजेजिहं खमगो त्ति गाथार्थ्ः॥231॥ खल्लग-मल्लग लेच्छारियाणि 'डिंभग निब्भच्छिय त्ति रुण्त्त्न्न्या। - हंदि समण त्ति पायस घय-गुलजुय जाव्न्न्त्त्त्थाए॥232॥ खल्लग0 गाहा। व्याख्या- सड्डीए माइट्ठाणेणं खल्लग = पुडग, मल्लग = सराव, लेच्छारिय = खरडिय, डिंभगा = बाला, 'Nibbhacchiya'tti माइट्ठाणं सिक्खाविया उद्धट्टा वा जणणीए णिब्भच्छिया 'रुद्रणय' त्ति रुंटंति, "ण अम्हं दिणे दिणे पायसेण कजं" ति भ्न्न्ण्ति। एत्थंतरे खमगं प्विलु। सड्डी भणति- हंदि समण त्ति ! पायसं - गेण्ह समण ! पायसं घय-गुलजुत्तं जावणट्ठाए = यापनार्थमिति गाथार्थ्ः॥232॥ एगंतमवक्कमणं जै साहू एज होज तिण्णो मि। तणुकोट्टम्मि अमुच्छा भुत्तम्मि य केवलं न्नान्न्ण्॥233॥ एगंतमवक्कमणं गाहा। व्याख्या- तं पायसं गहेऊण एगंतमवक्कमणं खवगस्स इरियपडिक्कमणं, चिंतणं- जदि साधु एज केइ अद्धाणपडिवण्णगा होज तिण्णो मि। 'तणुकोट्ठम्मि amuccha'tti शरीरकोष्टके न तस्याऽभिष्वङ्गः, भुक्ते च सति केवलज्ञानमुत्पन्नमस्य, एवं च सति तीर्थकराऽऽज्ञाऽलोपेन परिणामशुद्धिरेव कर्मक्षयकारणमिति गाथार्थ्ः॥233॥ अमुमेवार्थं दृष्टान्तद्वारेण प्रतिपादयन्नाह चंदोदयं च सूरोदयं च रण्णो उ दोण्णि उज्जान्ना। तेसि विवरीयगमणे आणाकोवो तओ द्ण्द्दो॥234॥ चंदोदयं च गाहा। व्याख्या- चंदोदयं पच्छिमदिसाए, सूरोदयं पुव्वदिसाए एवं रण्णो दोण्णि (Ti0) 1. 0e य सड्डी je2॥ 2. डिंभा je2॥ 3. रुंटणं ति laa0॥ 4. पायसं घय0 ji0 ji1॥ 5. होमि je1॥ 6. य je2॥ 7. अवरदि0 ji0॥ (vi0Ti0).. साधुवेषः = साधुवेषे विडम्बक इत्यर्थः । / Page #96 -------------------------------------------------------------------------- ________________ // आधाकर्म्मनिरूपणम् ॥ 57 उज्जाणा । तेण य आदिट्ठे "कल्लं सूरोदयं गच्छिस्सामो; तणहारगादिया चंदोदयं वयंतु । " कया च आग्घोस्न्ना। दुट्टप्पाया णरिंदपत्तीउ अप्पसारिगं पासिस्सामो त्ति सूरोदयं गता । राया वि संमुहो गमास्स् सूरो त्ति चंदोदयं गतो । तत्थ गएहिं य णिवंगणाओ दिट्ठाओ । ण य तेर्सि दोसो आन्नाअकोवाओ। इतरेसिं अदंसणे वि आणाकोवातो य दंडोत्ति आह च- 'तेसि विवरीयगमणे' त्यादि उक्तार्थमिति गाथार्थ्ः॥234॥ सूरोदयं गच्छमहं पभाए चंदोदयं जं तु तणादिहारा । दुहा रवी पच्चुरसं ति काउं राया वि चंदोदयमेव गच्छे ॥ 235 ॥ सूरोदयं वृत्तं भावितार्थम्, णवरं 'दुहा रवी पच्चुरस 'त्ति एंताणं जंताण य सम्मुहो आइच्चो ति ॥ 235 ॥ पत्तलडुमसाला 'दच्छामो णिवंगण त्ति दुव्वित्ता । उज्जाणवावडेहिं गहिया य हया य बद्धा य ॥ 236 ॥ पत्तल0 गाहा । व्याख्या सूर्योदयगामिनः एवं चिन्तितवन्तः पत्तलदुमसालगता = पत्रववृक्षशाखागताः सन्तः, किम् ? द्रक्ष्यामो नृपाङ्गना = राजपत्नीः इति दुर्वृत्ताः षिङ्गप्रायाः ते च उद्यानव्यावृत्तैस्तदारक्षिकपुरुषैः गृहीता हताश्च दण्डादिभिर्बद्धाश्च रज्ज्वादिभिरिति गाथार्थ्ः॥236॥ सहसा पट्ठ दिट्ठा इयरेहिं णिवंगण त्ति तो बद्धा । णितस्स य अवरण्हे दंसणमुभओ वह विसग्गो ॥ 237 ॥ सहसा गाहा। व्याख्या - सहसा प्रविष्टाः सत्यः दृष्टाः = उपलब्धाः इतरैः चन्द्रोदयगततृणहारकादिभिर्नृपाङ्गना इति । ततो बद्धा निर्गच्छतश्चापराणे, राज्ञ इति गम्यते । 'दंसणमुभयो ऽत्ति दोवि दंसिया पुच्छिऊण य जहट्ठियं सूरोदयगामिणो अदिट्ठणिवंगणा वि ममाऽऽणाभंगकारिणो त्ति वहिया । इतरे आणाट्ठियत्ति दिट्ठाहिं वि विसज्जिया । तदाह- वहह - विसग्गो त्ति गाथार्थः ॥ 237 ॥ दान्तिकयोजनां कुर्व्वन्नाह जह ते दंसणकंखी अपूरितिच्छा वि सासिया रण्णा । दिट्ठे वितरे मुक्का एमेव इहं समोयारो ॥ 238 ॥ जह ते दंसण0 गाहा। व्याख्या- जह ते दंसणकंखी सूरोदयुज्जाणगामिणो अपूरियिच्छा वि अदिट्ठाहिं वि णिवंगणाहिं सासिया रण्णा = वहिया णरवइणा । दिट्ठे वितरे मुक्का चंदोदयगामिणो एमेव इहं समोयारो, सो य, खमग संघभत्तलिंगत्थेहिं दर्शित एवेति गाथार्थः ॥ 238 ॥ एयं च आहाकम्मं भुंजित्ता अणालोइय- अपडिक्कंतो कालं करेइ णत्थि से आराहणा । अत एवाहआहाकम्मं भुंजति न पडिक्कमए य तस्स ट्ठाणस्स । 4 एमेव अडै बोडो लुक्कविलुक्को जह कवोडो ॥ 239 ॥ दारं ॥ (Ti0) 1. गच्छा0 je2 ॥ 2. 0णपालएहिं kha0 je4 भां0 ॥ 3. द्रक्षामो lA0 ji1 ॥ 4. कमोडो je1,2 ko0 ॥ Page #97 -------------------------------------------------------------------------- ________________ 58 // सवृत्तिपिण्डनियुक्तिः ॥ आहाकम्मं गाहा। कण्ठ्या, णवरं लुक्कोविलुक्को = उप्पिंखिय णिप्पिंखिय त्ति॥239॥ द्वारपरिसमाप्तिं तदन्यद्वारसम्बन्धं च प्रतिपादयन्नाह आहाकम्मियदारं भणियमिदाणिं पुरा स्मुद्दित्त्त्त्। उद्देसियं ति वोच्छं समासओ तं दुहा होइ॥240॥ आहाकम्मिय0 गाहा। व्याख्या निग्द्सिद्धा॥240॥ आहाकम्मे त्ति दारं gyN। इदानीं उद्देसियं ति दारं ओहेण विभागेण य ओहे ठप्पं तु बारस विभागे। उद्देस कडे कम्मे एक्कक्के चउव्विहो भेदो॥241॥ ओहेण गाहा। व्याख्या- ओघेन = सामान्येन, विभागेन = विशेषेण, चः समुच्चये, ओघे ठप्पं तु = ओघविषयं स्थापनीयम्, आगमाद्विज्ञाय वक्तव्यमित्यर्थः, 'बारस विभागे ति द्वादशभेदा विभागउद्देशिके, तानेवाह- 'उद्देस कडे कम्मेऽत्ति अमीषां स्वरूपं व्क्स्स्य्ति। एतेषु 'एक्कक्केऽत्ति एकैकस्मिन् चतुर्विधो भेदः उद्देश-समुद्देशा-'ऽदेश-समादेशलक्षण इति गाथास्मासार्थ्ः॥241॥ अधुना अवयवार्थ उच्य्ते। तत्रौघौद्देशिकसम्भवं प्रतिपादयन्नाह जीवामो कह वि ओमे निययं भिक्खाउ ता कति देमो। हंदि हु णत्थि अदिण्णं भुज्जइ अकयं ण य फ्लेइ॥242॥ जीयामो गाहा। व्याख्या- दुब्भिक्खे धत्ते केइ देवदत्ताई भणंति जीवामो कह वि ओमे = जीवितानि कथञ्चित् दुर्भिक्षे, अतो दृष्टदुःखानि धर्माय 'णिययं भिक्खाउ ता कै वि देमोऽत्ति नियतं = नित्यमेव भिक्षाः = प्राभृतिकाः ततः कियत्योऽपि देमो त्ति, किम् ? इति 'हंदि हु णत्थि अदिण्णं भुजति' 'haMdI'tyupapradarzane एवं गृह्यतां नास्त्येतद् यद् अदत्तं भुज्यते, अकृतं न च फलति, कृतस्य फलनादिति गाथार्थ्ः॥242॥ सा तु अविसेसियं चिय मितम्मि भत्तम्मि चाउले च्छुभि। पासंडीण गिहीण व जो एहिति तस्स भिक्ख्त्त्त्था॥243॥ सा तु गाहा। व्याख्या-सा तु अगारी अविसेसियं चिय एवं अम्हं एवं भिक्खाए अहवा गिहीण समणाण वा, मितम्मि भत्तम्मि चाउले च्छुभति, चाउलग्रहणं शेषधान्योपलक्षणम्, किमर्थं च्छुभति ? पासंडीण गिहीण व जो एहिति तस्स भिक्खट्ट त्ति गाथार्थ्ः॥243॥ (Ti0) 1. तु ko0॥ 2. व khN0॥ 3. आचाराद्वि0 ji1॥ 4. एक्कक्कं ति laa0॥ 5. 0सम्भवप्रतिपादनायाह ji1 laa0॥ 6. 0क्खावि खं0 विना॥ 7. कयै भां0 je4॥ 8. को वि lA0 ji0॥ 9. भणति lA0 ji0॥ 10. देमि त्ति laa0॥ 11. यथाऽदत्तं तद् भुज्यते ji1॥ (विटि0)..'एयं अम्हं...समणाण वा' इति मानसिकाभिप्रायविशेषः, तेन रहितं यद् भक्तं तद् अविशेषितं भक्तमिति aashyH॥ Page #98 -------------------------------------------------------------------------- ________________ // औद्देशिकदोषनिरूपणम् ॥ छउमत्थोहुद्देसं कहं वियाणाइ चोइए भ्न्नि। उवउत्तो गुरु एवं गिह्त्थ्स्द्दादिचेत्त्त्ताए॥244॥ छउमत्थो0 गाहा। व्याख्या- छद्मस्थः सत्त्व ओघौद्देशिकं उक्तलक्षणं कथं विजानाति ? चोदिते = एवमुक्ते सति भणति गुरुरिति सम्बन्धः, उवउत्तो संतो सुत्तोदितेण विहिणा एवं वक्ष्यमाणेन न्यायेन गिहत्थसौदिचेट्टाए त्ति गाथार्थ्ः॥244॥ सा पुनरियं चेष्टा दिण्णाउ ताउ पंच वि रेहाउ करेइ देइ व ग्न्नेती। देह इतो मा य इतो अवणेह य एत्तिया भिक्खा ॥ 245 ॥ दिण्णाउ गाधा। व्याख्या- साधुम्मि गोयरपविढे जणणीए भणिता- "देहि bhikkhaM"ti, "दिण्णाउ ताउ पंच वि bhikkhAo"tti, अहवा रीहाउ करेइ पाहुडियं वियावेती, देति व गणेती "चउत्थी vaTTaI"tti, 'देह इओ मा य इतो' वि (?त्ति) जोसणं, दातुकामं भणति- "देह इतो कूरपेहडातो, मा य इओ' वि (?त्ति) जोसणाओ, 'अवणेह य एत्तिया bhikkha'tti भिक्खाए दिण्णाए अदिण्णाए वा भणति- "अवणेह अण्णाओ वि चत्तार", ततो एसणोवउत्तो पुच्छति- "किमिदं ?"ति, ताहे सा साहति-"जहा एयाओ भिक्खायराणं पंच dijN"ti। (भिक्खायराणं पंच दिजंति) अहवा रद्ध उक्कड्डिजति ततो सेसं क्प्प्ति। एवं जाणइ त्ति गाथार्थ्ः॥245॥ अमुमेवार्थं प्रपञ्चतः प्रतिपादयन्नाह सद्दाइएसु साहू मुच्छं ण करेज गोयरगओ u। एसणजुत्तो होज्जा गोणीवच्छो ग्व्त्तेव्व्॥246॥ सदादिएसु गाहा। व्याख्या- सद्दाइएसु विसएसु साहू मुच्छं ण करेज गोयरगतो u, 'tu'zabdAt शेषकालेऽपि विशेषतस्तत्र, अत एवाह- एसणजुत्तो होजा क इव कस्मिन् ? इति दृष्टान्तमाहगोणीवच्छो गवत्तेव त्ति गाथार्थ्ः॥246॥ दृष्टान्तव्याचिख्यासयैव आह ऊसव मंडणवग्गा ण पाणियं वच्छए ण वा चारी। वणियागम अवरण्हे वच्छगरडणं ख्र्ण्त्त्न्न्या॥247॥ ऊसव गाहा। व्याख्या- एगस्स सेट्ठिस्स घरे वच्छगो पिओ य तज्जियाओ य णेण वधुगाओ- "एयं pddiyggejsu"tti| ताओ पडियग्गंति अण्णया य ऊसवो जातो त्ति। ततो ऊसवे मंडणवग्गाओ ताओ; अतो ण पाणियं वच्छते ण वा चारी दिन्न्न्ना। 'वणियागम अवरण्हेऽत्ति अवरण्हे वणियगो आग्तो। 'vacchagaraDaNaM'tti ततो वच्छएण र्द्दिय्ण्। 'खरंटणय' त्ति णाऊण अंबाडणा वधूणं ति गाथार्थ्ः॥247॥ पंचविहविसयसोक्खक्खणीवधूसमहियं गिहं तं तु। न गणेइ गोणिवच्छो मुच्छिय गढिओ ग्व्त्त्म्मि॥248॥ (Ti0) 1. 0त्थो उद्दे0 kh0॥ 2. 0हाए चेट्ठा0 ji1॥ 3. मिओ je2॥ 4. लिहाउ laa0॥ 5. 0सणाजु0 ॥ 2 ॥ (vi0Ti0).. गवत्तेव = गोभक्त इव इत्य्र्थ्ः॥ Page #99 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ = पंचवि0 गाहा । व्याख्या- पंचविधा विसया सद्दादयो तेर्हितो जं सोक्खं तस्स खणीभूतातो आगरभूयाओ जाओ बहूओ ताहिं समहिकं = समग्गं गृहं तं तु, किम् ? ण गणयति = न रागतो निरीक्षत इत्यर्थः, गोणिवच्छो सरूवकहणं न त्वउत्पातिकः मुच्छिओ = अज्झोववण्णो गढिओ नितरां गवत्तम्मि तदन्यपरिहारेण तदेव जानातीति शेषः । 60 एवं साधू विधम्मुच्छितो चरणे य गढितो = अच्छंतोवउत्तो सूत्रोक्ते विधौ वर्त्तमानः न विषयेषु रागं याति एषणां च जानातीति । आह च = गमणागमणुक्खेवे भासिय सोयादींदियाजुत्तो । एसणमणेसणं वा तह जाणइ तम्मणो समणो ॥ 249 ॥ गमणा0 गाहा। व्याख्या - गमणागमणे अगारीए उक्खेवे भंडगादीण भासिए " एयं देहि मा एतमि" त्यादौ श्रोत्रादिभिरिन्द्रियैरुपयुक्तः एसणमणेसणं वा तह जाणति तम्मणो = उवयोगमणो साधु त्ति गाथाद्व्यार्थ्ः॥248-249॥ uktmoghauddeshikm| अधुना विभागउद्देशिकमुच्यते । तस्य सम्भवप्रदर्शनायाह-- महतीए संखडीए उव्वरियं कूर - वंजणादीयं । पौरं दट्टूण गिही भणइ इमं देहि पुण्णट्ठा ॥ 250 ॥ महतीते गाहा । व्याख्या- महतीते = बाहडाए संखडीए भोयणलक्खणाए उव्वरियं कूरवंजणादीयं, ततो तं पौरं दट्ठूण गिही भणति, किम् ? " इमं देहि पुण्णट्ठ" त्ति गाथार्थ्ः॥250॥ तं च कताई तहेव दिज्जति कताई अण्णहा काउं । अतो तत्थ विभागद्देसिगमेवं संभवै पुव्वमुद्दिनं । सीसगणहियट्ठाए तं चेव विभागओ भणइ ॥ 259 ॥ = तत्थ गाहा। व्याख्या-- तत्थ कूर वंजणादौ विभागुद्देसियमेवं संभवै त्ति, पुव्वमुद्दिट्टं आहाकम्माणंतरं एत्थ वा ओघुद्देसाणंतरं सीसगणहियट्ठाए तं चेव विभागतो भणति गंत्थकारो त्ति गाथार्थ्ः॥251॥ इदं च 'उद्देस कडे कम्मे एक्वेक्वे चउव्विहो भेदो' (gA0249) त्ति भणितं तदेवौघतो व्याचिख्यासुराह उद्देसियं समुद्देसियं च आदेसियं समादेसं । 5 एवं कडे य कम्मे एक्वेक्वे चउव्विहो भेदो ॥ 252 ॥ (Ti0) 1. तत् किम् ji0 lA0 ॥ 2. देह खं0 je2 ॥ 3. 0मेयं भां0 je1 ko0 ॥ 4. सत्थकारो ji1 / / 5. चउक्कओ भां0 je4 ॥ (vi0Ti0) उव्वरियं = शेषीभूतमित्यर्थः ॥ * एवम् = 'महतीते' (gA0250) इत्यादिगाथोक्तप्रकारेण इति वीर0 ॥ Page #100 -------------------------------------------------------------------------- ________________ // औद्देशिकदोषनिरूपणम् ॥ 61 उद्देसियं गाहा। व्याख्या - उद्देसियाईण सरूवं भण्णिहीति । एवं कडे य कम्मे एक्क्के चउव्विहो भेदो त्ति, तत्थ कूरं दहिमातीहिं मीसियं ति कडं, कम्मं पुण गुलादि तावेउं मोदगबंधणं ति गाथार्थ्ः॥252॥ इदानीमुद्देशादिस्वरूपमाह जावंतियमुद्देसं पासंडीणं भवे समुद्देसं । समणाणं आदेसं निग्गंथाणं समाएसं ॥ 253 ॥ जावंतिय0 गाहा। व्याख्या - " जावंतो केइ आगच्छिस्संति तेसिं दाहामो" त्ति एयं तु उद्देसियं । पासंडीणं = "चरगादीणमेव दाहामो "त्ति एयं तु भवे समुद्देसं । समणाणं = "णिग्गंथ - सक्क-तावसगेरूअ-आजीवगाण दाहामो" त्ति आदेसं । निग्गंथाणं = "साहूणमेव दाहामो "त्ति एयं समाएसमिति गाथार्थ्ः॥253॥ इदानीं तस्स चेव कप्पाकप्पविहिं भणामि छिणमच्छिणं दुविहं दव्वे खेत्ते य काले भावे य । निप्फादियनिप्फण्णं णायव्वं जं जहिं कमति ॥ 254 ॥ छिण्णमच्छिण्णं गाहा। व्याख्या - तं पुण उद्देसुद्देसिगादि दुहा भवति - छिण्णमच्छिण्णं च; द्रव्यादिविभक्तं छिन्नम्, इतरदछिन्नमिति; आह च- दव्वे खेत्ते काल - भावे य । एवं कृते कर्म्मणि च योज्य्म्। इदं च 'णिप्फादियणिप्फण्णं' निष्पादितेन प्रासुकखण्डोदकादिना निष्पन्नं मोदकबन्धनवत्, अनेन कर्म्मोद्देशिकमपि सूचितम्, अत्र ज्ञातव्यं गीतार्थेन यद् यत्र क्रामतीति गाथास्मुदायार्थ्ः॥ 254 ॥ अवयवार्थं तु वक्ष्यति । तत्र द्रव्याद्यछिन्नमाह भुत्व्वरियं खलु संखडीए तद्दिवसमण्णदिवसे वा । अंतो बहिं व सव्वं सव्वदिणं देह अच्छिण्णं । / 255 ॥ भुत्तुव्वरियं गाहा । व्याख्या- भुत्तुव्वरियं खलु संखडीए- केणै संखडी कता । तेण पभूतमुवक्खडावियं तं च भुत्तुव्वरियं पासिय तद्दिवसमण्णदिवसे वा सामी भणति - "अंतो बहिं च सव्वं सव्वदिणं देह अच्छिण्णं । " 'सव्वं ति दव्वतो अछिण्णं, 'अंतो बहिं va'tti खेत्तओ, 'सव्वदिणं' ति कालओ, 'deha'tti जाव भावो ण णियत्तै त्ति भावतो अच्छिन्नमेतदिति गाथार्थः ॥ 255 ॥ अधुना छिन्नमुच्यते देह इमं मा सेसं अंतो बाहिरगतं व एगयरं । जाव अमुग ति वेला अमुगं वेलं व आरब्भ । / 256 / / (Ti0) 1. भत्तु0 खं0 je1,2 ॥ 2. 0वसं खं0 ko0 je1 ॥ (vi0Ti0 ) . ...तथा निष्पादितनिष्पन्नमिति निष्पादितेन- गृहिणा स्वार्थं कृतेन निष्पन्नं यत् करम्बादि मोदकादि वा तन्निष्पादितनिष्पन्नमित्युच्यते, ततो यन्निष्पादितनिष्पन्नं यत्र कृते कर्मणि वा क्रामति = घटते, यथा यदि करम्बादि तर्हि कृते अथ मोदकादि तर्हि कर्मणि तत्प्रत्येकमौद्देशिकादिभेदभिन्नं छिन्नमच्छिन्नं चेत्यादिना प्रकारेणाष्टधा ज्ञातव्यम् । इति मलय0 ॥ Page #101 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनियुक्तिः ॥ देह गाहा। व्याख्या- देह इमं मधुखीरादि मा सेसं लड्डुगादि एयं दव्वतो छिण्णं ति, अंतो = अभिंतरे बाहिरगतं व एगतरं ति खेत्तओ, कालओ जाव अमुग त्ति वेलं - प्रहरत्रयं यावत् अमुगं वेलं व आरब्भ- प्रहरद्वयादारभ्य इति कालतः, एतेष्वेव भाव इति भावच्छिण्णं धारितं, नियत्ते भावे कप्पइ त्ति गाथार्थ्ः॥256॥ अत्रैव कल्पनीयादिविधिं प्रतिपादयन्नाह दव्वादीछिण्णं पि हु जै भणई आरतो वि मा देः। तो कप्पइ छिण्णं पि ह अच्छिण्ण कडं प्रिह्र्ण्ति॥257॥ दव्वादी0 गाहा। व्याख्या- दव्वादीछिण्णं पि हु उद्देसियं जै भणति तस्सामी आरतो वि अवधीकयकालातो "मा देहि" त्ति तो कप्पति अत्तट्टितं ति काउं अकोपप्रतिषेधे स्ति। 'छिण्णं पि हु अछिन्न कडं परिहरंति - अच्छिण्णमपि कृतं आरम्भ इति कृत्वा प्रथमतया अपि परिहरन्तीति गाथार्थ्ः॥257॥ तथा अमुगाणं ति व दिजौ अमुगाणं म त्ति एत्थ उ विभासा। जत्थ जतीण विसिट्ठो निद्देसो तं प्रिह्रेजा॥258॥ अमुगाणं ति व गाहा। व्याख्या- अमुगाणं ति व दिजौ अमुगाणं मे त्ति एत्थ उ विभासायदि स्वामी वक्ति- "चरकादीनामेव दीयतां मा अन्येषामि" ति अकोपप्रतिषेधे क्ल्प्ते। अथ सामान्येन "पाखण्डादीनां दीयतां मा gRhasthAnAmi"ti न कल्पते; एवं विभाषा कार्या। अत एवाह- जत्थ जतीण विसिट्ठो णिद्देसो तं परिहरेजा, जहा- पासंडीणं, णिग्गंथाणं साधूणं व त्ति गाथार्थ्ः॥258॥ अधुना परिज्ञानोपायं विधिशेषं च प्रतिपादयन्नाह संदिस्संतं जो सुणै कप्पए तस्स सेसए त्थ्व्न्ना। संकलियसाहणं वा करेंति अमुगे इमा मेरा॥259॥ संदिस्संतं गाहा। व्याख्या- संदिस्संतं "एयमेवं देहि" त्ति "एयं वा देहि इमं वा; मा एतमि" त्यादेर्प्युप्ल्क्स्स्न्न्म्। (Ti0) 1. 0णते khN0॥ 2. ण lA0 ji1॥ 3. हु je1 ko0॥ 4. ठवियं khN0॥ 5. असुए खं0 je2 भां0॥ (vi0Ti0) ...... ननु कौदेशिकाऽन्त्यभेदत्रयस्य का वार्तेत्याह- छिन्नं पूर्वोक्तार्थम्, अपिहुशब्दः समुच्चयार्थो भिन्नक्रमश्च तथा 'achinna'tti विभक्तिलोपादछिन्नं अपिहुः, पूर्वोक्तार्थापिहुरत्र योजितः, 'kaDaM'ti लड्डुकादितया क्रियते स्म कृतं = कम्मउद्देशिकं, तस्याऽप्यन्त्यभेदत्रयं ग्राह्यं, परिहरन्ति = दानपरिणामापगमादात्मार्थीकृतमपि न गृह्णन्ति साधवोऽविशुद्धकोटित्वात्.... इति वीर्0॥ मलयगिरिसूरिणा 'छिण्णं पि हु' इति शब्दाः 'तो कप्पई' इति शब्देन सह योजिता इति अस्माकम् आभाति। तथा च तट्टीका ... भणति- यथा मा इत ऊर्ध्वं कस्मायपि देहीति, यथा प्रहरद्वयं यावत्पूर्वं किञ्चिद्दातुं निरोपितं, ततो दानपरिणामाभावादगेव निषेधति- 'मा इत ऊर्ध्वं दद्यादिति तदा तच्छिन्नमपि कल्पते, तस्य सम्प्रत्यात्मीयसत्ताकीकृतत्वात्, यत्पुनरच्छिन्नकृतमच्छिन्नम्- अनिर्धारितं कृतं वर्तते तत्परिहरन्ति, अकल्प्यत्वात्... mly0॥ Page #102 -------------------------------------------------------------------------- ________________ // औद्देशिकदोषनिरूपणम् ॥ 63 अत्र चायं विधिः- संदिस्संतं जो सुणति साधू उद्देसुद्देसियं पडुच्च ण उकड कम्माई, किम् ? कप्पते तस्स तदैव दोषाभावात् । शेषाणां को दोषः ? इत्याह च- 'सेसए ठवण' त्ति शेषाणां स्थापनादोषः । सो य साधू णिग्गतो अण्णेसिं साहै - " मा तत्थ वच्चह' त्ति । अमुमेवार्थमधिकृत्याहसंकलियसाहणं वा करेंति = अण्णोण्णसंघाडगकहणं वा, 'वा' सद्दो बहुप्पमाणेसु एगस्स अच्छणं वा "अमुगे गिहे अणेसण" त्ति, इमा मेरा = इयमत्र मर्यादेति गाथार्थः ॥ 259 ॥ संघाडगाइ अकहियाइ पविद्वाणं तु इमो जाणणोवातो मा एयं देह इमं पुट्ठे सिट्ठमि तं परिहरन्ति । जं दिण्णं तं दिण्णं मा संपति देहि गेण्हंति ॥ 260 ॥ दारं ॥ मा एयं गाहा। व्याख्या- कोइ साधू भिक्खट्ठा पविट्ठो ताहे एगा अयाणंती अण्णतो दाउमादत्ता । अण्णाए भणितं - " मा एयं; देह इमं । " ततो पुच्छति - "किमेयं ?" ति । सा भणति - " एयं चेव आदिट्ठ" ति । इयं णाऊण परिहरति । तथा चाह - पुट्ठे सिट्ठम्मि तं परिहरति । अहवा "जं दिण्णं तं दिणं मा संपदि देहि", गिण्हंति अत्तट्ठिय त्ति काउं अकोपप्रतिषेधे च सतीति गाथार्थः ॥ 260 ॥ एवं उद्देसुद्देसियं भणितं । साम्प्रतं कृतसम्भवं तत्स्वरूपं चोपदर्शयन्नाह-- रसभायणहेउं वा मा कुच्छिहीइ सुहं व दाहोमि । दहिमादी आयत्तीकरेइ कूरं कडं एयं ॥ 269 ॥ रसभायण0 गाहा। व्याख्या- रसः दध्यादिः, तद्भाजननिमित्तं वा मा वा कुच्छिहिति अच्छंतगं सुहं व दाहामि उल्लियं ति, एवं दहिमादी आयत्तीकरेइ कूरं, दहिकूरमित्यर्थः, कडं एयं ति गाथार्थः ॥ 269 ॥ तथा मा काहिंति अवण्णं परिकट्टलियं व दिज्जइ सुहं तु । विगडेण फाणिएण व णिद्धेण समं तु वट्टेति ॥ 262 ॥ दारं ॥ मा काहिंति गाहा। व्याख्या- मा काहिंति अवण्णं भिक्खयरा, परिकट्टलियं व दिज्जति सुहं तु कडं संतं अतः वियडेण देसं पडुच्च फाणितेण व = कक्कबेणं वा णिद्धेण = उल्लेण समं तु वर्हेति (Ti0) 1. तत्र ji1॥ 2. 0गाऽकहिया pa0 ji0 / 0गादि अकहिय pa0 ji1 ॥ 3. अण्णे udA0 lA0 ॥ 4. वा कुच्छिंही मा su0 je4 भां0 विना ॥ 5. 0हामो je2 ॥ 6. 0यत्तं करे0 je1 ko0 विना । 7. आपत्तगं ji1 ॥ (vi0Ti0 ) . मलयगिरिसूरिमतेन 'असुर' इति मूलपाठः स्यात् । तथा च तट्टिका - स च निर्गतः सन्नन्येभ्यः साधुभ्यो निवेदयति, तथा चाह-- 'संकलिए ऽत्यादि 'अश्रुते' शेषसाधुभिरनाकर्णिते इयं पूर्वपुरुषाचीर्णा मर्यादा, यदुत सङ्कलिकया एकः सङ्घाटकोऽन्यस्मै कथयति सोऽप्यन्यस्मायित्येवंरूपया 'साहणं' कथनं करोति, वाशब्दो यदि साधवो बहुप्रमाणास्तदैकस्यावस्थानमिति सूचनार्थः, स सर्वेभ्यो निवेदयति, यथा माऽस्मिन् गृहे व्राजिषुः, अनेषणा वर्त्तत इति .. मलय0 / *. अच्छंतगं स्थापतिम् ॥ 8. आयत्तीकरेइ = आयत्तीकरोति, मिश्रीकरोतीत्यर्थः ॥ 7. परिकट्टलियं = एकत्र पिन्न्द्दीकृत्म्॥ D. कक्कबेणं = इक्षुरसविकारेण ॥ ) = Page #103 -------------------------------------------------------------------------- ________________ 64 / / सवृत्तिपिण्डनिर्युक्तिः ॥ मोदगादि करेंति त्ति गाथार्थः ॥ 262 ॥ भणितं कडुद्देसिगं । इदाणि कम्मुद्देसियं भण्णति एमेव य कम्मम्मि वि उण्हवणे णवरि तत्थ णाणत्तं । तावियविलीणएणं मोदकचुण्णीपुणक्करणं ॥ 263 ॥ एमेव य गाहा । व्याख्या - एमेव य जहा कडविसेसे कम्मम्मि वि कम्मुद्देसिगे वि भावणा काय्व्वा। उण्हवणे णवरि तत्थ णाणत्तं, तदेव दर्शयति - तावियविलीणएणं, गुलेणं ति गम्यते, मोदगचुण्णीपुणक्करणं ति गाथार्थः ॥ 263 ॥ अत्राऽपि कल्पनीयाऽकल्पनीयविधिमाह अमुगं ति पुणो रद्धं दाहमकप्पं तमारतो कप्पं । खेत्ते अंतो बहिं व काले सुइव्वं परेव्वं वा ॥ 264 ॥ अमुगं ति गाहा । व्याख्या- अमुगं ति उव्वरितगं अल्लुपलासिग समितिमादि, यदि गिहत्थी भणति -"मज्झेण एज्ज त्ति पुणो रद्धं दाहं" ति अकप्पं तं, तथा कृतमिति गम्यते, आरतः कल्पं, तथा अकृतमित्यर्थः । अण्णे भणति वट्ट - तिम्मणादिसु वि एसेव विभासा । "खेत्ते अंतो बहिं वा = अब्भिंतरिल्लगं बाहिरिल्लगं वा, काले सुइव्वं परेव्वं वा = स्वस्तनं परूत्तनं वा, अकल्पनीयम् । आहउक्त एवायमर्थः पुनः किमर्थमुच्यते ? कर्मद्वारभेदान्न दोष इति गाथार्थ्ः॥264॥ अथवा सामान्येनैवाह-- जं जह व कयं दाहं तं कप्पर्3a आरतो तहा अकयं । kayapAgamaNiTTha'ttaTThiyaM पि जावंतियं मोत्तुं ॥ 265 / / दारं । / 8 जं जह व गाहा । व्याख्या - जं जह व कतं दाहं आयत्तिमादि तं कप्पति आरतो, तहा अकयं । आह-- किं कृतं तु न कल्पते एव ? उच्यते - अत्तट्टियादि क्प्प्ति। किं सर्वमेव ? नेत्याह कृतपाकमनिष्टमिति कृत्वा आत्मार्थीकृतमपि न कल्पते, जावंतियं मोत्तुं ति तं पुण अत्तट्ठियादि कप्पति त्ति गाथार्थः ॥ 265 ॥ गतमुद्देशिकद्वारम् । अधुना पूतिकर्म्मद्वारं विवृण्वन्नाह- pU~tIkammaM दुविहं दव्वे भावे य होइ नादव्वं । दव्वंमि छगणधम्मिय भावम्मि य बादरं सुहुमं ॥ 266 ॥ (Ti0) 1. 0णं च mo0 खं0 je1,2 ॥ (vi0Ti0) .... इयमत्र भावना - यद् गृहस्यान्तर्बहिर्वा मोदकचूर्ण्यादिकं मोदकादितयोपस्करिष्यामि कालविवक्षायां यदद्य श्वः परतरे वा दिने भूयोऽपि पक्ष्यामि तत्तुभ्यं दास्यामीत्युक्ते तथैव चेत् कृत्वा ददाति ततो न कल्पते.. इति mly0॥ *. उक्त एवायमर्थः 'देह इममि' (gA0256) त्यादि गाथायां... इत्याशयः ॥ V. कृतम् = कूर- दध्यादिकं यावदर्थिकाद्यर्थं mishriikRtmityrthH|| 8. कृतपाकं = कम्मद्देशिकम्, अनिष्टम् = तिर्थकरादिभिः ग्रहणाय नेप्सितमित्यर्थः ॥ . यावदर्थिकं कर्म्मोद्देशिकं यदि गृहस्थेन आत्मार्थीकृतं तर्हि साधूनां कल्पते; कम्मद्देशिकस्य शेषत्रिभेदा गृहस्थेनात्मार्थीकृतमपि साधूनां ग्रहणाय न कल्पते, अविशोधिकोटित्वाद् इत्याशयः ॥ पूतिकम्ममित्यादिगाथायाः पूर्वं अधिका गाथा je2 विना मूलादर्शेषूपलभ्यते सा चेयंछक्कायनिरणुकंपा जिणपवयणबाहिरा भिप्फोद्दा। एमेव अडंति बोडो लुक्कविलुक्को जह कवोडो ॥ तद्विषये piM0ni0 अवचूर्यां इत्थमुक्तं-- 'छक्काये ऽति गाथा दृश्यते, परं सा वृत्तौ न व्याख्याता सुगमा च सम्बन्धश्च न कोऽपि ॥ Page #104 -------------------------------------------------------------------------- ________________ // पूतिदोषनिरूपणम् ॥ पूतिकम्मं गाधा। व्याख्या- 'पूतीकम्मं दुविहं' ति कुथ पूतिभावे (pA0dhA0 1118) पूतिकर्म = तादृग्गन्धवच्चारित्रक्रिया 'द्विविधमिति द्विप्रकारं दव्वे भावे य होति न्नाय्व्व्ण्। तत्र 'दव्वम्मि chagaNadhammiya'tti अत्रोदाहरणं भविष्यति, भावम्मि य बादरं सुहमं- बादरं पूति सूक्ष्मं च, अनयोश्च स्वरूपं वक्ष्यतीति गाथार्थ्ः॥266॥ साम्प्रतं द्रव्यपूतिशब्दार्थनिरूपणायाह गंधादिगुणसमिद्धं जं दव्वं asuigNdhdvvjuyN| पूति त्ति परिहरिजइ तं जाणसु दव्वपूइ ति॥267॥ ___गंधादि0 गाहा। व्याख्या- गन्धादिगुणसमृद्धमपि सत् यद् द्रव्यमन्यसम्पाद् अशुचिद्रव्यगन्धयुक्तं भवति तत्पूतिरिति कृत्वा परिह्रियते तजानीहि द्रव्यपूतीति गाथार्थ्ः॥267॥ उदाहरणमाह गोटिणिउत्तो धम्मी सभाए आस्न्न्न्न्गोत्त्त्थिभ्त्ताए। समिय-सुर-वल्लमीसं अजिण्ण सण्णा म्हिसिपोहो॥268॥ गोढि0 गाहा। व्याख्या- 'गोहिणिउत्तो धम्मी सभाए आसण्णगोट्ठिभत्ताए' त्ति एगो धम्मिगो गोट्ठीए सभं सार्वेति। अट्ठमि-चाउद्दसीसु उवलेवण-सम्मज्जणं क्रेति। तेसिमण्णया आसण्णभत्तिगा जाता। तओ धम्मिगो च्छगणं उहारेति। गोसे य तेण, 'समित-सुर-वल्लमीसं अजिण्ण सण्णा महिसिपोहो' त्ति छाणं उहारतेण मंडग-सुर-वल्लमीसखइयस्स कस्सति अजिण्णं जात्ण्। ततो सण्णा वोसिरिया। सा य महिसिपोहेण ढक्किय त्ति गाथार्थः ॥ 268 ॥ सो य तं ससण्णं च्छगणपोहं घेतून्न्माग्तो। छूढो य कुण्द्दे। ततो संजायलित्त भत्ते गोट्ठिग गंधो tti vllcnniyaao| ___ उक्खणिउं अण्णछगणेण लिंपणं दव्वपूई तु॥269॥ संजायलित्त गाहा। व्याख्या- संजातेण लित्तं, आणियं भत्तं, उवविठ्ठा गोट्ठिगा जाव पूतिग्ण्धो। ततो "कस्सेस gaMdho"tti णिरिक्खमाणेहिं दिट्ठाउ वल्ल-चणिगाओ त्ति। तथा चाह- गोट्ठिग गंधो त्ति वल्लचणिगाओ उक्खणिउं अण्णछगणेणं लिंपणं दव्वपूतिं तु - पश्चाद्धं सुगममिति गाथार्थ्ः॥269॥ उक्तं द्र्व्य्पूति। साम्प्रतं भावपूतिमाह उग्गमकोडीअवयवमित्तेण वि मीसियं सुसुद्धं पि। सुद्धं पि कुणै चरणं पूइं तं भावतो पूई॥270॥ उग्गम0 गाहा। व्याख्या- इह उद्गमकोटीशब्देन अविशोधिकोटी परिगृह्यते, तदवयवमात्रेणाऽपि स्तोकेनाऽपीत्यर्थः मिश्रितं = संयुक्तं सत् सुशुद्धमपि अशुद्धमेव; परलोकानुपकारि यद् अशनादीति गम्यते, तद् भावतः पूतीति योग्ः। किमित्येतद् ? इति भावयति- शुद्धमपि = निरतिचारमपि सत् (Ti0) 1. 0णविसिटुं je2 विना॥2. पूतिं तु khN0॥3. णिजुत्तो khN0॥ 4. किमित्येतदेवमिति ji0| किमित्येतदेव ji1॥ (vi0Ti0) *. समित = मण्डक इति lA0 tti0॥ .. 'saMjAyalitta'tti सूचनात् सञ्जातलिप्तायामिति अशुचिमिश्रगोमयोपदिग्धायाम... इति वीर्0॥ Page #105 -------------------------------------------------------------------------- ________________ 66 // सवृत्तिपिण्डनिर्युक्तिः ॥ चरणम् = चारित्रं करोति पूतिं = अतिचारगन्धवदित्यर्थः, तथाहि - तथाविधप्रतिषिद्धाशनादिभोक्तुः सातिचारमेव चारित्रं भवति, अतः कारणे कार्योपचारात् तद् अशनादि भावपूतीति गाथार्थः ॥ 270 ॥ कण्ठत एवोद्गमकोटीप्रतिपादनायाह आहाकम्मुद्देसिय मीसं तह बादरा य पाहुडिया । पूई अज्झोयरओ उग्गमकोडी भवे एसा ॥ 279 ॥ आहाकम्म0 गाहा। व्याख्या - इह आधाकर्म्म सम्पूर्णमेव, 'उद्देसिक' ग्रहणात् कम्मद्देशिकभेदत्रयं समुद्देशादि गृह्यते, मिश्रग्रहणाच्च पाखण्डिसाधुमिश्रजातं, तथा बादरा च प्राभृतिका अवसणादिरूपा, पूतिग्रहणाच्च भक्तपानपूर्ति तथा अध्यवपूरकग्रहणाच्च अध्यवपूरकोत्तरभेदद्वयं उद्गमकोटी भवेदेषा अनन्तरोपन्यस्तेति गाथार्थः ॥ 271 ॥ इदानीं भावपूतिमेव भेदतो व्याचिख्यासुराह बादर सुहुमं भावे उ पूतियं सुहुम उवरि वोच्छामि । उवकरण - भत्तपाणे दुविहं पुण बादरं पूतिं ॥ 272 ॥ बादर सुहूमं गाहा । व्याख्या - बादरं = परिस्थूलं सूक्ष्मं तदन्यत् 'भावे' इति भावविषयं पूति । तत्र सूक्ष्मं अल्पवक्तव्यत्वाद् उपरिष्टाद्वक्ष्यामः । बादरमाह - उपकरण - भक्तपानविषयं द्विविधं पुनर्बादरं पूति भवतीति गाथासमासार्थः ॥ 272 ॥ व्यासार्थं त्वाह चुल्लुक्खलिया डोवे दव्वीछूढे य मीसगं पूइं । डाए लोणे हिंगू संकामण फोडणं धूमे ॥ 273 ॥ 5 चुल्लुक्खलिया गाहा। व्याख्या- 'चुल्लुक्खलिया डोवे ऽत्ति चुल्लु (? ल्यु) क्खलिका - डोवेषु आधाकर्म्मिकेषु 'दव्वीछूढे ya'tti दर्व्वीक्षेपे च 'मीसगं पूति' ति तं मिश्रमेव पूतीति, एतद् उप्क्र्न्न्पूति। 'डायेऽत्यादि डाय-लवण - हिङ्गु - सङ्क्रामण - स्फोटन - धूमेषु भक्तपानपूति । तत्र 'culli'tti संघभत्तादिसु कम्मिया चुल्ली कया कम्मियकद्दवमीसा वा; तीए रद्धमण्णं पि पूइ । तत्थ य इमो विही- तं तत्थत्थं ण कप्पति; ओयारियं कप्पति । उक्खलियाए वि एवं चेव, णवरं साधुकज्जम्मि णीणियं ण कप्पति, अत्तट्ठाए णीणियमण्णत्थ वा ठितं कप्पति । डोए वि मेव दंडगघट्टणादीहिं, तेण दिण्णं ण कप्पति, अण्णेण दिण्णं कप्पति । तहा अत्तट्ठियं पि, पूइं ति ण क्प्पि। दव्वीच्छूढं तु आहाकम्मसंसट्ठियं केवलाहाकम्मिगं वा दव्विं अप्पणोच्चए छुहै एवं पितं मी गं पूइं कम्मियावयवमीसं ण कप्पति, केक्लदव्वीमीसं तु ओयरियाए कप्पति । (Ti0) 1. पूतिग खं0 je2 ॥ 2. सुहममुवरि खं0 ॥ 3. पूर्ति ji1 ॥ 4. लूणं je1 ko0 ॥ 5. 0ति तस्मिन् मिश्र0 ji1 ॥ 6. एयं ji0 lA0 ॥ (vi0Ti0 ) . चुल्ली = चूलो इति भाषायाम् । उक्खलिका = तपेली इति भाषायाम् । डोव = बृहद्दारुहस्तकः, डोयो इति भास्सायाम्। दर्व्वी = लघीयान् दारुहस्तकः, चमची इति भाषायाम् । Page #106 -------------------------------------------------------------------------- ________________ // पूतिदोषनिरूपणम् ॥ 2 'DAya'tti कम्मियं पत्तसागं संर्जतट्ठा वा छिण्णं अप्पणए आयाणे च्छुभै, लोणं पि संजयट्ठा यं मंडुत्तुप्पं, हिंगुं पि तिम्मिउं उद्धरियं ति। संकामणं आहाकम्मम्मि णीणिए तम्मि य अकयकप्पे अप्पणो रंधेति डोएण वा अण्णोण्णसंकमणं ति । 67 'फोडणं' ति धूवणं कम्मिएण धूवेइ । 'धूमे' त्ति कंम्मवाघारियधूमेण अप्पणोच्चयं धूमेइ, वाघारेति त्ति गाथास्मासार्थ्ः॥273 ॥ व्यासार्थस्तु भाष्यादवसेयस्तच्चेदम् सिज्झतस्सुवकारं दिजंतस्स व करेइ जं दव्वं । तं उवगरणं चुल्ली उक्खा दव्वी य डोवाई ॥ 274 ॥ सिज्झत0 गाहा । व्याख्या- सिध्यतः, ओदनादेरिति गम्यते, उपकारं दीयमानस्य च उपकारं करोति यद् द्रव्यं तदुपकरणं, उपकरोतीति कृत्वा, तत्पुनः 'चुल्लि उक्खा च DovAdI'ti आदिशब्दाद् दर्व्यादिपरिग्रहः इति गाथार्थ्ः॥274॥ चुल्ली उक्खा व कम्माई आइमभंगेसु तीसु वि अकप्पं । पडिकुट्टं तत्थत्थं अण्णत्थंगयं अणुण्णायं ॥ 275 ॥ चुल्ली0 गाहा । व्याख्या- - चुल्ली उक्खा व 'कम्माई 'ति आहाकम्मियाई, एत्थ चत्तारि भंगा- चुल्ली कम्मिया उक्खा वि (1) चुल्ली ण उक्खा (2) उक्खा ण चुल्ली (3) ण उक्खा ण चुल्ली (4) त्ति । अत्राद्यभङ्गेषु त्रिष्वपि अकल्प्यम्, ओदनादीति गम्यते, तच्च प्रतिक्रुष्टं तत्रस्थं = चुल्ल्यादिस्थं अन्यत्र गतं = चुल्ल्यादेरपनीतं सत् अनुज्ञातमिति गाथार्थ्ः॥ 275 ॥ कम्मियकद्दममिस्सा चुल्ली उक्खा व फड्डगजुया u। उवगरणपूइमेयं डोए गंडे व एगयरे । / 276 / = कम्मिय0 गाहा । व्याख्या- आधाकर्म्मकर्द्दममिश्रा चुल्ली कियानपि आधाकर्म्मकर्द्दमः कियानपि शुद्ध इत्येवं निर्मिता उक्खा वा 'फडकयुक्ते ऽति आधाकर्म्मकर्द्दमफड्डुकेन उपकरणपूत्येतत्, aadhaakrmmmishrbhaavaat| अत्राऽपि विधिः पूर्ववत् । तथा डोवे गण्डे वा एकतरस्मिन् उप्क्र्न्न्पूत्येव्। अत्र डोवशब्देन स्थालकं गंडस्तु तद्दण्ड एवेति पूतिर्डोव इति गाथार्थः ॥ 276 ॥ (Ti0) 1. 0जयट्ठया च्छिण्णं lA0 ॥ 2. कयमुत्तप्पं lA0 ॥ 3. 0गुं विमिसुद्धरियं ji1 / 0गुं पि तिम्मि पुद्दरियं ji0 ॥ 4. असुद्धं je1 ko0 ॥ 5. 0त्थकयं je1 ko0 ॥ (vi0Ti0) आयाणे = तप्ततक्रादौ भोजने इति lA0 Ti0 ॥ * सिद्धयत ओदनादेशुल्ल्यादिकं उपकारं करोति तथा तस्यैव ओदनस्य दीयमानस्य दर्व्यादिकं उपकारं करोति तस्मात् तच्छुल्ल्यादिकं दर्व्यादिकं च 'उपकरणम्' इत्युच्यते इत्याशयः ॥ 8. टीकाकारस्य पार्श्वस्य मूलग्रन्थे 'दव्वी' इति पदं न भवेद् इत्यस्माकमाभाति ॥ 7. तथा डोवे गण्डे वा एकतरस्मिन् आधाकर्मिके सति उपकरणपूत्येव इति वाक्ययोजना ॥ Page #107 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनियुक्तिः ॥ दव्वीछूढे त्ति जं वुत्तं कम्मदव्वीए जं दे। ___कम्मं घट्टिय सुद्धं तु घट्टएऽहारपूइयं ॥ 277 ॥ दव्वी0 गाहा। व्याख्या- 'दीक्षेप' इति यदुक्तं द्वारगाथायां (gA0 273) तस्य अयं भावार्थःकर्मदा यद् ददाति शुद्धौदनादि एतदप्युपकरणपूति, उप्क्र्न्नेनोफ्त्त्वात्। अनेन शुद्धक्षेपादिपरिग्रहः, 'कर्मे ति आधाकर्म घट्टयित्वा निरवद्यात्मीयदा शुद्धं तु घट्टयत्यात्मीयमेव तदाहारपूति, आधाकाहारावयवसम्मिश्रुत्वादिति गाथार्थ्ः॥277॥ अत्तट्ठियआयाणे डायं लोणं.व कम्म हिंगुं वा। तं भत्तपाणपूई फोडण अण्णं व जं छुभि॥278॥ अत्तट्ठिय0 गाहा। व्याख्या- आत्मार्थीकृत आदाने तप्ततक्रादौ डायं = पत्रशाकं लवणं वा 'कर्मे ति आधाकर्मरूपं हिगु वा क्षिपतीति योगः, तदेतद् भ्क्त्पान्पूति। स्फोटनमन्यद् वा यत् क्षिपति तद् भ्क्त्पान्पूति। इह च स्फोटनं = धूवणं, अण्णं = जीरयकुत्थुभरादीति गाथार्थ्ः॥278॥ संकामे कम्मं सिद्धं जं किंचि तत्थ छूढं वा। अंगारधमि थाली वेसण हेट्ठामुही धूमो॥279॥ संकामेउं गाहा। व्याख्या- सङ्क्रम्य कर्म = आधाकर्म, 'सिद्धमिति तस्मिन्नकृतकल्पे आत्मार्थं सिद्धं यत् किञ्चित् मण्डकादि तत्र क्षिप्तं वाऽकृतकल्पे तदेतत्पूतीति प्र्क्र्म्ः। कम्मियवेसण त्ति आधाकर्मस्फोटनमिश्रं पूति, अंगारस्थाली अधोमुखी धूम इति धूमितं अंगारधूमेणं, अप्पणियं थालिं हेट्ठामुहियं काउं धूवेइ, एतदपि पूतीति गाथार्थ्ः॥279॥ गतं बाद्र्पूतिद्वार्म्। अधुना सूक्ष्मपूतिप्रतिपादनायाह इंधण-धूमे-गंधेअवयवमाईहिं सुहमपूइं तु। सुंदरमेयं पूई चोयगभणिए गुरू भ्न्नि॥280॥ इंधण0 गाहा। व्याख्या- इन्धनग्रहणाद् अग्न्यवयवपरिग्रहः, धूमग्रहणात्तु तळूमस्य, गन्धग्रहणेन तु आधाकाऽनगन्धस्य, अवयवादिभिः सूक्ष्मपूर्ति, अत्र आदिशब्देन बाष्पपरिग्रहः व्यवहितश्चास्य सम्बन्धः, गन्धाद्यवयवादिभिः(?वयवैः) सह, किम्भूतम् ? सूक्स्स्म्पूति। अवयवाः सूक्ष्म-बादरभेदाः परिगृह्यन्ते, तुर्विशेषणार्थः, प्रज्ञापनापूति एत्त्। अत्र सम्यग् भावार्थं अनवबुध्यमानश्चोदक आह(Ti0) 1. 0dRAhArapUIyaM je2|| 2. 0नेनाऽप्यशुद्ध0 ji0 ji1॥ 3. रभूमि thA0 भां0 je4 विना॥ 4. 0भिः अथ किं ji0 ji1॥ (vi0Ti0) . मलयगिरिसूरिमतेन एतद् आहारपूति तथा च तट्टिका- 'दव्वीछूढे' इति यत् प्रागुक्तं तस्याऽयमर्थः - 'कर्मदा' आधाकर्मिकदा यत् शुद्धमप्यशनादि घट्टयित्वा ददाति तद् 'आहारपूतिः' भक्तपूतिः" इति mly0॥ *. शुद्धं तु = गृहायकृतमेव ashnaadikm॥ 4. यत् तप्ततक्रादौ इति अध्याहार्ः॥ D. कुत्थंभरादि = धान्यकादि इति lA0 Ti0 (कोतमीर इति भाषायाम् ॥ V. अङ्गारस्थाली = अङ्गारधूमितस्थाली boddhvym॥ Page #108 -------------------------------------------------------------------------- ________________ // पूतिदोषनिरूपणम् ॥ 69 'सुंदरमेतं pUti'tti सूक्ष्ममेतद् इत्थं परिहारेण नितरां संयमोपकारीति चोदकभणिते सति गुरुर्भणति = आचार्य्य आहेति गाथार्थः ॥ 280 ॥ किम् ? इत्याह इंधण - धूमे - गंधे अवयवमाई न पूइयं होदि । जेसिं तु एस पूई सोही उ ण विज्जए तेसिं ॥ 281 ॥ इंधण0 गाहा । व्याख्या- इन्धनं उक्तलक्षणं धूमो गन्धावयवादि चोक्तस्वरूपं न पूतिर्भवति संयमोपघातीति भाव्ः। येषां तु वादिनामेतत् पूति संयमोपघाति तेषाम्, किम् ? इत्याह- शुद्धिरेव, चारित्रस्येति गम्यते, न विद्यते तथावादिनामिति गाथार्थः ॥ 289 ॥ एतदेव भावयति इंधण अगणी अवयव धूमो बप्फो य अण्णगंधो य । तोयं भण्णइ सव्वं ततो पूतिं ॥ 282 ॥ सव्वं इंधण गाधा । व्याख्या - इन्धनग्रहणाद् अग्न्यवयवा गृह्यन्ते, धूमः तद्धूम एव तथाऽन्नगन्धो बाष्पश्चेति आधाकर्म्मण एव गृह्यते । एते हि सर्व्वं स्पृशन्ति लोकम् । ततः किम् ? इति चेदाशङ्क्याहभण्यते सर्वतः पूत्येवं च शुद्ध्यभाव इति गाथार्थः ॥ 282 ॥ तस्मान्नैतत् पूतीत्यैदम्पर्यम् । इह च भूयः सम्यग्भावार्थं अनवबुध्यमानश्चोदक आहणणु सुहुमपूइयस्सा puvvudiTThassa'saMbhavo एवं । इंधण-धूमादिजुयं तम्हा पूतित्तिसिद्धमिदं ॥ 283 ॥ 4 णणु गाधा। व्याख्या- ननु सूक्ष्मपूतेः पूर्वोद्दिष्टस्य 'बादर सुहुमं भावे तु पूतियं' (gA0 272) इत्यत्र तथेनादिना च व्याख्यातस्य ( अ ) सम्भव एवम् अन्यस्याप्रतिपादितत्वात् अभावाच्च । यतश्चैवं इन्धन-धूमादियुक्तं तस्मात् पूतीति सिद्धं इदं उक्तमेव इति गाथार्थः ॥ 283 ॥ अत्र मुग्धचोदक इति विज्ञायोक्तमेव अतिस्पष्टमभिदधदुत्तरमाह चोयग ! इंधणमादीहिं चौहिं वि सुहुमपूइयं होदि । पण्णवणामित्तमिदं परिहरणा णत्थि एयस्स ॥ 284 ॥ चोयग गाहा । व्याख्या - चोदक ! इन्धनादिभिरनन्तरोपन्यस्तैः चतुर्भिरपि इन्धन - धूम - गन्धबाष्पैः सूक्ष्मपूतिर्भवति । ननु भवति किन्तु प्रज्ञापनापूति न तूद्गमदोषपूतीति । तथा चाह- प्रज्ञापनामात्रमिदं पूतीत्युक्तम्, परिहरणा नास्ति एतस्य । ततश्च यः खल्वस्योपन्यासः स प्रज्ञापनापूतिमाश्रित्य, यश्च प्रतिषेधः स उद्गमदोषपूतिमधिकृत्य, तत्परिहारस्य साध्यत्वादिति गाथार्थ्ः॥284॥ किञ्च- (Ti0) 1. एव je1 je2 ko0 ॥ 2. 0ति तं lo0 je1 ko0 ॥ 3. तु je1 ko0 खं0 ॥ 4. पूतियं अन्यत्र तदिन्ध0 lA0 ॥ 5. 0मभिधित्सुराह ji0 ji1 ॥ 6. न न bha0 ji0 ji1 / / 7. नास्तीत्येतस्य lA0 ji1 ॥ 8. 0स्याऽसाध्य0 ji0 विना ॥ (faofco) *. . 'सुहमपूइस्सा' इति सूक्ष्मपूतिकस्य पूर्वोक्तार्थस्य, पूर्वोद्दिष्टस्य = 'बायर सुहुममि' (gA0 272) त्यादि गाथायां 'इंधणधूमेगंधे अवयवमाईहिं सुहुमपूई u' इत्यादि गाथायां च भणितस्य, असम्भवः = अविद्यमानता, अन्यस्याप्रतिपादनात्... इति वीर0 / .. एवं सति तर्हि पूर्वोद्दिष्टस्य 'भावंमि उ बायरं सुहुमं' इत्येवमुक्तस्य सूक्ष्मपूतेरसम्भवः प्राप्नोति... इति मलय0 ॥ Page #109 -------------------------------------------------------------------------- ________________ 70 // सवृत्तिपिण्डनियुक्तिः ॥ सज्झमसज्झं कजं सज्झं साहिजए ण उ अस्झ्ण्। जो तु असझं साहै किलिस्सती ण तं च साहेइ॥285॥ सज्झम0 गाहा। व्याख्या- इह साध्या साध्यं कार्यं सर्वमेव लौकिकं लोकोत्तरं c। व्यवहारतस्तत्र साध्यं साध्यते, विद्यमानोपायम्, न त्वसाध्यम्, त्द्न्य्दिति। साधयंस्त्वसाध्यं क्लिश्यते नित्राम्। न च तत्साधयति, अविद्यमानोपायत्वादिति गाथार्थ्ः॥285॥ एवमुक्ते सत्यलीकनिर्बन्धतः पक्षान्तरमाश्रित्य सपरिहारं इष्टसूक्ष्मपूर्ति प्रतिपादयन्नाह आहाकम्मियभायण पप्फोडण काउ अकयए क्प्पे। गहियं तु सुहमपूई धोवणमादीहिं प्रिह्र्न्ना॥286॥ आहाकम्मिय0 गाहा। व्याख्या- आधाकर्मभाजने = यत्राधाकर्मगृहीतमित्यर्थः, 'प्रस्फोट' इति प्रस्फोटनं कृत्वा 'अकृते कल्पे' इति अदत्ते कल्पे गृहीतमेवान्यद् भवति पूति सूक्ष्मपूति, सूक्ष्माधाकावयवयोगतो न्याय्यत्वात्, अस्य चेत्थंभूतस्य पूतेर्धावनादिभिः परिहारः, धावनं हस्तपात्राणाम्, एवं च सति प्रज्ञापनापूतिपरिकल्पनाऽप्यप्रमाणिका परित्यक्ता भवतीति गाथार्थ्ः॥286॥ इत्थं पराभिप्रायमाशङ्क्य अस्याऽपि अतिव्यापितामुपदर्शयन्नाह धोतं पि णिरावयवं Na hoi Ahacca kmmghnnNmi| Na ya अहव्वा तु गुणा भण्णति सुद्धी कओ एव्ण्॥287॥ धोयं पि गाहा। व्याख्या- धौतमपि, भाजनमिति गम्यते, निरवयवं न भवति सूक्ष्मावयवापेक्षया, 'आहच्चेति कदाचिदाधाकर्मग्रहणे सति त्रेपितेऽपि त्द्ग्न्धोप्ल्ब्धेः। न च अद्रव्या एव गुणा भवन्ति, ततश्च धौतभाजनगृहीतमपि सूक्ष्मपूत्येव, त्ल्ल्क्स्स्न्न्योगादिति। भण्यते शुद्धिः कुतः एवम्, परिहरणाऽभावादिति गाथार्थ्ः॥287॥ त्स्माद्ल्म्नेनालीक्निर्ब्न्धेन्। तदेव पूति स एव च तस्य भावार्थः, सूक्ष्मेन्धनाद्यवयवयोगेऽपि दोषाभावात्, त्थालोक्प्र्सिद्धेः। आह च लोए वि असुइगंधा विपरिणया दूरतो Na duusNti। Na ya मारंति परिणता दूरगया ऊ विसाव्य्वा॥288॥ लोगेऽवि गाहा। व्याख्या- लोकेऽपि अशुचिगन्धिनः, केचिदवयवा इति गम्यते, विपरिणताः पर्यायान्तरेण दूरतो = दूरादागता न दुष्यन्ति, त्थोप्ल्ब्धेः। उपपत्तिमप्याह-न च मारयन्ति परिणताः सन्तः दूरगता एव विषावयवा इति गाथार्थः ॥ 288 ॥ (Ti0) 1. ज्झास0 khN0॥ 2. हु je1 ko0 ॥ 3. 0ध्याऽसाध्यात् द्वयं कार्यं ji0| 0ध्याऽसाध्यकार्य्य ji1॥ 4. ति खं0 विना॥ 5. भवतु lA0 ji0॥ 6. सिद्धि je1 ko0॥ (vi0Ti0) .. प्रस्फोटनं कृत्वा = आधाकावयवापसारणाय अमुल्यादिभिः प्रोच्छनं कृत्वा इत्य्र्थ्ः॥ Page #110 -------------------------------------------------------------------------- ________________ // पूतिदोषनिरूपणम् ॥ इत्थमनन्तरोक्तं सूक्ष्मपूति उद्गमपूति न भवतीति अभिधाय शेषद्रव्यैरशनादिभिस्तद् यथा भवति तथाऽभिधित्सुराह सेसेहि तु दव्वेहिं जावतियं फुसइ तत्तियं पूई। लेवेहिं तिहिं पूर्ति कप्पइ कप्पे कए तिगुन्ने॥289॥ सेसेहि तु गाहा। व्याख्या- शेषैस्तु द्रव्यैः "डाए लोण" इत्याधुपलक्षितैरशनादिभिः करणभूतैर्यावत् स्पृशति, कश्चित् कर्तेति गम्यते, 'तत्तियं पूति' त्ति तावन्मानं सर्वं तद्भाजनस्थं पूति भ्व्ति। पाठान्तरं वा 'जावैयं पुट्ठमेत्तियं पूर्ति'| तत्पुनर्लेपैस्त्रिभिः करणभूतैः पूत्येव, किमुक्तं भवति ? जम्मि आहाकम्मियं पिढरे रद्धं तम्मि अकतकप्पे अप्पणो रद्धं तं पूर्ति, पुणो पूर्ति, पुणो पूर्ति, ण परतो; अह पुण आहा(?आय)भावेण दव्वंतरपक्खिवणत्थं णिरवयवकप्पिते तो ण होज्जा वि। तथा 'कल्पते कल्पे कृते त्रिगुण' इति को भावार्थः ? जम्मि भायणे भत्तपाणपूतियं गहियं तत्थ अण्णं घेत्तुं कप्पति तीसु कप्पेसु कतेसु त्ति गाथार्थः ॥ 289 ॥ एतदेव व्याचष्टे इंधणमादी मोत्तुं चौरो सेसाणि होति द्व्वान्नि। तेसिं पुण परिमाणं तयप्पमाणादि आरब्भ ॥ 290 ॥ इंधणमादी गाहा। व्याख्या- इन्धनादीनि = इन्धन-धूम-गन्धादीनि मुक्त्वा = परित्यज्य चत्वारि शेषाणि भवन्ति द्रव्याणि 'डाए लोण' ityaadhupulkssitaanyshnaadiini| तेषां पुनश्चतुण्णा द्रव्याणां परिमाणं शेषपूतिकर्तृत्वे इदं यदुत त्वक्प्रमाणादेराभ्य तयप्पमाणेणं सित्थप्पमाणेणमित्यादि एतावताऽपि स्पृष्टं तदन्यत् पूति भवतीति गाथार्थ्ः॥290॥ आधाकर्मपाक एव ग्रहणविधिमाह पढमदिवसम्मि कम्मं तिण्णि य दिवसाणि पूइयं होइ। पूईसु तिसु ण कप्पइ कप्पति ततिओ जया क्प्पो॥291॥ पढम0 गाहा। व्याख्या- प्रथमदिवसे कर्म आधाकर्मपाके गृहमेव, त्रयश्च दिवसाः पूतिर्भ्व्ति। तदेव गृहं पूतिषु त्रिषु न कल्पते तत्र किञ्चित् ग्र्हीतुम्। (Ti0) 1. हि उ pU0 je4 भां0॥ 2. पिहडे ji0 ji1॥ 3. अहभा0 ji0 ji1॥ 4. हि ji0॥ 5. भावार्थः ji1॥ (vi0Ti0).. पू.मलयगिरिसूरिमते 'catvAri'zabdaH इन्धन-धूम-गन्ध-बाष्पपरः, पू.हरिभद्रसूरिमते तु चत्वारिशब्दो ashnpaan-खादिम्-स्वादिम्प्रोऽस्माक्माभाति। मलय0वृत्तौ त्वित्थं अभिहितम्- "इन्धनावयवादीनि चत्वारि पूर्वोक्तानि मुक्त्वा शेषाणि द्रव्याणि अशनादीनि पूतिकरणप्रवणानि ज्ञ्यात्व्यानि॥" *. शेषाणि डाए-लोण इत्याधुपलाक्षितानि चत्वारि अशनादीनि द्रव्याणि पूतिविषयाणि भवन्ति इति वाक्ययोजना क्र्त्त्व्या॥ V. प्रथमदिवसे आधाकर्मणः पाकः कृतः तस्मिन् दिवसे आधाकर्म vyktm। ततः त्रयो वासराः पूतिदोषवत् तत्पाकगृहं भ्व्ति। तदेव गृहम् = गृहगताऽशनादिकं त्रिषु पूतिषु = पूतिदोषवद्दिनेषु न कल्पते grhiitumityaashyH|| Page #111 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ भण्डकविधिमाह - कल्पते, स्वभण्डकं परभण्डकं चेति गम्यते, तृतीयो यदा कल्पः कृतो भवति । 'ननु एतदविशोधिकोटि कथमस्य कल्पत्रयाच्छुद्धिरिति ? उच्यते - निश्च्छोटनकरीषोद्वर्त्तनाद् ऊर्द्धमेतदिति । अन्ये त्वभिदधति प्रथमकल्पव्यतिरेकेण अन्ये त्रयो गृह्यन्त इति गाथार्थः ॥ 291 ॥ 72 आधाकर्म्मण्युक्तेऽपि तदन्यविशेषप्रतिपादनाय तदभिधानपुरस्सरमुपसंहरन्नाह-- समणकडाऽऽहाकम्मं समणाणं जं कडेण मीसं तु । आहार उवहि वसही सव्वं तं पूइयं होइ ॥ 292 ॥ समण0 गाहा। व्याख्या - श्रमणार्थं कृतमाधाकम्र्म्मोच्यते । इह च श्रमणा निर्ग्रन्था एव न शाक्यादयोऽपि । श्रमणार्थं यत् कृतं तेन मिश्रं तु सर्व्वं तत् पूति इति योगः । तत्पुनराहारः = अशनादिः, उपधिः = रजोहरणादिः, वसतिः प्रसिद्धा, सर्व्वमेतत्पूति भवति न आहार एवेति गाथार्थ्ः॥292॥ एतत्परिज्ञानोपायमाह-- सङ्घस्स थोवदिवसेसु संखडी आसि संघभत्तं वा । पुच्छित्तु निउणपुच्छं संलावाओ va'gArINaM ॥ 293 // दारं ॥ सङ्गृस्स गाहा। व्याख्या- श्रावकस्य स्तोकदिवसेष्वतिक्रान्तेषु सङ्खडीरासीत् सङ्घभक्तं वा उपलक्षणत्वादन्यद् वा किञ्चित् ग्लानसम्पातादि । अथैवं व्यतिकरे सति प्रष्टुं निपुणप्रश्नेन विजानाति 'pUtyetad'ti संलापाद् वा अगारीणाम् । ता हि मुग्धतया भक्त्यतिशयख्यापनार्थं अपृष्टाऽपि कदाचित् कथयन्त्येवेति गाथार्थ्ः॥293॥ व्याख्यातं पूतिद्वार्म्। अधुना मिश्रजातद्वारं व्याचिख्यासुराह मीसज्जायं जावंतियं च पासंडसाहूमीसं च । सहसंतरं na kappar3a kappar3a kappe kae तिगुणे ॥ 294 ॥ मीसजातं गाहा । व्याख्या- मिश्रं जातं = उत्पन्नम्, कृतमिति मिश्रजातम्, स्वगृहमानुषाणां भिक्षाचरादिभिः सह अशनादीति गम्यते । एतच्च त्रिविधमित्याह - यावदर्थं च पाखण्डि साधुमिश्रं च, मिश्रशब्दः प्रत्येकमभिसम्बध्यते, यावदर्थमिश्रम्, पाखण्डिमिश्रं साधुमिश्रं च । ओघोद्देशाच्च भिन्नमिदम्, तत्र ह्यात्मार्थमेवाऽऽरम्भे कृते तन्दुलादिप्रक्षेपः, इह त्वारम्भे एव मिश्र इति । इदं तु सहस्रान्तरगतमपि न कल्पते, वक्ष्यमाणविषोदाहरणादिति । भाजनविधिमाह - 'कल्पते कल्पे कृते त्रिगुणे' इति त्रिषु कल्पेषु कृतेषु कल्पते भाजनमिति गाथास्मासार्थ्ः॥294॥ अवयवार्थस्तु भाष्यादवसेयः । तत्राऽस्य सम्भवमेवाभिधित्सुराह (Ti0) 1. आह नन्वेत0 ji0 ॥ 2. क्रियते lA0 ji1 ॥ 3. 0हारमेवे0 ji0 lA0 ॥ 4. 0खडेरा 0 ji0 ॥ 5. सम्भाषाद् ji0 ji1 ॥ 6. मुखरतया ji0 / / 7. कल्पेषु कल्पते bhA0 lA0 / कल्पेषु कृतेषु bhA0 ji0 ji1 / अस्माभिः सन्दर्भानुसारेण सम्यक्पाठो योजितः ॥ (vi0Ti0) प्रष्टुम् = प्रश्नयित्वा इत्यर्थः । Page #112 -------------------------------------------------------------------------- ________________ // मिश्रजातदोषनिरूपणम् ॥ दुग्घासे तं समैच्छिया व अद्धाणसीसए जन्त्ता । सड्डी बहुभिक्खयरे मीसज्जायं करे कोई । / 295 ॥ दुग्घासे गाहा । व्याख्या- - दुःखेन ग्रासोऽस्मिन्निति दुर्ग्रासं = दुर्भिक्षं तस्मिन् दुःखितसत्त्वालम्बनेन, तद्दुर्ग्रासं समतिक्रान्तो वेति ततो व्यपेतो दुःखदर्शनेन, अध्वानशिरसि = कान्तारादिनिर्गमप्रवेशमार्गे खिन्नभिक्षाचराऽऽलम्बनेन, 'जत्त' त्ति प्राकृतशैल्या यात्रायां गिरिनगरादौ तीर्थबहुमानेन श्राद्धः कश्चित्सत्त्वः 'बहुभिक्षाचर' इति बहुषु भिक्षाचरेषु सत्सु मिश्रजातं उक्तशब्दार्थं करोतीति एवमस्य सम्भव इति गाथार्थ्ः॥295॥ साम्प्रतमाद्यं मिश्रजातं तत्परिज्ञानोपायं चाभिधित्सुराह-- 73 जावंतट्ठासिद्धं ण एंति तं देह कामियं जइणं । 2 बहुसु उ अपहुप्पंते भणाइ अण्णं पि रंधेहि ॥ 296 ॥ जावंत0 गाधा। व्याख्या- 'yAvadarthasiddhami'ti यावन्तः केचनागमिष्यन्ति तदर्थे सिद्धमिति यावदर्थमिश्रजातमिदमिति स्वरूपम् । परिज्ञानविधिस्तु अगारो भणति - " यावदर्थसिद्धम्, न चागच्छन्ति ते यावन्तः केचनः, तद् ददध्वं दानद्रव्यं कामिकं = इच्छया पर्याप्तं यतिभ्यः = साधुभ्यः" इति । तथा बहुषु वा भिक्षाचरेष्वप्रभवति सति सिद्धे भणत्यगारः- " अन्यदपि राध्नुहि येन पर्याप्तं भवति" इति गाथार्थः ॥ 296 ॥ द्वितीय-तृतीयभेदावाह-- अत्तट्ठा रंधंतो पासंडीणं पि बितियओ छुभै । निग्गंथट्ठा तइओ अत्तट्ठा व साधेइ ॥ 297 ॥ अत्तट्ठा गाहा। व्याख्या- आत्मार्थं राध्यन् किमप्योदनादि तदन्यभिक्षाचरव्युदासेन पाखण्डि - नामपि निमित्ते उक्तप्रथमाऽपेक्षया द्वितीयो मिश्रजातकर्ता क्षिपत्यादित एवाऽरभ्य उदक- तन्दुलादीन्; निर्ग्रन्थार्थं तृतीयः, पाखण्डिनामपि व्युदासेन आत्मार्थमपि साधयति निर्ग्रन्थार्थमपीति मिश्रजातम् । परिज्ञानोपायः पूर्ववदिति गाथार्थः ॥ 297 ॥ एतच्च सहस्रान्तरगतमपि न कल्पते इति सदृष्टान्तमिदमाहविसघातियपिसियासी मरै तमण्णो वि खाइउं मरै । इय पारंपरमरणे अणुमरै सहस्ससो जाव ॥ 298 ॥ विसघादि0 गाहा । व्याख्या- विषेण घातितो = विषघातितस्तस्य पिशितं = मांसं तदस्नातुं (? तदशितुं ) शीलमस्येति विषघातितपिशितासी(?शी), असौ म्रियते । तमन्योऽपि तथाविधः कश्चिद् भक्षितुमुपयुज्य म्रियते एव, तस्याऽपि विस्स्दिग्ध्त्वात्। 'इय' एवं 'परम्परामरणे' "सुपां सुपो = (Ti0) 1. सड्डी ko0 विना ॥ 2. य je1 ko0 ॥ 3. चिरं बेंति je1 ko0 / वि रंधतो je4 भां0 ॥ 4. 0मुभुज्य ji0 ji1 ॥ (vi0Ti0 ) . यद्वा तद्दुर्भिक्षं समतिक्रान्तः = प्राप्तपर्यन्तः कश्चित् पुरुषः स्वयं बुभुक्षाकष्टानुभवनेन भिक्षाचरान् प्राप्य मिश्रजातं करोतीति आशयः ॥ * तम् = विषघातितपिशिताशिनमित्यर्थः ॥ Page #113 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ bhavantI"ti लक्षणात् परम्परामरणेन अनुम्रियते सत्त्वजालं सहस्रं यावत्, सहस्रघातिविषसामर्थ्यत इति गाथार्थ्ः॥298॥ दृष्टान्तमभिधाय दान्तिकयोजनामाह 74 एवं मीसज्जायं चरणप्पं हणइ साहु सुविसुद्धं । तम्हा तं नो कप्पइ पुरिससहस्संतरगतं पि ॥ 299 ॥ एवं गाहा । व्याख्या- एवं मिश्रजातं यद् अविशोधिकोट्यन्तर्गतं पाखण्डि-साधुमिश्रजातमिति भावः, चरणात्मानं हन्ति = घातयति सुविशुद्धमपि, साव्द्य्त्वात्। यस्मादेवं तस्मात् न कल्पते पुरुषसहस्रान्तरगतमपि, भगवद्वचनप्रामाण्यादिति गाथार्थ्ः॥ 299 ॥ अत्रैव भाजनविधिमभिधित्सुर्यदुक्तं "कप्पति कप्पे कते तिगुणे" तदाहणिच्छोडिए करीसेण वावि उव्वट्टिए ततो कप्पा । सुक्कावित्ता गेहै अण्णे cautthe asukke vi // 300 // दारं ॥ णिच्छोडिय गाहा । व्याख्या - निच्छोटिते = दृढं निर्लेपीकृते सति करीषेण वाऽपि उद्वर्त्तिते सति, भाजन इति गम्यते, तत्र त्रयः कल्पा दीयन्ते, न त्वविशेषेण तदनु शुष्कापयित्वा भाजनं गृह्णात्यशनादीति अयं विधिः । अन्ये त्वाचार्याः प्रतिपादयन्ति - चतुर्थे कल्पे दत्ते सति अशुष्केऽपि गृह्णातीति गाथार्थ्ः॥ 300 ॥ प्रतिपादितं मिश्रजातद्वारम् । साम्प्रतं स्थापनाद्वारमाह सट्ठाण - परट्ठाणे दुविहं ठवियं तु होइ नायव्वं । खीराइ परंपरए हत्थगय घरंतरं जाव ॥ 301 ॥ सट्ठाण0 गाहा। व्याख्या - इह साध्वर्थं यद् अशनादेः स्थापनमसौ स्थाप्नोच्य्ते। तत्र स्थापना स्थापितमित्यनर्थान्तरम्, अतो भेदत इदमेवाह- स्वस्थान - परस्थानयोर्द्विविधं स्थापितमिति । अत्र स्वस्थानं देयाऽपेक्षया चुल्ली वा अवचुल्ली वा, दधि-क्षीरगृहादि (वा) तत्र स्थापितं शाल्योदन - गुल-क्षीरादि स्वस्थानस्थापितम्; परस्थानं तु छब्बकादि, तत्र स्थापितं परस्थानस्थापितम् । इत्थमिदं द्विप्रकारं तुशब्दः परम्परा - 'नन्तर-1 र- चिरेत्वरविशेषणार्थः, भवति ज्ञातव्यं, तीर्थकरवचनात् । दातुकामेन तत्र क्षीरादि परम्परस्थापितम्, आदिशब्दाद् इक्ष्वादिपरिग्रहः । 'हस्तगते गृहान्तरं यावत्' इति adhikRtagRhAGgaNabhA~jAmeva गृहान्तरविनिर्गताऽगारिहस्तस्थप्राभृतिकादि स्थापनेति गाथाक्षरार्थः ॥ 301 ॥ (Ti0) 1. सलहेसु कयकप्पे तिण्णिओ से सुक्खो दवंमि je1 ko0 ॥ 2. तदन्वपि शुष्कयित्वा ji0 ॥ 3. तत् ji0 lA0 ॥ 4. चिरेतर ji1 ॥ 5. आदातु0 ji0 विना । / 6. कृत्यगृ0 ji0 ॥ 7. भाजन एव ji0 ॥ (vi0Ti0 ) पू. मलयगिरिसूरिमते तु न केवलं अविशोधिकोट्यन्तर्गतं पाखण्डि - साधुमिश्रजातं परम्परया पुरुषसहस्रान्तरगतमपि चरणात्मानं हन्ति अपि तु यावदर्थिकमिश्रजातमपि हन्ति । तथा च तट्टीका- " एवं सहस्रवेधकविषमिव यावदर्थिकपाखण्डि - साधुविषयं मिश्रजातमप्येकेनान्यस्मै दत्तं तेनाऽप्यन्यस्मायित्येवं परम्परया पुरुषसहस्रान्तरगतमपि साधोः सुविशुद्धं चरणात्मानं हन्ति..." इति मलय0 ॥ Page #114 -------------------------------------------------------------------------- ________________ अवयवार्थस्तु भाष्यादवसेयः । ॥ स्थापनादोषनिरूपणम् ॥ चुल्ली अवचुल्ली वा ठाणट्ठाणं तु भायणं 'पिढरो । सट्टाणट्ठाणम्मि य भायणठाणे य चउभंगो ॥ 302 ॥ छब्बग-वारगमादी होइ परट्ठाण ओ अणेगविहं । सट्टाणे पिढरे छब्बए य एमेव दूरे वि ॥ 303 ॥ एक्क्क्कं तं दुविहं अणंतर परंपरे य णायव्वं । अविकारि कयं दव्वं तं चेव अणंतरं होइ ॥ 304 ॥ उच्छू-खीरादीयं विकारि अविकारि घय-गुलादीयं । परियावज्जणदोसा ओदण-दहिमादिगं वावि ॥ 305 ॥ उब्भट्ट पैरिण्णायं अण्णं लद्धं पयोयणे घेत्थी । रिणभीताव अगारी दहिं ति दाहं सुए ट्ठवै ॥ 306 ॥ णवणीय मंथु तक्कं ति जाव अत्तट्ठिता व गेण्हति । देसूणा जाव घयं कुसणं पि य जत्तियं कालं ॥ 307 ॥ रस - कक्कब- पिंडगुला मच्छंडिय - खंड - सक्कराणं च । होइ परंपरठवणा अण्णत्थ व जुज्जए जत्थ ॥ 308 ॥ भिक्खग्गाही एगत्थ कुणै बितिओ उ दोसु उवओगं । तेण परं उक्खित्ता पाहुडिया होइ हविया ॥ 309 ॥ दारं ॥ तंत्र स्थापनाद्वारं पिण्डनिर्युक्तौ ॥ छ ॥ कृतिर्हरिभद्राचार्यस्येति । ग्रन्थतः त्रयोदशशतानि त्रिपञ्चाशाधिकानि ॥ अङ्कतः 1353 ॥ 75 (Ti0) 1. पिहडे je1 ko0 ॥ 2. मो je2 विना ॥ 3. पडिण्णा0 खं0 ॥ 4. 0त्थं je1 ko0 ॥ 5. ठवणा je2 विना ॥ 6. ठवणा खं0 ॥ 7. पिण्डनिर्युक्तेः टीकाखण्डं हरिभद्राचार्यकृतं समाप्तमिति । प्रणि0 lA0 ॥ Page #115 -------------------------------------------------------------------------- ________________ हिताहारा मिताहारा अप्पाहारा य जे नरा । न ते विजा तिगिच्छंति अप्पाणं ते तिगिच्छगा ॥ - pi0ni0684 Page #116 -------------------------------------------------------------------------- ________________ // अर्हम् ॥ श्रीवीराचार्यैरनुसन्धिता पिण्डनिर्युक्तिवृत्तिः ॥ OM नमः ॥ प्रणिपत्य जिनवरेन्द्रं वीरं वागीश्वरीं च सर्व्वीयाम् । देद्दाचार्य्यं च गुरुं निष्पादितशिष्यसङ्घातम् ॥ 1 ॥ हरिभद्रसूरिविरचितटीकायाः साधुपिण्डनिर्युक्तेः । स्पष्टं व्यधत्त शेषं वीराचार्य्यो यथाशक्त्या ॥ 2 ॥ अथ स्थापनाद्वारव्याख्यानानन्तरं क्रमप्राप्तं प्राभृतिकाद्वारमाह पाहुडिया वि य दुविहा बादर सुहुमा य होइ नायव्वा । ओक्कण उस्सक्कण कप्पट्ठीए समोसरणे ॥ 310 ॥ पाहुडिया गाधा। व्याख्या - तत्र प्राभृतमिव प्राभृतिका, यथा किञ्चिद् वस्तु परमभक्त्या दीयमानं प्राभृतमुच्यते, तद्वत् भिक्षाऽपि साधवे प्राभृतिकेति । सा चोपाधिभेदाद् द्विविधा, तद्यथा - बादरा सूक्ष्मा च । तत्र अवसर्पणोत्सर्पणभेदाभ्यां पुनरेकैका द्विविधेति सम्बन्धनीयम् । तत्र विवक्षितकालावधेरधः सर्पणं अवसर्पणम्, विविक्षितकालादारतः क्र्न्न्मित्य्र्थ्ः। तद्विपरीतं तूत्सर्पणमिति निर्युक्तिगाथापादत्रयाक्षरार्थः, चतुर्थपादार्थं तूपरिष्टाद् वक्ष्याम इति निर्युक्तिगाथास्मुदायार्थ्ः॥ 310 ॥ = 77 4 तत्र प्रत्यासत्तेर्न्यायाद् अवसर्पणभेदभिन्नसूक्ष्मप्राभृतिकाप्रतिपादनार्थमाह भाष्यकारःकन्तामि ताव पेलुं तो ते दाहामि पुत्त ! मा रोद । तं जै सुणेर्3a साहू न गच्छती तत्थ आरंभो ॥ 311 ॥ कन्तामि गाहा। व्याख्या- 'kRNanmI'ti कृती वेष्टने (pA0 dhA0 1447) इत्यस्य रौधादिकस्य उत्तमपुरुषेकवचनान्तमेतत् कर्त्तनं करोमीत्यर्थः, तावत् पेलुं = रूतपोणिकां ततः = कर्त्तनक्रियाविरमे तव दास्यामि । " हे पुत्र ! मा रोदी: " इत्येवं स्वसुतमाह जननी उत्थिता सती, साध्वर्थमिति गम्यते उत्तरंगाथातः, तद् एतत् गृहिणीप्रलपितं यदि श्रृणोति साधुस्ततो नेच्छति तदाहारादिकम्, मा भूदारम्भकृतो दोष इति । कर्त्तनक्रियासमाप्तौ दास्यामीति साध्वागमनमुद्दिश्य उत्थाय पुत्रस्याऽपि ददातीत्यवसर्पणमिति भावनेति गाथार्थः ॥ 311 ॥ अमुमेवार्थं स्पष्टयति (Ti0) 1. उवसक्कण ओसक्कण खं0 ॥ 2. अहिसक्कण je1 ko0 ॥ 3. कब्बट्टे चेव osa0 खं0 ॥ 4. रोव खं0 विना ॥ (vi0Ti0 ) . वीराचार्यमते ओसप्पण उसप्पण इति पाठः स्यादिति अस्माकं आभाति ॥ *. वीराचार्यमते 'साहू न गच्छती' स्थाने 'साहू णेच्छती' इति मूलपाठः स्यादिति अस्माकं आभाति॥ Page #117 -------------------------------------------------------------------------- ________________ 78 // सवृत्तिपिण्डनियुक्तिः ॥ अण्णट्ठ उट्ठिया वा तुब्भ वि देमि त्ति किं ति प्रिह्र्द्द्'| किह दाणि ण उट्टिहिसी ? साहपभावेण ल्ब्भामो॥312॥ अण्णट्ठ गाहा। व्याख्या- "अन्यार्थमुत्थिता साध्वर्थमिति यावत् भवतोऽपि dAsyAmI'ti एतद् वचो डिम्भमातुः श्रुत्वा साधुः पृच्छति- "किमेतद् ?" इति, तया चाख्याते परिहरति, भिक्षामिति ग्म्य्ते। प्राप्ते च साधौ डिम्भ एवमाह-किं साम्प्रतमपि न उत्तिष्ठसि ? अवश्यं साधुभिक्षादानार्थमुत्थातव्यं भवत्या, अतोऽहमपि मुनेः प्रभावाल्लप्स्य इति गाथार्थ्ः॥312॥ तत्र प्रतिपादिता अवसर्पणरूपा सूक्स्स्म्प्राभृतिका। साम्प्रतं तूत्सर्पणरूपसूक्ष्मप्राभृतिकाप्रतिपादनार्थमाह मा ताव झंख पुत्तग ! परिवाडीए इहेइही साहू। एयट्ठमुट्ठिया ते दाहं सौं विवज्जति ॥ 313 ॥ अंगुलियाए घेत्तुं कड्डइ कप्पट्टओ घरं ज्त्तो। किं ति ? कहिए ण गच्छइ पाहुडिया एस सुहुमा u॥314॥ दार्ण्॥ मा ताव गाहा। अंगुलियाए गाधा। व्याख्या- डिम्भेन याचिता जननी एवमाह- "मा तावत् प्रलप पुत्रक ! परिपाट्या एष्यत्यत्र साधुः, एतदर्थं = साध्वर्थमुत्थिता भवतोऽपि दास्यामि|" एतच्च श्रुत्वा वर्जयन्ति साधवस्तद्वस्तु इति प्र्थ्म्गाथार्थ्ः॥313॥ अगुल्या ग्रहीतुमाकर्षति डिम्भः, साधुमिति गम्यते, स्वगृहं ytH। साधुस्तमाह- "किमिति मां नयसि ?" / स वक्ति- त्वदर्थमुत्थिता ममाऽपि भोजनं दास्य्ति|" एवं ज्ञात्वा न तत्र ग्च्छ्तीति। एषोत्सर्पणसूक्ष्मप्राभृतिकेति द्वितीय्गाथार्थ्ः॥314॥ उक्ता द्विविधाऽपि सूक्स्स्म्प्राभृतिका। साम्प्रतं 'कप्पछीए समोसणेऽत्ति इत्यनेन नियुक्तिगाथाचतुर्थपादेन प्राक् संसूचितां बादरामपि द्विभेदामाह पुत्तस्स विवाहदिणं ओसरणेऽतिच्छिते सुणिय स्द्द्द्धो। ओसक्के तो सरणे संखडिपाहेणगदवट्ठा ॥ 315 ॥ ___ पुतस्स गाहा। व्याख्या-पुत्रस्य विवाहदिनं समवसरणेऽतिक्रान्ते श्रुत्वा श्राद्धकोऽवसर्पयति समवसरणे स्न्ग्ख्द्दीप्र्हेन्न्क्-द्र्वार्थ्म्। इयमत्र भावना- निजसुतविवाहमङ्गलं समवसरणकालादूर्द्ध चिकीर्षितं समवसरणकाल एव करोति साधुसंविभागार्थमिति गाथार्थ्ः॥315॥ उक्ताऽवसर्पणरूपा बाद्र्प्राभृतिका। अधुनोत्सर्पणरूपां बादरमाह(Ti0) 1. एयस्स उढि0 खं0 विना॥ 2. बच्चै je2॥ 3. ओसरूं तो je1 ko0॥ (vi0Ti0) .. ग्रहीतुम् = गृहीत्वा इत्य्र्थ्ः॥ *. यतः = प्रतीत्यर्थः इति laa0tti0॥ 1. समवसरणे = साधुसमुदाये इत्य्र्थ्ः॥ V. साधुसमुदायस्य सखडीगतलड्डुक-तन्दुलधावनादिदानार्थं विवाहदिनं श्राद्धकोऽवसर्पयति ityaashyH॥ Page #118 -------------------------------------------------------------------------- ________________ // प्राभृतिकादोषनिरूपणम् ॥ अप्पत्तम्मि व ठवियं ओसरणे होही त्ति उक्क्स्न्न्ण्। तं पागडमियरं वा करेइ उज्जू अणुजू वा॥316॥ अप्पत्तंमि उ गाधा। व्याख्या- अप्राप्त एव स्थापितं विवाहदिनं समवसरणे, समवसरणकालादधः स्थापितमित्यर्थः, तद्दिनमुत्सारयति, समवसरणकाल एव करोतीति भाव्ः। तद् अवसर्पणमुत्सर्पणं वा ऋजुः श्रावकः प्रकटं करोति यथा साधवोऽपि संविद्रते इतरस्तु अनृजुस्तथा करोति यथा मुनयोऽपि न *विदन्तीति गाथार्थ्ः॥316॥ एतच्चावसर्पणादिकं किमर्थं करोतीत्याह मंगलहेडं पुण्णट्ठया व ओसक्कियं दुहा pgyN। उस्सक्कियं ति किं ति ? य पुढे सिट्टे विव्ज्ण्ति॥317॥ मंगल0 गाधा। व्याख्या- मङ्गलहेतुं पुण्यार्थं वा यतः साधुसंविभागदानात् महन्मङ्गलं पुण्यं वाऽतोऽवसर्पितमुत्सर्पितं वा। "किं कारणमयमारम्भः ?" एवं साधुना पृष्टे श्रावकेन च ऋजुनाऽऽख्याते "भवदर्थमिदम्" अन्यतो वा श्रुते वर्जयन्ति तमाहारमिति गाथार्थ्ः॥317॥ प्राभृतिकोपभोगदोषदर्शनार्थमाह पाहुडिभत्तं भुंजइ ण पडिक्कमए य तस्स त्त्त्थान्न्स्स्। एमेव अडति बोडो लुक्कविलुक्को जह क्वोद्दो॥318॥ पाहुडि0 गाहा। व्याख्या- यथोक्तं प्राभृतिकाभक्तं भुङ्क्ते; न प्रतिक्रामति तस्मादपराधस्थानाद् अव्यावृत्या तदेवासेवत इत्य्र्थ्ः। एमेव = वृथैव अटति बोडः = मुण्डो, द्रव्यमुण्ड इति भावः, स चैवमुत्प्रेक्ष्यते- लुप्तविलुप्तो यथा कपोत इति गाथार्थ्ः॥318॥ उक्तं प्राभृतिकाद्वार्म्। अधुना प्रादुष्करणद्वारं प्राप्तम्, तत्र तावत् प्रथमं तत्सम्भवमाह लोयविरलुत्तिमंगं तवोकिसं ज्ल्ल्खुरिय्स्रीर्ण्। जुगमेत्तरदिहि aturiya'cavalaM सगिहमेंतं ॥ 319 ॥ दट्टण य अणगारं सड्डी संवेदमागया काइ। vipula'NNapANa घेत्तूण निग्गया निग्गओ सो y॥320॥ णीयदुवारम्मि घरे ण सुज्झइ एसण त्ति काऊन्न्ण्। णीहम्मिए अगारी अच्छइ विलिता वे गहिएणं ॥ 321 ॥ (Ti0) 1. उक्किसइ khN0॥ 2. कमोडो je1 ko0॥ 3. उ je1॥ 4. णीहरियंमि je2॥ 5. उ je2॥ (vi0Ti0) .. निश्चितं विवाहदिनं किल अनायाते साधुसमुदाये भविष्यति ततो न किमपि मदीयं विवाहसत्कं साधूनामुपकरिष्यतीति कृत्वा विवाहं समवसरणकाले एव krotiityaashyH॥ *. "अथाप्रकटं तर्हि निपुणं शोधयित्वा वर्जयन्ति निपुणशोधनेऽपि यदि कथमपि न परिज्ञानं भवति तदा न कश्चिद्दोषः, परिणामस्य शुद्धत्वात्" इति mly0॥ Page #119 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ चरणकरणपरिहीणे अण्णम्मि य आगए गहिय पुच्छा। इहलोगं परलोगं कहेइ चइउं इमं लोगं ॥ 322 ॥ णीयदुवारम्मि घरे भिक्खं णेच्छंति एसणासमिया । जं पुच्छसि मज्झ कहं कप्पर्3a liMgovajIvI'haM // 323 // साहुगुणेसणकहणं आउट्टा तंमि तिप्पर्3a थेव्। कुक्कुड चरंति एते वयं तु चिण्णव्वया बितिओ ॥ 324 ॥ लोय0 गाहा। दड्रूण गाण्हा। णीयदुवारे गाहा । चरण गाहा । णीयदुवारम्मि गाहा । साहुगुणे0 गाहा । व्याख्या - लोचेन विरलमुत्तमाङ्गं यस्य सः, तथा तपसा कृशं, जल्लो = मलस्तेन कलुषितशरीरं, युगमात्रान्तरदृष्टिं, अत्वरतिश्चासौ अचपलश्च तम्, स्वगृहमागच्छन्तं दृष्ट्वा चानगारं श्राद्धिका संवेगमागता । काचिद्विपुलमन्नं पानं च गृहीत्वा तद्दानार्थं निर्गता । अत्राऽवसरे निर्गतो यतिरिति किमर्थं ? यतो नीचद्वारे गृहे न शुद्धत्येषणेति कृत्वा, यत एवमागमः - "णीयदुवारं तमसं कोट्ठगं परिवज्जए" (दशवै0 5/1/20) इत्यादि । निर्गते च साधौ तिष्ठत्यगारी व्रीडितेव = लज्जितेव गृहीतेन, प्रदेयेनेति गम्यते । 80 अत्राऽवसरे चरणकरणपरिहीणेऽन्यस्मिन् आगते, द्रव्यसाधाविति प्रक्रमः, गृहीते च तेन देये प्रश्नस्तया कृतः- "किमित्यनेन परित्यक्ता भवता तु गृहीतेयं भिक्षा ?" / स च इहलोक - परलोकौ सञ्चिन्त्येहलोकं त्यक्त्वा परलोकमेव कथयामास, संविग्नपाक्षिकत्वात् । किं तद् ? इत्याह- "नीचद्वारे गृहे भिक्षां नेच्छन्ति एषणासमिताः; यच्च पृच्छसि मम कथं कल्पते तदहं लिङ्गोपजीवी " ति साधुगुणानामेषणायाश्च कथनं क्रियते तेनैव, साधुनेति गम्यते । एतदाकर्ण्य चिन्तयामास - "अहो दुष्करमिदं यत् स्वदोषाऽऽविष्करणं परगुणोत्कीर्त्तनं चे ऽति । अतः 'आउट्टे ऽति अनुकूला तस्मिन् संविग्ने तृप्यति = तमाहारादिना प्रीणयतीति भावः । पुनरत्रान्तरे साधुवेषविडम्बको द्वितीयो द्रव्यमुण्डः समागतः । सोऽपि तथैव तयोक्त evamAha"kukkuDa चरन्ति मातृस्थानिनोऽमी यतयः, यतो न गृह्णन्ति भिक्षाम् । अस्माभिरप्येतत् प्रागेवानुष्ठितम्, साम्प्रतं वयं चीर्णव्रता आस्महे" इति गाथार्थ्ः॥319-324॥ साम्प्रतं प्रागुपन्यस्तप्रादुःकरणव्याचिख्यासयाह पाओकरणं दुविहं पागडकरणं पगासकरणं च । पागड संकामण कुड्डदारपाते य छण्णे य ॥ 325 ॥ पाओकरणं गाहा । व्याख्या - प्रादुःकरणं द्विविधं तद्यथा- प्रकटकरणं प्रकाशकरणं च । तत्र (Ti0) 1. 0णालसंमि je1 ko0 विना ॥ 2. तं तु खं0 ॥ 3. चरियं ji1 / / 2. पाहोक0 खं0 ॥ Page #120 -------------------------------------------------------------------------- ________________ // प्रादुष्करणदोषनिरूपणम् ॥ प्रकटकरणस्वरूपमाह- 'पायड saMkAmaNa'tti यद्देयं तद् अभ्यन्तराद्वहिर्निष्काल्य ददाति चुल्ली वा बहिः करोतीति भाव्ः। साम्प्रतं प्रकाशकरणमाह- 'कुड्डदारपाए य च्छण्णे ya'tti तत्रस्थस्यैव देयस्य कुड्यछेदनेन द्वारपातेन तृणादिच्छादनापनयनेन प्रकाशं करोतीति गाथार्थ्ः॥325॥ रयणपदीवे जोती ण कप्पइ पगासणा सुविहियान्न्ण्। अत्तट्ठिय परिभुत्तं कप्पइ कप्पं अकाऊन्न्ण्॥326॥ रयण0 गाधा। व्याख्या- रत्न-प्रदीप-ज्योतिर्भिः प्रकाशना न कल्पते सुविहितानाम्; 'attaTThiya'tti स्वीकृतं गृहस्थेन क्ल्प्ते। 'अपरिभुत्तं कप्पति कप्पं अकाऊणं ति अत्रेयं भावनासहसाऽनाभोगतो वा प्रकट-प्रकाशदोषाघ्रातमशनादि गृहीत्वा तत् परिष्ठाप्य अन्यच्छुद्धं गृह्णाति कल्पमकृत्वैव, पात्रकस्येति गम्यते, सूचनात् सूत्रमिति गाथार्थ्ः॥326॥ प्रकटकरणार्थं स्पष्टयन्नाह संचारिमा उ चुल्ली बहिं व चुल्ली पुरा कया तेसिण्। तहि रंधति कयाती उवही पूर्ति च पागो y॥327॥ संचारिमा उ गाधा। व्याख्या- 'संचारिमेऽत्ति अभ्यन्तराद् बहिश्शुल्लिं सञ्चारयन्ति, बहिर्वा पूर्वकृतायां चुल्ल्यां राध्नुवन्ति, वाशब्दात् साध्वर्थमभिनवां वा चुल्लिं कुर्व्न्ति। तत्र द्वौ दोषावाह चौपधिपूतिः पाकश्च, उपधिना चुल्लिरूपेण पूतिराहारो भवति पाकप्रवृत्तिश्चेति भाव इति गाथार्थ्ः॥327॥ अन्यदा यदर्थं प्रकटनादि कृतवती तमेषणासमितं साधुं दृष्ट्वा एवमाह अगारीति णेच्छह तिमिसे त्ति ततो बाहिरचुल्लीए साहु ! सिद्ध्न्न्न्ने। इयं सौं परिहरए पुढे सिटुंमि वि तहेव ॥ 328 ॥ णेच्छह गाहा। व्याख्या- यतो यूयमन्धकारे नेच्छथ ग्रहीतुम्, भिक्षामिति गम्यते प्रक्रमाद्, अतो बहिश्शुल्ल्यां सिद्धं = राद्धं, प्राकृतशैल्या 'णेऽत्यस्माभिः 'साधोऽइत्यामन्त्रणम्, इदं च श्रुत्वा प्रिह्र्ति। स्वयं वा पृष्टे (शिष्टेऽपि) परिहरति तथैवेति गाथार्थ्ः॥328॥ एतच्च स्वीकृतं क्ल्प्ते। कथमस्य सम्भव इत्याह- . मच्छिय घम्मा अंतो बाहि पवायं पगासमासण्णं । इति अत्तट्ठिय गहणं पागडकरणे विभासेयं ॥ 329 ॥ (Ti0) 1. तत्स्वस्यैव ji1॥ 2. 0सणे khN0॥ 3. 0शनान्न ka0 ji0॥4. व ख्ण्। य je4 भां0॥5. रंधेति khN0॥ 6. संति khN0॥ 7. उ खं0 विना॥ 8. सण्णे je1 ko0॥ 9. 0भासेसा खं0 je1॥ (vi0Ti0) .. 'पाओऽत्ति सूचनादाहारपाकदोषः = भक्तादिपचनगतं दूषणं स्वयोगेन प्रवृत्तोऽपि ह्याहारपाकः साध्वर्थ बहिःकृतम् इति दोषः, चः समुच्चये, इहोपधिपूतित्वं प्रसङ्गादुक्तमिति पाक इत्यनेनैव प्रक्रान्तं तथा चुल्ल्या पृथक्कृते पूतित्वमुत्तरति परं प्रकटनदोषेण न कल्पते... इति वीर्0॥ .. "प्रादुष्करणशङ्कायां किमर्थमयमाहारो अद्य गृहस्य बहिस्तात् पक्कः ? इत्येवं पृष्टे तया ऋजुतया यथावस्थिते कथिते तथैव परिहरति" इति mly0॥ 25 Page #121 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ मच्छिय गाधा। व्याख्या- मक्षिका धर्म्मश्चान्तः = मध्ये बहिः पुनः प्रवातं, प्रकाशमासन्नं च इति = एवं आत्मार्थीकृते ग्रहणं प्रकटकरणे विभाषेयमिति गाथार्थः ॥ 329 ॥ पुनरपि प्रकाशकरणं स्पष्टयति तदाह 82 कुड्डस्स कुणै छिड्डुं दारं वड्डेइ कुणै अण्णं वा । अवणेर्3a छायणं वा ठवेइ रयणं व दिप्पंतं ॥ 330 ॥ jor3a - पदीवे कुणै व तहेव कहणं तु पुट्ठपुट्ठे वा । 2 अत्तट्ठिए तु गहणं jor3a - par3अवे . उ वज्जित्ता ॥ 331 / / दारं ॥ कुड्डस्स गाहा । joi0 गाहा । व्याख्या - कुड्यस्य करोति छिद्रम्, द्वारं वर्द्धयति, करोत्यन्यद् वा अपनयति च्छादनं वा स्थापयति रत्नं वा दीप्यमानम् । ज्योतिः प्रदीपौ करोति वा तथैव कथनं यथा प्रकटकरणे पृष्टेऽपृष्टे वा परिहरति, आत्मार्थीकृते तु ग्रहणं ज्योतिः प्रदीप वर्जयित्वेति गाथार्थः ॥ 330-331 ॥ 3 पागडपगासकरणे कयम्मि सहसा व ahava'NAbhogA । गहियं विगिंचिऊणं गेण्हइ अन्नं अकयकप्पे ॥ 332 ॥ व्याख्यातं प्रादुःकरणद्वारं ॥ छ ॥ अधुना क्रीतकृतद्वारमाह कीगडं पि यदुविहं दव्वे भावे य दुविहमेक्वेक्कं । आयकियं च परकियं परदव्वं तिर्विह चित्ताई ॥ 333 ॥ कीयगडं गाहा । व्याख्या - तत्र क्रयणं क्रीतं भावे निष्ठाप्रत्ययस्तेन कृतं = निर्व्वर्त्तितं क्रीतकृतमिति, साध्वर्थमिति गम्यते । तच्चोपाधिभेदाद् द्विविधम्, तद्यथा - द्रव्ये भावे चेति, अत्र तृतीयार्थे सप्तमी । तच्चैकैकं द्विविधम्, तद्यथा- आत्मक्रीतं परक्रीतं च । तत्र यत् परद्रव्यक्रीतं तत् त्रिविधं - सचित्ता - 'चित्त - मिश्रद्रव्यक्रीतं भवति । तत्र सचित्तं त्रिविधं द्विपद-चतुष्पदा - 'पदस्वरूपेण दासाऽश्व-धान्यादिक्रयेण, अचित्तेन हिरण्यादिना, मिश्रेण सभाण्डोपकरणेन दासादिनेति गाथार्थ्ः॥333॥ 6 उक्तं प्र्द्र्व्य्क्रीत्म्। साम्प्रतमात्मक्रीतमाह (Ti0) 1. 0तट्ठियादि ga0 je4 भां0 विना ॥ 2. दोसु वि य जहा पुरकएसु je1 ko0 ॥ 3. इयं अधिका गाथा वीर0मलय0वृत्तौ विवृता उपलभ्यते । विशेषजिज्ञासुभिरस्या विवरणं तद्वृत्तितोऽवसेयम् ॥ 4. 0विहे je2 ॥ 5. क्रमेण ji0 ji1 ॥ 6. 0तम् द्रव्यविषयमाह ji1 ॥ (vi0Ti0) यत्यर्थं पूर्वं बहिश्शुल्ल्यादि कृत्वा काचिदेवं चिन्तयति - च गृहस्य मध्ये बहवो मक्षिका अन्धकारं च पाकस्थानाद् भोजनस्थानं दूरस्थं बहिश्च प्रवातं तेन मक्षिकादयो न भवन्ति तथा प्रकाशमासन्नं च पाकस्थानाद् भोजनस्थानं तस्माद् अद्यप्रभृति अत्रैव वयं सदैव आत्मनिमित्तं पक्ष्याम इत्येवमात्मार्थीकृते कल्पते इति भावः ॥ * ज्योतिः प्रदीपौ वर्जयेत् ताभ्यां प्रकाशितमात्मार्थीकृतमपि न कल्पते, तेजस्काय - दीप्तिसंस्पर्शनाद् इत्याशयः ॥ Page #122 -------------------------------------------------------------------------- ________________ 83 // क्रीतकृतदोषनिरूपणम् ॥ आयकीयं पि य दुविहं दव्वे भावे य दव्वे चुन्न्न्नादी। भावे उ परस्सट्ठा अहवा वी अप्पणा चेव्॥334॥ आतकीयं गाहा। व्याख्या- आत्मक्रीतमपि द्विविधं द्रव्ये भावे चेति। तत्र द्रव्ये चूण्र्णादयो भावे तु 'parassaTTha'tti परभावेन क्रीतं संयतार्थं 'अहवावि अप्पणा चेवे ति आत्मभावेनेति गाथार्थ्ः॥334॥ साम्प्रतमात्मक्रीतं द्रव्यविषयमाह निम्मल्ल-गंध-गुलिया वण्णग-पोत्ता य आयकय द्व्वे। गेलण्णे उड्डाहो पौणे चडुकारि अहिक्र्न्न्ण्॥335॥ णिम्मल्ल0 गाहा। व्याख्या- निर्माल्य-गन्ध-गुलिका-वर्णक-वस्त्रादिभिरात्मक्रीतं द्रव्ये, कोऽत्र दोषः ? इत्याह- चूर्णादिप्रदानान्तरं नितरां मान्द्ये मरणे वा गृहस्थस्य उड्डाहः = प्रवचनोपघातः स्यात्। अथ कथञ्चिन्नीरोगत्वं ततश्चाटुकारिता साधोरधिकरणं चेति गाथार्थ्ः॥335॥ उक्तं द्र्व्य्क्रीत्म्। साम्प्रतं भावक्रीतमाह; तत्तु स्व-परभावभेदाद् द्विधा। तत्र परभावक्रीतं स्पष्टयन्नाह वैयाए मंखमादी परभावकओ तु स्ण्ज्य्त्त्त्थाए। उप्पायणा णिमंतण कीयगडे अभिहडे त्थ्विए॥336॥ वैया0 गाहा। व्याख्या-व्रजादिषु 'मंखमाई परभावकौत्ति मङ्खादेः परभावेन क्रयः संयतार्थम्, तुशब्दः पूरणार्थः, स च मङ्खः क्षीराद्युत्पाद्य साधूनाम्न्त्र्य्ति। अत्र च दोषत्रयमाह-क्रीतकृता-'भ्याहृतस्थापनारूपमिति नियुक्तिगाथास्मुदायार्थ्ः॥336॥ अमुमेव स्पष्टयन्नाह सागारिमंखछंदणपडिसेहो पुच्छ बहुगते वासे। करि दिसिं गमिस्सह ? अमुगिं तहिं संथवं कुन्नि॥337॥ दिजंते पडिसेहो कजे घेत्थं णिमंतण ज्तीन्न्ण्। पुव्वर्गय आगतेसुं संछुभई एग्गेह्म्मि॥338॥ सागारि0 गाहा। दिजते गाहा। व्याख्या- सागारी = शय्यातरः मङ्खो देवगृहवित्तो देवल इत्यनर्थान्तरम्, सागारी चासौ मङ्खश्च (इति) विग्रहः, तस्य सम्बन्धिनी निमन्त्रणा, तस्याः प्रतिषेधः, साधुभिः कृत इति ग्म्य्ते। तेन चाननुगृहीतेन दित्सुना पृच्छा कृता- "गतप्राये वर्षाकाले कतरस्यां दिशि यूयं गमिष्यथ ?" / तेऽप्यूचुः "अमुकस्यां dishi|" तत्र चाग्रतरं गत्वा मङ्खः संस्तवं = परिचयं करोति, दीयमाने च क्षीरादौ प्रतिषेधः क्रियते अनेन, किमभिदधता ? - "कार्ये grhiissyaamii"ti| स च निमन्त्रणां करोति पूर्वगतः पश्चादागतेषु साधुस्सु। स च क्षीरादि मीलयित्वैकत्र स्थाप्य्ति। (Ti0) 1. दव्वचु0 khN0॥ 2. भावंमि खं0 je2 ko0 ॥ 3. सटुं तु पर0 ji0॥ 4. तत्र ji1॥ 5. कयं खं0 je4 भां0॥ 6. 0गते khN0॥ (vi0Ti0) .. मलः = देवपूजक इति lA0 tti0॥ Page #123 -------------------------------------------------------------------------- ________________ 84 // सवृत्तिपिण्डनियुक्तिः ॥ महत्तरगृहादौ 'संच्छूभई' इति प्रवेशयति गाथाद्व्यार्थ्ः॥337-338॥ गतं प्र्भाव्क्रीत्म्। अधुना आत्मभावक्रीतमाह धम्मकहि-वादि-खमए णिमित्त-आतावए सुत्त्त्त्थान्ने। जाती-कुल-गण-कम्मे सिप्पम्मि य भावकीयं तु॥339॥ धम्मकहि गाहा। व्याख्या- धर्मकथि-वादि-क्षपके निमित्ताऽऽतापके श्रुतस्थाने जातिकुल-गण-कर्मणि शिल्पे चैतेषु स्थानेष्वात्मभावक्रीतं, सम्भवतीति क्रिया अध्याहार्यो। तत्र धर्मकथी यो धर्मं कथयति, वादी यो वादं विदधाति, क्षपको मासाद्युपवासतपःकर्ता, निमित्त इति तद्वान् गृह्यते, अर्शादि ( ) पाठाद् अच्प्रत्ययात्, शीतोष्णादिष्वात्मानं आतापयतीति आतापकः, श्रुतस्थान इति गणि-वाचका-'ऽचार्योपाध्यायादयो गृह्य्न्ते। जातिआह्मणादिका, कुलमुग्रकुलादि, गणः सारस्वतादिः, कर्म कृष्यादिकं शिल्पं च चित्रादीति गाथाप्दार्थ्ः॥339॥ आत्मभावक्रीतसम्भवमाह धम्मकहाआक्खित्ते धम्मकहाउट्ठियाण वा गेण्हे । कहयंति साहवो च्चिय तुमं व कहि पुच्छिते तुसिन्नी॥340॥ धम्मकहा0 गाहा। व्याख्या- धर्मकथाऽऽक्षिप्तेभ्यः = अनुरक्तेभ्यो ऽधम्मकधाउट्टियाण वत्ति धर्मकथाऽनुकूलितेभ्यो वा गृह्न्नात्याहारादि। "किं त्वं धर्मकथी ?" इति पृष्ट एवमाह- "साधव एव धर्मं क्थ्य्न्ति|" तुष्णीं वाऽऽस्ते इति गाथार्थ्ः॥ 340 ॥ प्रकारान्तरेण चाह किं वा कहेज छारा दगसूयरिया व ahv'gaartthaa। किं छगलगगलवलया मुंडकुडुंबी व किं खे॥341॥ किं वा गाहा। व्याख्या- 'किं वेति न किञ्चिदित्यर्थः कथयेयुः 'छारा' इति सरजस्काः 'दगसूअरिया व' इति साङ्ख्या 'ऽगारत्था' इति गृहाश्रमिणः किं वा 'chagalagagalavalaya'tti मीमांसका 'muNDakuTUmbI'ti रक्तभिक्षव एते वराकाः किं कथयन्तीति गाथाभावार्थ्ः॥341॥ एमेव वाइ-खमए निमित्त-आतावगम्मि य विभासा। सुयठाणं गणिमादी अहवा वान्नाय्(?य्न्ना)रिय्मादी॥342॥ दार्ण्॥ एमेव गाधा। व्याख्या- एवमेव यथा धर्मकथिनि तथा वादिनि, क्षपके, निमित्ते आतापके च 'विभाषेऽति विविधा व्याख्येत्यर्थः, पश्चाद्धं गतार्थमिति गाथार्थ्ः॥342॥ व्याख्यातं क्रीत्कृत्द्व्र्म्। अधुना प्रामित्यद्वारमाह पामिच्चं पि य दुविहं लोइय लउत्तरं स्मासेन्न्। लोइय सज्झिलिगादी लउत्तर व्त्थ्मादीसु॥343॥ (Ti0) 1. अच्छए je1॥ 2. किं व khN0॥ 3. 0ख्याः गार0 laa0॥ 4. ज्झिलमादी je1 ko0॥ Page #124 -------------------------------------------------------------------------- ________________ // प्रामित्यदोषनिरूपणम् ॥ 85 पामिच्चं गाधा । व्याख्या - प्रामित्यं = साध्वर्थमुच्छिद्य दानलक्षणं द्विविधं लौकिकं लोकोत्तरं च समासेन स्ण्क्स्सेपेन्न्। तत्र लौकिके ऽसज्झिलिगाई 'ति भगिन्याद्युदाहरणमित्यर्थः, लोकोत्तरे वस्त्रादिविषयमुदाहरणमिति गाथार्थः ॥ 343 ॥ तत्र तावत् लौकिकमुदाहरणमाह = सुयाभिगमणायविही बहि पुच्छा एग जीवति ससा ते । पविसण पागनिवारण उच्छिंदण तेल्ल जतिदाणं ॥ 344 ॥ अपरिमियणेहवुड्डी दासत्तं सो य आगओ पुच्छा । दासत्तकहण मा रुद अचिरा मोएमि अप्पाहे ॥ 345 ॥ भिक्खुदगसमारंभे कहणाउट्टो कहिं भे वसहि त्ति । सम्मवया आहरणं विसज्जकहणा कतिवया तु ॥ 346 ॥ सुयाभिगम0 गाधा। अपरिमिय0 गाहा । भिक्ख0 गाहा । व्याख्या- श्रुताधिगमेन ज्ञातो विधिः - क्रियारूपो येन साधुना सः = श्रुताधिगमज्ञातविधिः, स च विहरन् स्वजनदर्शनार्थं ग्रामं जगाम । तत्र च बहिर्व्यवस्थितेन कश्चित् पृष्टः । तेनोक्तं- "एकैव जीवति स्वसा ते" / स च स्वसृगृहं प्रविष्टः तया च पाकः स्मार्ब्ध्ः। तेन च निवारिता । ततश्चोच्छिद्य तया तैलं दत्तम् । अपरिमितस्नेहवृद्ध्या च दासत्वमभूत् त्स्याः। स च भूयोऽप्यागतो । बहिः पृच्छा कृता, दासत्वकथनं च श्रुत्वा तेनोक्तं- "मा रुदिहि, अचिरान्मोचयामीति सन्दिष्टम् । तेन च भिक्षार्थं प्रविष्टेन भगिनीस्वामिगृहे उदकसमारम्भो निवारितः । तेन च प्रह्वीभूतेन साधुः पृष्टः- "क्व भवतां वसतिरिति ?" / स चाह-- "नास्ति नो व्स्तिः"| तेन च द्त्ता। धर्मकथापूर्व्वकं सम्यक्त्वव्रतानि ग्राहितः स्थापत्योदाहरणं चाख्यात्म्। तत्र पुत्रविसर्जनकथनम्, तेन च तद्भगिनी विसर्जिता प्रव्रजिता च । कियन्तो चेदृशा इति गाथात्रयसमुदायार्थः ॥ 344-346 ॥ 4 भावार्थस्तु कथानकादवसेयः । तच्चेदं - तेणं कालेणं तेणं समयेणं कोसलविसए एगो कुलपुत्तओ होत्था। सो य धम्मं सोऊण संजायसंवेगो nnikkhNto। कालेण य समहिगयसुत्तत्थकिरियाकलाव सयणदंसणत्थं गो। बहिट्ठिएण पुच्छितो एगो पुरिसो "को णे सण्णायगाणं जीवति ?" / तेण भणियं" उच्छण्णं सव्वं पि ते कुलं णवरमेगा भगिणी ते जीवति" / ततो इमं णिसामिऊणं पविट्ठो भगिणीगेहं । साय तं णिमित्तं पागं कुणमाणी णिवारिता साहूणा । " अहो ! एस भट्टारगो पागं ण गेण्हइ" त्ति चिंतेंतीए उच्छिंदिऊण दिण्णं से तेल्लं । गहियं साहूणा । तओ य विहरिओ साहू । तेल्लं पि अपरिमियसिणेहवुड्डीए बहु । ततो तं दाउमचायंतीए दासत्तं पडिवण्णं । कालांतरेण पुणो वि आगओ साहू । मुणियं च से दासत्तं बहिट्ठिएणेव । ततो तेण अप्पाहितं " मा रुअ; अचिरेण च तं दासत्ताओ मोएमि" / एवं (Ti0) 1. एत्ताहे भां0 je4 ॥ 2. 0हिं च भे वसहिं खं0 ॥ 3. स्पष्टीभूतेन ji1 ॥ / 4. व्याख्यातं lA0 ॥ 5. कथानकं तेन ji9 ॥ 6. कमेण ji0 ॥ 7 0त्थमागओ ji1 ॥ Page #125 -------------------------------------------------------------------------- ________________ 86 // सवृत्तिपिण्डनियुक्तिः ॥ संधारेऊण पविठ्ठो भिक्खट्ठा भ्गिन्निसामिगिः। उदगसंघट्टभिक्खापडिसेहे कए पुच्छियं घरवइणा, साहूणा वि समयपरिकहणाए आउट्टाविएण भणियमणेण "कहिं ते वसहि त्ति ?" / साहूणा भणियं- "न्न्त्थि"| ततो दिण्णा से वसही, ट्ठिओ त्त्थ्। धम्मकहाए य गाहितो स्ण्म्त्तान्नुव्व्तान्नि। बहुवोलीणवासे य गंतुकामेण आउच्छिओ गहवई कहियं च थावच्चोदाहरणं, जहा- थावच्चो सावओ जाओ। जहा य तेण य अभिग्गहो गहितो "जो मम कुलातो कोइ पव्वयति स मया ण वारेय्व्वो"| तस्स य पुत्तो पव्वज्जाए उवढिओ, ण य तेण व(?वा)रिओ, पव्वइओ y। तेण वि इमं सोऊण एसो च्चिय गहिओ अभिग्घो। एत्थंतरंमि सा वि तस्स साहुणो भगिणी पव्वज्जाए उवट्ठिया; मुक्का तेणं पव्वतिया y। केत्तिया वा एवंविहा भविस्संति तम्हा ण घेतव्वं पामिच्चं ति। एते चेव उ दोसा सविसेसतरा तु व्त्थ्पाएसु। लोइयपामिच्चेसुं लोगुत्तरिया इमे अन्न्न्ने॥347॥ एए गाहा। व्याख्या- एत एव दोषाः सविशेषतरास्तु वस्त्रादिषु लौकिकप्रामित्येषु लोकोत्तरास्तु अमी अन्ये वक्ष्यमाणा भवन्तीति गाथार्थ्ः॥347॥ ते चामी मैलिय-फालिय-खोसिय-हिय-णढे वावि अण्ण म्ग्ग्ण्ते। अवि सुंदरे वि दिण्णे दुक्कररोयी क्ल्ह्माई॥348॥ मैलिय0 गाहा निग्द्सिद्धा॥348॥ उच्चत्ताए दाणं दुल्लभ खग्गूड-अलस पामिच्चं । तं पि य गुरुस्स पासे ठवेइ सो देइ मा क्ल्हो॥349॥ दार्ण्॥ उच्चत्ताए गाहा। (व्याख्या-) उत्सर्गतः प्रामित्यं न कार्यम्, सीदतस्तु उच्चतया = मुधिकतयैव दातव्यम्, द्वितीयपदमाश्रित्याह- दुर्लभे वस्त्रे शठाऽऽलसयोर्वा प्रामित्यं सम्भवति, तच्च कथं कार्य्यम् ? देयं गुरोः समर्पयति स एव ददाति मा भूत् कलह इति गाथार्थ्ः॥349॥ उक्तं प्रामित्य्द्वार्म्। अधुना परिवर्तितद्वारमाह परियट्टियं पि दुविहं लोइय लउत्तरं स्मासेन्न्ण्। एक्केकं पि य दुविहं तद्दव्वे अण्णदव्वे y॥350॥ परियट्टि0 गाहा। व्याख्या- परिवर्त्तनं = परिवर्तितम्, वस्तुना वस्तुग्रहणम्, तच्च द्विविधं लौकिकं लोकोत्तरं च स्मासेन्। एकैकमपि द्विविधं- तद्रव्यविषयं अन्यद्रव्यविषयं चेति। तद्र्व्यपरिवर्तो घृतेन घृतं गृह्णाति, अन्यद्रव्यपरिवर्तो घृतेन तैलमिति गाथार्थ्ः॥350॥ साम्प्रतं अस्योदाहरणप्रदर्शनाय आह- 'अवरोप्परे' त्यादिगाथात्र्य्म्। (Ti0) 1. संपाहारे0 ji0 ji1॥ 2. धरेयव्वो ji0 lA0 ॥ 3. य खं0 ॥ 4. खोलासिय je1 ko0 ॥ 5. मिच्चे je2॥ 6. ठवंति khN0॥ Page #126 -------------------------------------------------------------------------- ________________ // परिवर्तितदोषनिरूपणम् ॥ अवरोप्परसज्झिलगा संजुत्ता दो वि अन्न्न्न्म्न्न्न्नेन्न्ण्। पोग्गलिय संजयट्ठा परियट्टण संखडे बोही॥351॥ . अणुकंप भगिणिगेहे दरिद्द परियट्टणा य कूर्स्स्। पुच्छा कोद्दवकूरे मच्छर णाइक्ख प्ण्तावे॥352॥ इतरो वि य पंतावे णिसि ओसमिताण तेसि दिक्खा y। तम्हा उ ण घेत्तव्वं कै वा जे उव्स्मेहिण्ति॥353॥ वसंतपुरे नगरे द्वौ वणिजौ देवदत्त-धनदत्तनामानौ ब्भुव्तुः। तत्र देवदत्तभगिनी लक्ष्मीनाम्नी धनदत्तेनोवूढा धनदत्तभगिनी च बन्धुमती देव्द्त्तेनेति। अन्यदा देवदत्तभ्राता पूर्वप्रव्रजितो विहरन् अनुकम्पया भगिनीलक्ष्मीगृहं प्र्विस्स्त्त्ः। सा च दारिद्र्यात् कोद्रवोदनेन भ्रातृगृहात् परिवर्त्य शाल्योदनं सादरमदात् त्स्मै। देवदत्तश्च भुञ्जानो बन्धुमत्या अभिहितो- "ददामि कोद्रवोदनं यदि ते रोचते नो चेत्तिस्स्त्थ्तु"| ततः कुपितेन वृत्तान्ताकथने तया ताडितयोक्तं- "तवैव भगिन्या नीतः शाल्योदनः, किमिति मां ताडयसीति ?" / धनदत्तेनाऽपि ममाऽनया लघुत्वमानीतमिति लक्ष्मीरपि ताद्दिता। विदितवृत्तान्तेन च साधुना धर्मकथयो-पशमय्य सर्वाणि प्रव्राजितानि इति। कियन्तो चेदृशा भविष्यन्तीत्यतः परिवर्तितं न ग्राह्यमिति गाथात्र्यार्थ्ः॥351-353॥ उक्तं लौकिक्प्रिव्र्तित्म्। अधुना लोकोत्तरमुच्यते- यच्छ्रमणः श्रमणेन सह वस्त्रादिपरिवर्तनं करोति त्ल्लोकोत्त्र्प्रिव्र्त्न्म्। तत्र चामी दोषाः ऊणहियदुब्बलं वा खर-गुरु-छिण्ण-मैलं asiiyshN। दुव्वण्णं वा णाउं विपरिणमे अण्णभणिओ वा॥354॥ ऊणहिय0 गाहा। व्याख्या- न्यूनाधिक-दुर्बल-खर-गुरु-छिन्न-मलिना-'शीतसहदुर्वर्णादिदोषान् ज्ञात्वा विपरिणमेदेकतरः स्वयमन्यचोदितो वेत्यतः परिवर्तनं न कार्य्म्॥354॥ *द्वितीयपदमाश्रित्याह एगस्स माणजुत्तं न उ बीए एवमाइ क्ज्जेसु। गुरुपामूले ठवणं सो दलयै अण्णहा क्ल्हो॥355॥ दार्ण्॥ एगस्स गाहा। व्याख्या- एकस्य मानयुक्तं न परस्य, न्यूनाधिकं वस्त्रादीति, परिवर्तनसम्भवे विधिमाह- गुरुपादमूले स्थापनं स ददाति मा भूत् कलहादयो दोषा इति गाथार्थ्ः॥355॥ उक्त प्रिव्र्तित्द्वार्म्। अधुनाऽभ्याहृतमुच्यते(Ti0) 1. 0मिऊण je2| सवियाण खं0 je2 विना॥ 2. ओसमेहिंति भां0 je4, ओसावहिंति je1,2॥ 3. अभिहतो ji0॥ 4. ऊणाहि0 je1,2॥ 5. रुपायमूले khN0॥ 6. 0युक्तं अपरस्य ji0 ji1॥ 7. भूदवच्छलकल0 laa0॥ (vi0Ti0) .. द्वितीयपदम् = अपवादपदम् इति lA0 tti0॥ Page #127 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनियुक्तिः ॥ अभिमुखं आहृतं- आनीतं = अभ्याहृतं, गृहस्थादिनेति गम्यते, तच्च द्विभेदमित्याह आइण्णमणाइण्णं णिसीहाभिहडं च णोणिसीहं c। णिसिहाभिहडं ठप्पं णोणिसीहं तु वोच्छामि ॥ 356 ॥ आइण्ण0 गाहा। व्याख्या- तद् अभ्याहृतं आचरिता-'नाचरितभेदाद् द्विधा, पुनरप्येकैकं निशीथा-'निशीथभेदाद् द्विधैव, तत्र निशीथं प्रच्छन्नम्, तद्विपरीतं nonishiithm। तत्र तावन्निशीथाभ्याहृतं स्थाप्यं नोनिशीथाऽभ्याहृतं तु वक्ष्यामीति गाथार्थ्ः॥356॥ तद् द्विविधमित्याह च सग्गाम-परग्गामे सदेस-परदेसमेव बोधव्वं । दुविहं तु परग्गामे जल-थल णावोडु ज्ण्घाए॥357॥ सग्गाम-परग्गामे गाधा। व्याख्या- यत्तु नोनिशीथाभ्याहृतं तत् स्वग्राम-परग्रामभेदा(d) द्विधा। तत्र यत् परग्रामाभ्याहृतं तत् स्वदेशपरग्रामाभ्याहृतं परदेशपरग्रामाभ्याहृतं चेति। अत्र स्वदेशपरदेशयोश्चतुर्भङ्गिका कार्या। तत् सर्वमपि परग्रामाभ्याहृतं द्विविधं जलपथेन स्थलपथेन वा। यत् तज्जलपथेन तदपि द्विविधैव जङ्घाभ्यां नावादिना चेति गाथार्थ्ः॥357॥ अमुमेवा) सविशेषमाह जंघा-बाहु-तरीय व जले थले खंध अर्खुर्निब्द्धा। संजम-आयविराहण तहियं पुण संजमे काया॥358॥ जंघा0 गाहा। व्याख्या- जवाभ्यां बाहुभ्यां तरी = नौः तया वा जले = जलविषये, स्थले तु स्कन्धकेन 'arakhuranibaddha'tti निबद्धशब्दः प्रत्येकमभिसम्बध्यते, ततश्चारनिबद्धा = गन्त्री तदादिना खुरनिबद्धेन = रासभादिना, द्वितीयार्द्धन दोषानाह- 'संजमेऽत्यादि स्पष्टमिति गाथार्थ्ः॥358॥ साम्प्रतं जल-स्थलाऽपायानाह अत्थाह गाह-पंका मगरोहारा जले अवाया u। कंटा-'हि-तेण-सावय थलंमि एए भवे दोसा॥359॥ अत्थाह गाधा। व्याख्या- अथाह-ग्राह-पङ्क-मकर-कच्छपा जले = जलविषया अपायाः, नवरं ओहारः = क्च्छ्प्ः। कण्टका-'हि-स्तेन-श्वापदाः स्थलविषया अमी दोषा इति गाथार्थ्ः॥359॥ उक्तं प्र्ग्रामाभ्याहृत्म्। साम्प्रतं स्वग्रामाभ्याहृतमाह सग्गामे वि य दुविहं घरंतरं नोघरंतरं चेव्। तिघरंतरा परेणं घरंतरं तं तु नायव्वं ॥ 360 ॥ सग्गामे गाहा। व्याख्या- स्वग्रामाभ्याहृतं द्विविधं तद्यथा- गृहान्तराभ्याहृतं नोगृहान्तराभ्याहृतं (Ti0) 1. 0प्पं वोच्छामी नोनिसीहं तु भां0 je4॥ 2. देसप0 je1 भां0 je4 विना॥ 3. 0धव्वे je1,2 ko0॥ 4. च khN0॥ 5. यत्र नोनि0 ji1| यत्तन्नोनि0 ji0॥ 6. दोषमाह laa0॥ (विटि0).."अस्ताघे = पदादिभिरलभ्यमानेऽधोभूभागे अधोनिमज्जनलक्षणोऽपायो भवति" इति mly0॥ Page #128 -------------------------------------------------------------------------- ________________ // अभ्याहृतदोषनिरूपणम् ॥ c। अनयोः स्वरूपमाह- त्रिगृहान्तरात् परतो गृहान्तराभ्याहृतम्, चतुर्थगृहादेरानीतमेतच्चानाचरितं त्रिगृहान्तराभ्याहृतमाचरितमेवेति गाथार्थ्ः॥360॥ NogharaMtara'NegavihaM वाडग-साही - णिवेसण - 'गिहेसु । काये खंधे मिम्मय - कंसेण व तं तु आणेज्जा ॥ 361 ॥ = णोघरंतर गाधा । व्याख्या - नोगृहान्तरमनेकविधं तद्यथा- वाडग - साही- णिवेसण - गिहेसु वाटकः = व्यवच्छिन्नो ग्रामस्य पृथग्निवेशः, साही ग्रामगृहाणामेकेपाटी, निवेशनं = एकनिष्क्रमणप्रवेशानि द्वे बहूनि वा गृहाणि, गृहं = यद्दूरतरव्यवस्थितमेककम्, एतद्विषयमभ्याहृतं भवति तस्य चानयनं कापोत्या, स्कन्धेन मृन्मय- कांस्यभाजनादिना चेति गाथार्थः ॥ 361 ॥ नोनिशीथमाचरितं प्रकारान्तरेणाह - 3 सुणं व असइ कालो पगयं व पहेणगं व पासुत्ता । 4 इति एति काइ घेत्तुं दीवेइ य कारणं तं तु ॥ 362 ॥ 89 सुण्णं व असइ गाहा । व्याख्या- काचिद् गृहिणी अभ्याहतमानीयैवमाह - यदा यूयं प्रविष्टास्तदा शून्यं गृहमासीद् भिक्षाकालो वा नासीत्, प्रकृतं = भोज्यमुच्यते, तद्वा जातं प्रहेणकं वाऽऽयातं प्रसुप्ता वाऽहं आसमिति गाथार्थः ॥ 362 ॥ स्वग्रा(मपरग्रा)माचरिता-'नाचरितं nonishiithaabhyaahRtmuktm| अधुना परग्रामाभ्याहृतनिशीथमाहएसेव कमो नियमा निसीहाभिहडे वि होइ णायव्वो । अविदियदायगभावं निसिहाभिहडं तु नादव्वं ॥ 363 ॥ एसेव गाहा । व्याख्या - एष एवानन्तरोक्तः क्रमो नियमान्निशीथाभ्याहृतेऽपि ज्ञातव्यः । अस्य स्वरूपमाह-- अविदितः = अज्ञातो दायकस्य भावो यस्मिन् तत्तथेति गाथार्थः ॥ 363 ॥ अथ कथमस्य सम्भवः ? तद् आह-- ऐदूरजलंतरिया कम्मासंकाए मा ण घेच्छंति । आणेति संखडीओ सड्ढो सड्डी व पच्छण्णं ॥ 364 ॥ ऐदूर0 गाहा। व्याख्या - अतिदूरमिति कृत्वा नागच्छन्ति अत्र यतयो जलान्तरिता वा आगता वा आधाकर्माद्याशङ्क्या न गृहीष्यन्ते एतदालोच्य आनयति सङ्खडीतः श्राद्धः श्राद्धी वा प्रच्छन्नमिति गाथार्थः ॥ 364 ॥ निगम देउल दाणं दियादि सण्णादिनिग्गते दाणं । सिहंमि सेसग्रहणं diMta'nne vaaryNt'nnnne||365|| (Ti0) 1. गिहे य खं0 ॥ 2. 0कपरिपाटी ji1 ॥ 3. तु je2 ॥ 4. तु पागडं खं0 ॥ 5. 0 स्मिंस्तथैवेति je1 ॥ 6. गमणं je2 विना ॥ Page #129 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ णिग्गमण गाधा। व्याख्या - साधुनिर्गमनमार्गे देवकुलादौ दानं द्विजातिभ्यः, सञ्ज्ञाकारणनिर्गतसाधोः प्रदानम्, तेन कथिते शेषसाधुभिश्च गृहीतं दातारश्च केचनो ददत्यन्ये निकृत्या वारयन्तीति गाथार्थ्ः॥365॥ 90 भुंजण अजीरपुरिमडगादि अच्छंति भुत्तसेसं वा। आगम निसीहिगादि ण भुंजते सावगासंका ॥ 366 ॥ भुंजण गाहा । व्याख्या - तदाहृतं कैश्चित् भुक्तं अन्ये त्वजीर्णप्रत्याख्यातपुरिमार्द्धिकादयोऽभुक्तास्तिष्ठन्ति भुक्तशेषं वा तिष्ठति । अत्रान्तरे दातृश्रावकागमनं निषेधिकाकरणादिना ज्ञात्वा न भुञ्जते दातृश्रावकमायाऽऽशङ्कयेति गाथार्थः ॥ 366 ॥ अर्द्धभुक्ते चायं विधिः- उक्खित्तं णिक्खिप्पइ आसगतं मल्लगम्मि पासगते । खामित्त गया सड्ढा ते वि य सुद्धा असढभावा ॥ 367 ॥ उक्खित्तं गाहा स्पष्टार्था ॥ 367 ॥ स्वग्रामाभ्याहृतनिशीथमाह 20 णीयं पहेणगं मे अमुगत्थ गयाए संखडीए वा । वंदणगट्ठ पविट्ठा देइ तयं पट्ठिय नियत्ता ॥ 368 ॥ णीयं गाहा । व्याख्या - "नीतं प्रहेणकं मया अमुकत्र न च गृहीतम्, सखडीगतया वा न भुक्तमुद्धृतमानीतं वन्दनार्थमिह praviSTe"ti श्राविका साधूनिदमाह । ततः कतिचित्पदानि दत्त्वा निवृत्त्योक्तं-- "यदि कल्पनीयं गृह्णीध्वम्" ॥ 368 ॥ प्रकारान्तरेणेदमाह लद्धं पहेणगं वा नियगाणं नेच्छियं व तं तेहिण्। सागारि सयज्झिए वा पडिकुट्ठा संखडे रुट्ठा ॥ 369 ॥ लद्धं गाहा। व्याख्या- शय्यातरीगृहे 'सयज्झिय' त्ति प्रातिवेशिनी मातृस्थानेन प्रहेणकमानीतवती तया च प्रतिषिद्धा असङ्खडं कृत्वा रुष्टा निर्गच्छन्ती साधूनाह- "यदि कल्पनीयं ततो गृह्न्नीध्व्मि'"ति॥369॥ एयं तु अणाचिणं दुविहं पि य आहडं समक्खायं । आइण्णं पिय दुविहं देसे तह देसदेसे य ॥ 370 ॥ एयं तु गाहा । व्याख्या- एत (d) द्विविधमप्यनाचरितं स्वग्राम - परग्रामनिशीथाभ्याहृतं स्माख्यात्म्। गाथापश्चार्द्धेन निशीथाभ्याहृतमाचरितमाह- आचरितमपि द्विविधं देशविषयं देशदेशविषयं चेति (Ti0) 1. श्रुतं lA0 ॥ 2. लद्धं je4 भां0 ॥ 3. 0नेवमाह ji0 ji1 ॥ 4. गृहीतं ji1 ॥ 5. नीयं भां0 je4 ॥ 6. 0वती भवती तया ji1 ॥ 11 (vi0Ti0 ) . मलयगिरिसूरिमतेन तथा वीरगणिमतेन 'लद्धं' इति पाठः, सन्दर्भानुसारेण अस्माकं स पाठः सम्यग् भाति । *. . मलयगिरिसूरिमतेन तथा वीरगणिमतेन 'नीयं' इति पाठः, स पाठः प्रकरणानुसारेण अस्माकं समीचिनं आभाति ॥ Page #130 -------------------------------------------------------------------------- ________________ // उद्भिन्नदोषनिरूपणम् ॥ गाथार्थ्ः॥370॥ अनयोः स्वरूपमाह हत्थसयं खलु देसो आरेणं होदि देसदेसो तु। आइण्णे तिण्णि गिहा ते वि य उव्योगेपुव्वाग्ण्॥371॥ हत्थसयं गाहा। व्याख्या- हस्तशतं खलु देशस्तदारतस्तु deshdeshH। गृहत्रयाभ्याहृतमाचरितं तदप्युपयोगपूर्वकमिति गाथार्थ्ः॥371॥ हस्तशतादिसम्भवमाह परिवेसणपंतीए दूरपवेसे य घ्ण्घ्साल्गिहे। हत्थसयादाइण्णं गहणं परतो उ प्द्दिकुत्तुण्॥372॥ परिवेसण0 गाहा। व्याख्या- परिवेषणपङ्क्तौ दूरप्रवेशे च घङ्घशालागृहादौ हस्तशतादाचरितं ग्रहणं परतस्तु प्रतिषिद्धमिति गाथार्थ्ः॥372॥ तद् आचरितं त्रिधेति। आह च उक्कोस-मज्झिम-जहण्णगं तु तिविहं तु होइ आइन्न्न्न्ण्। करपरियत्त जहण्णं सयमुक्कोस मज्झिमं sesN॥373॥ ukkosa0 gaahaa| व्याख्या- उत्कृष्ट-मध्यम-जघन्यकं त्रिविधं तु भवत्याचरितम्, करपरिवर्तरूपं जघन्यमुत्कृष्टं हस्तशतादानीतं मध्यमं शेषमिति गाथार्थ्ः॥373॥ उक्त्म्भ्याहृत्द्वार्म्। इदानीमुद्भिन्नद्वारमाह पिहिउब्भिण्णकवाडे फासुय अप्फासुए य बोध्व्वे। अप्फासु पुढविमाई फासुय छ्ग्न्नातिद्द्द्रे॥374॥ पिहिउद्भिन्न0 गाहा। व्याख्या- उद्भेदनं = उद्भिन्नम्, तद् द्विधा पिहितोद्भिन्नं कपाटोद्भिन्नं c। तत्र पिहितं- स्थगितमुद्भिन्नं = पिहितोद्भिन्नम्, कपाटोत्प्रेरणलक्षणं क्पात्तोद्भिन्न्म्। तत्र पिहितोद्भिन्नं प्रासुकमप्रासुकं च, अप्रासुकं पृथिव्यादि, प्रासुकं गोमय-दर्दरकादि, दईरको वस्त्रचर्मादिबन्धनलक्षण इति गाथार्थ्ः॥374॥ अत्र दोषमाह उब्भिण्णे छक्काया दाणे कयविक्कए य अधिग्र्न्न्ण्। ते चेव कवाडम्मि वि सविसेसा ज्ण्त्माईसु॥375॥ उद्भिन्ने गाहा। व्याख्या- तत्र चोद्भिद्यमाने षड्जीवनिकायवधो भ्व्ति। तथोद्भिन्ने च दानक्रय-विक्रयादिविषयमधिकरणं भ्व्ति। त एवाऽनन्तरोक्तदोषाः कपाटोद्घाटनेऽपि, सविशेषतरास्तु यन्त्रकपाटादिष्विति गाथार्थ्ः॥375॥ षड्जीवनिकायवधसम्भवमाह सच्चित्तपुढविलितं लेलु सिलं वावि दाउमोलित्तं । सच्चित्तपुढविलेवो चिरं पि उदगं अचिर्लित्ते॥376॥ (Ti0) 1. य je1 ko0 ॥ 2. ग काऊणं खं0 je1 ko0॥ 3. य khN0॥ 4. 0लादौ गृहादौ laa0॥ 5. 0क्कोसेयरं मज्झं je1 ko0॥ Page #131 -------------------------------------------------------------------------- ________________ 92 // सवृत्तिपिण्डनियुक्तिः ॥ सच्चित्त0 गाहा। व्याख्या- सचित्तपृथिवीकायेन लिप्तं स्यालेष्टुं शिलां वा दातुमुपलिप्तं, सचित्तपृथिवीलेपश्चिरमप्यास्ते उदकमप्यचिरलिप्तेति गाथार्थ्ः॥376॥ एवं तु पुव्वलित्ते काया उल्लिंपमाणे दो होजा। तिम्मेउं उवलिंपइ जउमुदं वावि तावेउण्॥377॥ एवं गाहा। व्याख्या- एवं = अनन्तरोक्तप्रकारेण पूर्वलिप्ते कायविराधना पश्चादुपलिप्यमानेऽपि कायद्वयस्य पृथिव्युदकरूपस्य विराधना स्यात्, कथम् ? यतस्तेमितुमुपलिम्पते, जतुमुद्रां वाऽपि तापयितुं द्दाति। तत्र च वाय्वग्न्योर्विराधना स्यात्, तथा तत्रैव पनक-बीजादिवनस्पतिकायविराधना तथा त्रसकुन्थु-पिपीलिकादीनां च त्रसकायविराधनेति गाथार्थ्ः॥377॥ अमुमेवार्थमाह जह चेव पुव्वलित्ते काया दाउं पुणो वि तह चेव्। उल्लिप्पंते काया मूइंगादी नर्वरि ch?॥378॥ जह चेव गाहा। व्याख्या- यथा चैव पूर्वलिप्ते समुद्भिद्यमाने काया विराध्यन्ते देयं दत्त्वा पुनरपि तथा चैवोपलिप्यमाने काया विराध्य्न्ते। 'मुइंगाईत्ति पिपीलिकादिविराधना नवरं 'छट्टेऽत्ति त्रसकायविषयेति गाथार्थ्ः॥378॥ उद्भिन्ने च दोषानाह परस्स तं देइ स एव गेहे तेलं व लोणं व घयं गुलं वा। उग्घाडियं तं तु karei'vassaM सविक्कयं तेण किणाइ व्न्न्न्न्ण्॥379॥ 'प्र्स्सेऽत्यादिरूप्क्म्। तत्प्रसङ्गेनैव परस्य तद्ददाति स्वगृहे च, वस्तुभेदमाह- तैलं वा लवणं ' वा घृतं गुडं वा उग्घाडियं तं तु' इति सप्तम्यर्थे द्वितीया उद्घाटिते तस्मिन् पुनाता करोत्यवश्यं विक्रयं तेन वा क्रीणात्यन्यदिति रूपकार्थः ॥ 379 ॥ दाण-कय-विक्कए चेव होंति अहिग्र्न्न्म्ज्त्भाव्स्स्। निवडंति जे य तहियं जीवा मूइण्ग्-मूसाई॥380॥ दाण0 गाहा। व्याख्या- दान-क्रय-विक्रयाश्चैवं भ्व्न्ति। तन्निमित्तं चाधिकरणं अय्त्भाव्स्य्। निपतन्ति ये पुनस्तत्र जीवाः कीटिका-मूषिकादयस्तच्चाधिकरणमिति गाथार्थ्ः॥380॥ जहेव कुंभाइसु पुव्वलित्ते उब्भिजमाणे य हवंति काया। उल्लिंपमाणे "वि तिहा तहेव काया कवाडंमि विभासियव्वा ॥ 381 ॥ 'जह चेवेऽत्यादिरूप्क्म्। यथा चैव कुम्भादिषु पूर्वलिप्तेषूद्भिद्यमानेषु च भवन्ति कायविराधनालक्षणा दोषाः, उपलिप्यमानेष्वप्येवं त्रिधा = त्रिप्रकारा विराधना, यथा पिहितोद्भिन्ने तथैव (Ti0) 1. ते चेव खं0 je1 विना॥ 2. लित्तं je1 ko0 ॥ 3. वर je2॥ 4. 0करेतवस्सं khN0॥ 5. धम्मं je1॥ 6. उद्घाटितं तु ji1॥ 7. होति je2॥ 8. ण je1॥ 9. जह चेव ॥ 2 ॥ 10. य je1॥ 11. 0मि य भासि0 je2॥ (vi0Ti0)..दातुम् = दत्वा इत्य्र्थ्ः॥ *. वीरगणिमते 'ते चेव' इति पात्थ्ः॥ 7. वीरगणिमते 'होति' इति पात्थ्ः॥ Page #132 -------------------------------------------------------------------------- ________________ णित ॥ मालापहृतदोषनिरूपणम् ॥ कायविराधना कपाटविषया विभाषितव्येति रूप्कार्थ्ः॥381॥ विशेषतः कपाटोद्भिन्नदोषानाह घरकोइल-संचारा आवत्तणपीढियाए हे?व्रिण्। णिते ठिए य अंतो डिंभाई पेल्लणे दोसा॥382॥ घर0 गाहा। व्याख्या- गृहकोकिला-सञ्चारादिविषया विराधना आवर्तनपीठिकाया अधस्तादुपरि च कपाटे नीयमाने आनीयमाने च, स्थितेषु चान्तर्डिम्भादिषु प्रेरणे दोषाः, सञ्चारः = कीटिकानगरः, आवर्तनपिठिका = भूमिकेति गाथार्थ्ः॥382॥ अपवादमाह घेप्पइ अकुंचियागम्मि कवाडे पतिदिणं privhNte। अजऊमुद्दियगंठी परिभुजै दद्दरो जो y॥383॥ दार्ण्॥ घेप्पइ गाहा। व्याख्या- गृह्यते अकुचिकाके कपाटे- अविद्यमाना कुञ्चिका यस्मिंस्तत्तथा तत्र गृह्यते अथवाऽविद्यमानक्रेङ्कारवे कपाटे गृह्यते, प्रतिदिनं परिवहति सति, अजतुमुद्रितग्रन्थिः = जतुमुद्रारहितग्रन्थिः, श्लथपाशकनिबद्ध इत्यर्थः, परिभुज्यते दईरो यश्च तत्र ग्रहणं भिक्षायाः कल्पत इति गाथार्थ्ः॥383॥ उक्त्मुद्भिन्न्द्वार्म्॥ ch। अधुना मालापहृतमाह मालोहडं पि दुविहं जहण्णमुक्कोसगं च बोद्धव्वं । ___ अग्गपदेहि जहण्णं तव्विवरीयं तु उक्कोस्ण्॥384॥ . मालोहडं पि गाधा। व्याख्या- मालापहृतमपि द्विविधं जघन्यमुत्कृष्टं च ज्ञ्यात्व्य्म्। अग्रपद्भ्यां जघन्यं तद्विपरीतं तूत्कृष्टमिति गाथार्थः ॥ 384 ॥ जघन्यस्योदाहरणमाह भिक्खू जहन्नगंमी गेरुय उक्कोसगंमि दित्तुण्तो। अहिडसण मालपडणे य एवमाई भवे दोसा॥385॥ मालाभिमुहिं दऋस्ण अगारिं निग्गओ तओ साहू। तच्चन्नियआगमणं पुच्छा य अदिन्नदाण ति॥386॥ मालम्मि कुडे मोदग सुगंध अहिपविसणं करे द्द्क्का। अण्णदिणसाहुआगम निद्दय कहणा य स्ण्बोही॥387॥ भिक्खू गाहा। मालाभिमुही गाहा। मालम्मि गाहा। आसामर्थः कथानकादवसेयस्तच्चेदं इहेव भारहवासे जयपुरे णगरे जक्खदिण्णो णाम गाहावई होत्था। वसुमती से भारिया। अण्णया य गोयरचरियाए विहरंतो समागतो तेसिं गिहे साहू। उट्ठिया वसुमती मालोहडं भिक्खं दाउण्। तो अकप्पो (Ti0) 1. याइ he0 je1,2 विना॥ 2. 0लकासञ्च0 ji1॥ 3. चूलिके0 ji0 laa0॥ 4. स्मिंस्तथा laa0॥ 5. यद्वाऽवि0 lA0 विना॥ 6. द्रिते gra0 laa0॥ 7. 0बद्धे laa0॥ 8. तु je1॥ (vi0Ti0).. परिभुज्यते = प्रतिदिनं बध्यते छाद्यते c। इति वीर्0॥*. अग्रपद्भ्यां = उपरिस्थं वस्तु गृहीतुमशक्तेन उत्पाटिताभ्यां पान्निभ्यामित्य्र्थ्ः॥ Page #133 -------------------------------------------------------------------------- ________________ 94 // सवृत्तिपिण्डनिर्युक्तिः ॥ त्ति काऊण पडिसेहेऊण णिग्गओ साहू । तयणंतरं पविट्ठो तच्चण्णियो पुच्छिओ जक्खदिणे - "भो इमिणा भिक्खा ण गहिया ?" / तेण भणियं - " अदिण्णदाणा इमे वराया, केवलमेएसिं सत्थयारेण गलओ ण मोडिओ " / तओ असंबद्धो त्ति णाऊण किमणेण जंपाविएण दवाविया से भिक्खा । वसुमती य जाव मालट्ठियकुडगाउ हत्थं च्छोढूण मोयगे गेण्हति ताव य सुरभिगंधपविद्वेण अहिणा करे डक्कत्ति आउलीहूउ जक्खदिण्णो जीवाविया गारुडिएणं । अण्णदिअहम्मि पुणो समागतो सो साहू भणितो जक्खदिण्णेण-- "भयवं ! कीस विआणतेणावि ण साहितो भुयंगमो; अहो ! भे णिद्दयत्तणं" / साहुणा भणितं - " ण मे णाओ भुयंगमो किंतु अम्हाण मालोहडभिक्खागहणं सपच्चवाय त्ति काऊण पडिसिद्धं, जओ एवमागमो - "णीसेणी फलगं पीढमि (दशवै0 5 / 1/67) त्यादि" / एवं धम्मकहापुव्वयं संबोहेऊण निग्गओ साहु ति गाथायार्थः ॥ 385-387 ॥ अत्रैव दोषान्तरापादनमाहआसंदि-पीढ-मंचग-जंतोदूखल पडते उभयवहो । 2 वोच्छेद पदोसादी उड्डाहमणाणिवादो ये ॥ 388 ॥ आसंदी0 गाहा। व्याख्या - आसंदी - पीठ - मञ्चक - यन्त्रोदूखलेभ्यः पतन्त्यामुभयवधो भवति तस्याः कायानां च, तद्द्द्रव्या-'न्यद्रव्यव्यवच्छेदः, प्रद्वेषादयः, उड्डाहोऽज्ञानिवादश्चेति गाथार्थः ॥ 388 ॥ उत्कृष्टमालापहृतस्योदाहरणमाह एमेव य उक्कोसे वारण निस्सेणि गुव्विणीपडणं । गब्भित्थिकुच्छिफोडण पुरतो मरणं कहण बोही ॥ 389 ॥ एमेव गाहा । व्याख्या - एवमेव चोत्कृष्टमालापहृते, दोषजालं वाच्यमिति शेषः । शेषार्थस्तु कथानकादवसेयस्तच्चेदं-- साहू भिक्खट्ठा पविट्ठो । णिस्सेणिमालोहडं भिक्खं दलमाणीं अगारीं पडिसेहेऊण न्निग्ग्मो। तयणंतरं च पविट्ठो परिव्वायगो पुच्छितो गहवतिणा- " कीस ण गहिया साहुणा भिक्खा ?" / "तेण भणियं- "अदिण्णदाणा इमे । " ततो तस्स भिक्खाणिमित्तं णिस्सेणिमारुहंती दड त्ति पडिया गोहुमजंतोवरि, फोडिया तीए कुच्छी, फुरुफुरायमाणो य णिवडिओ से गब्भो, मया य । अण्णदिअहम्मि आगएण साहुणा पुच्छिएण तहेव संबोहेऊण पव्वावितो त्ति गाथार्थः ॥ 389 ॥ अथवा मालापहृतस्य त्रैविध्यं दर्शयन्नाह उहे तिरियं पिय अहवा मालोहडं भवे तिविहं । उड्डेयमहोतरणं भणियं कुंभादिसू उभयं ॥ 390 ॥ उड्ड0 गाहा। व्याख्या- ऊर्ध्वमधस्तिर्यक् चाऽथवा मालापहृतं भवेत् त्रिविधम् । ऊर्ध्वमिदं यन्निश्रेण्या द्विभूम्याद्यारोहणलक्षणम्, अधः कोष्टिकाद्यवतरणम्, कुम्भोष्ट्रिका तदादिषूभयमिति (Ti0) 1. 0डंति khN0॥ 2. वा je2 ॥ 3. फुरंत खं0 je1 je2 ko0 ॥ 4. तयाणंतरं ji1 ॥ 5. 'णेण ji0 ॥ 6. उभयं पि खं0 ॥ 7 tiryyakSvapya'tha0 ji0 // 8. कुण्डोष्ट्रिका ji0 ॥ Page #134 -------------------------------------------------------------------------- ________________ // आच्छेद्यदोषनिरूपणम् ॥ गाथार्थः ॥ 390 ॥ इदं तु मालापहृतं न भवतीत्याह दद्दर-सिल- सोवाणे पुव्वारुढे अन्नुच्च्मुक्खित्ते। मालोहडं न होती सेसं मालोहडं होइ॥391॥ ददर0 गाहा। व्याख्या- निश्चला- शुषिरा-'संसक्तदईरशिलासोपानादिषु पूर्वारूढः साधुना। अनुच्चोत्क्षिप्तपात्रकादौ यद्ददाति तन्मालापहृतं न भवति शेषं तु मालापहृतं भवतीति गाथार्थ्ः॥391॥ उच्चोत्क्षिप्ता-'नुच्चोत्क्षिप्तयोः स्वरूपमाह तिरियायतौज्जुकतेण गेहए जं करेण पास्ण्तो। एयमणुच्चुक्खित्तं उच्चुक्खित्तं bhave sesN॥392|| daarN|| तिरियाय0 गाहा। व्याख्या- तिर्यक् तिरश्चीनेनाऽऽयतेन = प्रसारितेन ऋजुकृतेन यद् वस्तु ग्राह्यं करेण गृह्णाति पश्यन्नेतदनुच्चोत्क्षिप्तं उच्चोत्क्षिप्तं भवेच्छेषमिति गाथार्थ्ः॥392॥ उक्तं मालाफृत्द्वार्म्। अधुनाऽऽच्छेद्यद्वारमाह अच्छेज्जं पि य तिविहं पभू य सामी य तेणए चेव्। अच्छेजं पडिकुटुं समणाण ण कप्पते घेत्तुण्॥393॥ अच्छेजं गाधा। व्याख्या- आच्छेदनीयं = आच्छेद्यम्, आच्छिद्य यद् ददातीत्यर्थः, तदुपाधिभेदात् त्रिविधं, तद्यथा- prbhu-svaami-stenvissym| tatra प्रभुः गृहादेः, स्वामी ग्रामादीनाम्, स्तेनः प्रतीतः, तद् एतदाच्छेद्यं त्रिविधमपि प्रतिषिद्धं श्रमणानां न कल्पते ग्रहीतुमिति गाथार्थ्ः॥393॥ तत्र प्रभुविषयमाच्छेद्यस्वरूपमाह गोवालए य भयएऽखरए पुत्ते य धूय सुण्हा y। अचियत्त-संखडाई केइ पओसं जहा गोवो॥394॥ गोवाल0 गाहा। व्याख्या- गोपालक-भृतक-दास-पुत्र-दुहितृ-स्नुषाः प्रसिद्धार्था एतेभ्यः प्रभुराछिद्य साधवे द्दाति। अत्र दोषमाह- अप्रीत्यसङ्खड-प्रद्वेषादयो दोषाः, प्रद्वेषे गोपालोदाहरणमिति गाथार्थ्ः॥394॥ तदाह गोवपओ अच्छेत्तुं दिण्णं तु जैस्स भतिदिणे फुन्ना। पयभाणूणं दटुं खिंसति भोगी रुवे चेद्दा॥395॥ गोव0 गाहा। व्याख्या- गोपदुग्धमाच्छिद्य दत्तं तु यतये भृतिदिने प्र्भुन्ना। पयोभाजनं न्यूनं (Ti0) 1. सोमाणे je2 विना॥ 2. क्षिप्ता pA0 ji0 ji1॥ 3. गेण्हंते je1 ko0॥ 4. je1 तथा ko0 प्रतौ अस्या अनन्तरं अधिका गाथा उपलभ्यते सा चेयम् - "होइ पभू घरभाणे सामी पुण गामसामिओ भ्न्निओ। तेण य पसिद्ध गोच्चिय एयच्छिण्णं ण गेन्न्हेजा। (vi0Ti0) *. वीरगणिमतेन 'गतेण' इति पाठः स्यात्। तथा च तट्टीका- तिर्यक् तिरश्चीनः आयतः-प्रसारितः ऋजुःअवक्रो यो बास्तत्र गतः-स्थितस्तेन... इति वीर्0॥.. असखडः = कलह इत्य्र्थ्ः॥ Page #135 -------------------------------------------------------------------------- ________________ 96 // सवृत्तिपिण्डनियुक्तिः ॥ द्रष्ट्रा खिंसति स्वपतिं "भोईपत्नी रुदन्ति च चेटरूपाणीति गाथार्थः ॥ 395 ॥ पडिचरणपओसेणं भावं णाउं जैस्स आलावो। तन्निब्बंधा गहियं हंदि स मुक्को सि मा बितियं ॥ 396 ॥ पडियरण0 गाहा। व्याख्या- यद् गोपसत्कं प्रभुणाऽऽच्छिद्य पयो दत्तं साधवे स गोपो गृहिण्या अतीव रटितः सन् सञ्जातप्रद्वेषः साधुप्रतिचरणं गेवषणं कुर्वन् साधुना ddRshe। तद्भावं च ज्ञात्वा तत्परितोषणार्थमेवं आलापं चक्रे- "प्रभुनिबन्धान्मया गृहीतम्, तवाऽर्पणाय चोद्यतोऽहं, न च भवद्गृहं जानामीति गृहान्नेद्म्"| ततो गोपेन सञ्जातोपशमेनोक्तं- "तवैव तिष्ठतु चिरं च त्वया जीवितव्यमिति मुक्तोऽसि; द्वितीयमेवं मा कार्षीः" इति गाथार्थ्ः॥396॥ दोषान्तरापादनार्थमाह णाणिव्विट्ठ लब्भइ दासी वि ण भुजए रिते भ्त्ता। दोण्हेगयरपओसे जं काहिति अंतरायं c॥397॥ णाणिव्विटुं गाहा। व्याख्या- प्रभवे रुष्टो गोप एवमाह- 'णाणिव्विटुं लब्भईत्ति नानुपार्जितं लभ्यते, यतो दास्यपि न भुज्यते ऋते भक्तान्, भरणपोषणं विनेति भाव्ः। द्वयोर्दातुर्ग्रहीतुश्चोपरि प्रद्वेषं कुर्यादन्यतरस्य वा प्रद्वेषे सति यत् कुर्यादसङ्खडादि कुटुम्बादेरन्तरायं चेति गाथार्थ्ः॥397॥ ___ उक्तं प्र्भुविस्स्य्माच्छेद्य्द्वार्म्। अधुना स्वामिविषयमाच्छेद्यमुच्यते __सामी चारभडा वा संजय दट्टण तेसि अत्त्त्थाए। कलुणाणं अच्छेज साहूण न कप्पए घेत्तुण्॥398॥ सामी गाहा। व्याख्या- स्वामी ग्रामादीनां, चारभटा राजवल्लभाः, ते संयतान् दृष्ट्वा तदर्थं दरिद्र्य(?द्र)कुटुम्बिभ्य आच्छिद्य साधुभ्यः प्रयच्छन्ति, तच्च न कल्पते ग्रहीतुं साधूनामिति गाथार्थ्ः॥398॥ किं तदाच्छिद्य ददाति ? इत्याह आहारोवहिमाई जइअट्ठाए उ कोइ अच्छिण्दे। संखडि असंखडीए व तं गिण्हते इमे दोसा॥399॥ आहार0 गाधा। व्याख्या- आहारोपध्यादि यत्यर्थं कश्चिदाच्छिद्य दद्यात् कलहेनाऽकलहेन वेति। तदेवंविधं गृह्णतोऽमी दोषा इति गाथार्थः ॥ 399 ॥ अचियत्तमंतरायं तेणाहड eg'nnegvoccheo। णिच्छुभणाई दोसा viyAla'laMbhe य जं पावे॥400॥ दार्ण्॥ अचियत्त0 गाधा। व्याख्या- अचियत्तं = अप्रीतिः, अन्तरायं च कुटुम्बिनां स्यात्; स्तेनाहृतं (Ti0) 1. सपति भोयप0 laa0॥ 2. गोपपत्नी ji1॥ 3. प्रभो ru0 lA0 ji1॥ 4. ददती0 ji1 ॥ 5. 0सा तस्स अलंभे je4 भां0॥ (vi0Ti0) .. भोईपत्नी = भृतकभार्या इत्य्र्थ्ः॥ Page #136 -------------------------------------------------------------------------- ________________ // अनिसृष्टदोषनिरूपणम् ॥ अदत्तादानं च तद् भवति, एकानेकद्रव्यव्यवच्छेदश्च, 'NicchubhaNa'tti निष्कालनादयो दोषाः साधोविकालवसत्यलाभे च ये दोषास्ते च स्युरिति गाथार्थ्ः॥400॥ उक्तं स्वाम्याच्छेद्य्द्वार्म्। इदानीं स्तेनकाच्छेद्यमाह तेणा व संजयट्ठा कलुणाणं अप्पणो व अत्त्त्थाए। वोच्छेद पदोसं वा ण कप्पए kpp'nnunnnnaayN||401|| तेणा व गाधा। व्याख्या-स्तेनका वा संयतार्थमात्मार्थं वा दरिद्रसार्थिकेभ्यः आच्छिद्य पाथेयादि साधुभ्यो द्धुः। एतच्च न कल्पते, यतोऽमी दोषाः- सार्थिकास्तद्रव्यान्यद्रव्यव्यवच्छेद-द्वेषादि कुर्युः। सार्थिकाऽनुज्ञातं तु कल्पते इति गाथार्थ्ः॥401॥ संजयभद्दा तेणा आयंती वा असंथरे ज्तिन्न्ण्। जति देंति ण घेत्तव्वं णिच्छुभ वोच्छेद मा होजा ॥ 402 ॥ एतदेवाह घयसत्तुयदिटुंतो समणुण्णाता व घेत्तुणं प्च्छा। देति तगं तेसिं चिय समणुण्णाता va bhuNjNti॥403|| daarN|| ghayasattuya0 gaahaa| व्याख्या-घृत-सक्तुदृष्टान्तेन सार्थिकैः समनुज्ञाताः साधवो गृहीत्वा पश्चाद् गतेषु चोरेषु तत् तेभ्यः सार्थिकेभ्यः प्रयच्छन्ति समनुज्ञाता वा भुञ्जत इति गाथार्थ्ः॥403॥ उक्त्माच्छेद्य्द्वार्म्। इदानीमनिसृष्टद्वारमाह अणिसिटुं पडिकुटुं अणुण्णायं कप्पए सुविहियान्न्ण्। lddddug-jNte(t)-collge-sNkhddi-khiiraavnnaadiisu||404|| अणिसटुं गाहा। व्याख्या- निसृष्टम् = दत्तमनुज्ञातं वा तद्विपरीतमनिसृष्टं = प्रतिकृष्टम्, प्रतिषिद्धमित्यर्थः, अनुज्ञातं तु कल्पते सुविहितानाम्। तच्च त्रिधा, तद्यथा- साधारणानिसृष्टं चोल्लंकानिसृष्टं यन्त्रानिसृष्टं c। तत्र साधारणानिसृष्टमाह- लड्डक-यन्त्र-चोल्लक-सङ्खडी-क्षीरा-'ऽपणादिविषयं तद् भ्व्तीति। तत्र यन्त्रं द्विधा- इक्षुयन्त्रं तिलयन्त्रं च, आपणं वीथिरिति गाथार्थ्ः॥404॥ साधारणानिसृष्टोदाहरणमाह बत्तीसा सामण्णे ते कहिं ? हाउं गय त्ति इति वुत्तो। परसंतिएण पुण्णं न तरसि काउंति प्च्चाः॥405॥ (Ti0) 1. कप्पए अणुण्णा0 khN0॥ 2. अति अन्ती khN0॥ 3. अस्या गाथाया व्याख्या लघुवृत्त्यादर्शेषु नोप्ल्भ्य्ते। अस्या गाथाया अनन्तरं एका अधिका गाथा मूलादर्शेषु उपलभ्यते सा चेयम्- तेणगभएण घेत्तुं समणुनाया गिहीहिं वा प्च्छा। दिति तयं तेसिं चिय समणुण्णातो va bhuNjNti॥ 4. पश्चाद्गतेभ्यश्चोरेभ्यस्तत् ji1 laa0॥ 5. गचोल्लगजंते je1 je2 ko0 विना॥ 6. ते वि य NhA0 खं0 ॥ 1 ॥ (vi0Ti0) .. वीरगणि-मलयगिरिसूरिमतेन 'चोल्लग-जंते' इति पात्थ्ः। *. चोल्लक = भोजन इति lA0 tti0॥ Page #137 -------------------------------------------------------------------------- ________________ 98 // सवृत्तिपिण्डनिर्युक्तिः ॥ अवि य हु बत्तीसाए दिण्णेहिं तवेगमोयगो न भवे । अप्पवयं बहुआयं जदि जाणसि देहि तो मज्झं ॥ 406 ॥ लाभिय णितो पुट्ठो किं लद्धं नत्थि पेच्छिमो दाए । इयरो वि आह णाहं देमि त्ति सहोढ चोरत्तं ॥ 407 / / गेण्हण कड्डण ववहार पच्छकडुड्डाह तह य निव्विसंए । अपभुंमि भवे दोसा पभुम्मि दिण्णे ततो गहणं ॥ 408 ॥ बत्तीस गाहा । अवि य हु गाहा । लाभिय गाहा । गेण्हण गाहा । आसामर्थः कथानकादवसेयस्तच्चेदम्- खीपइट्ठिए नगरे माणिभद्दपमुहबत्तीसजुवाणएहिं कयं गोट्ठिभत्तं, ते य तत्थेगं रक्खवालं ठाऊण गया ण्हाणणिमित्तं । एत्थंतरम्मि भिक्खट्ठा समागओ साहू ऐच्छाविओ य तेण । तओ साहुणा भणियं - "परसंतिएण पुण्णं ण तरसि काउं ति पच्चाह । किं च बत्तीसाए मोयगेहिं दिण्णेहिं तव एगो चेव परिचत्तो हवति तासामण्णदव्वेण अप्पवएणं बहुपुण्णहेउणा कुणसु मोयगदाणेण धम्मं । " तओ इमं सोऊण भरियं से भायणं मोयगाणं पडिलाहिउ णियत्तंतो पुच्छिओ सम्मुहावडियमाणिभद्दाईहिं--- "भयवं ! किं ते लद्धं ?" / तेण वि संलत्तं - "ण किंचि । " तओ बला पुलोइयं तेहिं, दिट्ठ मोयगभरियं से भायणं । पुच्छिओ णेहिं रक्खवालो, तेण वि संलत्तं- "णाहं देमि" / तओ सलोत्तचोरो त्ति भणतेहिं गहिओ साहू, आयड्ढिऊण पच्छाकडो, णीओ ववहारत्थाणं । पुच्छिउ य कारणिएहिं, जहट्ठियं साहियं सव्वं, तेहिं मंतियं "समुज्जुओ एस साहु" त्ति । भणिओ य - " मा पुणो एवं काहिसि णिव्विसएण गंतव्वं " ति । मुक्को । अप्रभुसकाशात् ग्रहणे सति एवं आत्मविराधनादयो दोषा सम्भवन्ति, अतः प्रभुणा दत्तं ग्राह्यमिति गाथाच्तुस्स्त्त्यार्थ्ः॥405-408 ॥ अस्यैव शेषभेदातिदेशमाह एमेव य 'जंतम्मि वि संखडि खीरे य आवणाईसु । सामण्णं पडिकुट्टं कप्पर्3a घेत्तुं अणुण्णायं ॥ 409 ॥ एमेव गाहा । व्याख्या - एवमेव यथा लड्डुकविषयं तथा यन्त्र - चोल्लक- सङ्खडी - क्षीराऽऽपणादिविषयं द्रष्टव्यम् । सामान्यानिसृष्टं प्रतिषिद्धं अनुज्ञातं तु कल्पते ग्रहीतुमिति गाथार्थः ॥ 409 ॥ "चोल्ल त्ति दारमहुणा बहुवत्तव्वं ति तं कयं प्च्छा। अस् गुरू सो पुण सामियहत्थीण विण्णेओ ॥ 410 ॥ साधार्न्नानिसृस्स्त्त्मुक्त्म्। चोल्लकानिसृष्टमाह (Ti0) 1. तमेग0 je1 ko0 ॥ 2. 0सओ je1 ॥ 3. करेऊण ji0 ॥ 4. पुलोयंतेहिं lA0 ॥ 5. जंत चोल्लग संख0 je2 ॥ 6. इयं गाथा लघुवृत्त्यादर्शेषु न दृश्यते ॥ (vi0Ti0 ) . ऐच्छाविओ = अदित्सापित इत्यर्थः ॥ Page #138 -------------------------------------------------------------------------- ________________ // अनिसृष्टदोषनिरूपणम् ॥ छिण्णमछिण्णो दुविहो होइ अच्छिण्णो न्निस्त्त्त्त्म्न्निस्त्त्त्थो। छिण्णंमि चोल्लगंमी कप्पइ घेत्तुं णिसट्टे y॥411॥ छिण्णमछिण्णं गाहा। व्याख्या- स चोल्लको द्विविधः छिन्नाऽछिन्नभेदात्, नियतपरिमाणः छिन्न्स्त्द्विप्रीत्स्त्व्छिन्न्ः। तत्र योऽसावच्छिन्नः स द्विधा nisRsstto'nisRssttshc| तत्र छिन्नचोल्लकविषयं कल्पते ग्रहीतुमछिन्ने पुनर्निसृष्टे कल्पत इति गाथार्थ्ः॥411॥ अमुमेवार्थं किञ्चिद् विशेषेणाह छिण्णो दिट्ठमदिट्ठो जो य णिसट्ठो स chiNNa'chiNNo वा। सो कप्पइ इयरो उ ण अदिट्ठसिटे भुविन्नासो॥412॥ छिण्णो गाहा। व्याख्या- छिन्नो दृष्टश्चादृष्टश्च कल्पते यश्च निसृष्टः सछिन्नोऽछिन्नो वा कल्पते, इतरस्तु योऽछिन्नो यश्चानिसृष्टः स न कल्पते, किं निमित्तं ? यतोऽदृष्टे गृहीते पश्चात् कथिते विनाशादिबहुविधदोषसम्भवादिति गाथार्थ्ः॥412॥ अपवादमाह___अणिसट्ठमणुण्णायं कप्पर्3a घेत्तुं तहेव अद्दिस्स्त्त्ण्। जड्डस्स वाऽणिसटु ण कप्पई कप्पइ अदित्तुण्॥413॥ अणिसट्ट0 गाहा। व्याख्या- अनिसृष्टं यदि इयन्तैरनुज्ञातं कल्पते ग्रहीतुं तथैवादृष्टं यत्र कथनसम्भवो न स्यात्, चोल्ल्कानिसृस्स्त्त्मुक्त्म्। जड्डानिसृष्टं तु गाथापश्चार्द्धनाह- जड्डो = हस्ती, तस्य (a)निसृष्टं न कल्पते, मेण्ठनिसृष्टं तु जड्डेनाऽदृष्टं कल्पत इति गाथार्थ्ः॥413॥ अत्र दोषानाह णिवपिंडो गयभत्तं गहणादी अण्त्राइय्म्दिन्न्न्न्ण्। डुंबस्स संतिए वि हु अभिक्ख वसहीए फेद्द्न्न्या॥414॥दार्ण्॥ __णिव0 गाहा। व्याख्या- नृपपिण्डो, गजभक्तं, हस्तिग्रहणादि, अन्तरायिकमदत्तादानं चेति। डोम्बः = मेण्ठस्तदीयेऽपि गृहीते गजेन दृष्टे अभीक्ष्णं वसत्यपनयनादयो दोषा इति गाथार्थ्ः॥414॥ उक्त्म्निसृस्स्त्त्द्वार्म्। अधुनाऽध्यवपूरकद्वारमाह__ अज्झोयरओ तिविहो जावंतिय स्घ्र्मीस्पास्ण्द्दे। मूलंमि य पुव्वकते ओतरई तिण्ह अत्त्त्थाए॥415॥ अज्झोयरओ गाहा। व्याख्या- अध्यवपूरकः स्वार्थमूलाद्रहणप्रक्षेपलक्षणस्त्रिविधः - यावदन्तिकाध्यवपूरकः, स्वगृहमिश्राध्यवपूरकः, साधुविषय इति भावः, paakhnnddaadhyvpuurkshc| मूले आद्रहणादिलक्षणे पूर्वकृते ऽओइ(?य)रईत्ति तन्दुलादि प्रक्षिपति त्रयाणामायेति गाथार्थ्ः॥415॥ (Ti0) 1. 0ण्णं je1 विना। 2. विहं खं0 je2॥ 3. च्छिण्णं je2॥4. 0स्त्तुण्जे2॥5. सट्टो विजे1॥6. अछिण्ण छिण्णो je2 je4 भां0 ॥ 7. य je1 ko0 विना॥ 8. अदिट्ठदिट्ठोवणुण्णाओ je1,2 ko0॥9. संतिओ je4 भां0 विना॥ (विटि0).. कौटुम्बिकेन दृष्टश्चादृष्टश्च इति भाव्ः॥ *. मिण्ठेन स्वलभ्यं भक्तं दीयमानं गजेनादृष्टं कल्पते इति भाव्ः॥ Page #139 -------------------------------------------------------------------------- ________________ 100 // सवृत्तिपिण्डनिर्युक्तिः ॥ ननु अवध्यवपूरक-मिश्रजातयोः कः प्रतिविशेष इत्याह तंदुल - जल-आदाणे परिमाणे णाणत्तं अज्झोयर - मीसजाए य ॥ 416 ॥ - फले साग- वेसणे लोणे । पुप्फ- तंदुल0 गाहा। व्याख्या- तन्दुल- जलादान - पुष्प-फल- शाक-वेषण - लवणादीन्येतानि अध्यवपूरके प्रक्षिपति पश्चात्, मिश्रजाते त्वादित एव साध्वर्थं तन्दुलादि मिश्रयति; एवं परिमाणविषयं नानात्वमध्यपूरकमिश्रजातयोर्नवरं वेषणं = कटुरुंडादीति गाथार्थः ॥ 416 ॥ अत्र कल्प्याकल्प्यमाहजावंतिए विसोही सघरपासंडमीसए पूई । छिण्णे विसोहि दिणम्मि कप्पइ ण कप्पई सेसं ॥ 417 ॥ अमुमेवार्थं दर्शयन्नाह-- जावंति0 गाहा। व्याख्या - यावदन्तिकोऽध्यवपूरको विशुद्धकोटिः, स्वगृहपाखण्डमिश्रकः पूति, 'छिण्णे' त्ति स्थाल्या गृहस्थेनोद्धृते ऽविसोहि 'त्ति यावदन्तिकाध्यवपूरके दत्ते वा तस्मिन् कल्पते शेषमिति पाखण्ड- साधुमिश्राध्यवपूरकयोः उद्धृत - दत्तयोरपि न कल्पत इति गाथार्थः ॥ 417 ॥ छिन्नंमि ततो उक्कडियंमि कप्पइ पिहीकए सेसं । आभावणाए दिण्णं व एत्तियं कप्पए सेसं ॥ 418 ॥ छिण्णम्मि गाहा । व्याख्या - यावदन्तिके 'छिण्णम्मि' त्ति कोऽर्थः ? ततः स्थालीत उद्धृत्य पृथक्कृते शेषं कल्पते आभावनया = परिकल्पनया दत्तं वैतावदिति शेषं कल्पत इति गाथार्थ्ः॥418॥ उक्त्म्ध्य्व्पूर्क्द्वार्म्। तदभिधानाच्च षोडशाप्युक्ता उद्गमदोषाः । साम्प्रतमेषामेव विषयविभागोप दर्शनार्थमाह एसो सोलसभेदो वि दुहा कीरर्3a उग्गमो । एगा विसोहिकोडी अविसोही तु चावरा ॥ 419 ॥ एसो सिलोगो । एष षोडशभेदोऽप्युद्गमो द्विधा भवति, कथम् ? इत्याह- vishuddhkottyvishuddhkottiibhedaabhyaam| सङ्कोट्यन्ते बहवो दोषाः सहिता मीलिता एकत्र यस्यां सा कोटी, सा च हननघातना-'नुमोदन-पचन-पाचना - 'नुमोदन - क्रयण-क्रापणा-'नुमोदनभेदान्नवविधेति । पुनरेषैवोद्गमकोटी विशुद्ध्यविशुद्धिभेदाद् द्विधा, तत्रोद्गमकोटी षड्विधा विशुद्धकोटी त्वनेकविधेति shlokaarthH॥419|| तत्रोद्गमकोटीषविधत्वप्रतिपादनायाह आहाकम्मुद्देसिगचरिमतिगं पूइ मीसजाते य । बादरपाहुडिया या अज्झोयर य चरिमदुगं ॥ 420 ॥ (Ti0) 1. 0सजायाणं खं0 je2 ॥ 2. 0घरे pA0 खं0 ॥ 3. 0वगोए je2 ॥ 4. 0डीओ a0 je1 ॥ 5. संहिता ji0 ji1 ॥ 6. 0 दुगो खं0 / दुगे je2 ॥ (vi0Ti0) *. उद्गमकोटी = अविशोधिकोटी इत्यर्थः ॥ Page #140 -------------------------------------------------------------------------- ________________ // अविशोधि-विशोधिकोटीप्रतिपादनम् ॥ 101 आहाकम्मुद्देसिय गाहा। व्याख्या- आधाकर्म, औद्देशिकचरमत्रितयं, पूति तथा मिश्रजातं, बादरप्राभृतिका अध्यवपूरकचरमद्वयं चेति गाथार्थ्ः॥420॥ उग्गमकोडी अवयव लेवालेवे य अकयए क्प्पे। कंजिय-आयामग-चाउलोद संसट्ठ पूई तु॥421॥ उग्गमकोडी गाहा। व्याख्या- उद्गमकोट्या अवयवेनाऽपि यत् संसृष्टं तत् शुद्धमप्यशनादि पूति भ्व्ति। 'लेवालेवे य अकयए कप्पेऽत्ति यस्मिन् भाजने लेपा-'लेपद्रव्यमुद्गमकोटीसत्कं गृहीतं तद् भाजनमकृतकल्पं न शुद्ध्यति, अकृतकल्पे च शुद्धमपि गृहीतं पूतिर्भवति, काञ्जिका-'ऽचाम्लतन्दुलोदकसंसृष्टं पूतिर्भवतीति गाथार्थः ॥ 421 ॥ व्याख्यातगाथाप्रथमपादार्थमाह सुक्केण वि जं छिक्कं तु असुइणा धोवए जहा लोए। इय सुक्केण वि छिक्कं धोव्वए कम्मेण भाणं तु॥422॥ सुक्केण वि गाहा। व्याख्या- शुष्केनाऽप्यशुचिना यत् स्पृष्टं तद् धाव्यते यथा लोके इति शुष्केनाऽपि स्पृष्टं धाव्यते ऽकम्मेणे ति आधाकर्मणा भाजनमिति गाथार्थ्ः॥422॥ द्वितीयपादार्थमाह लेवालेवे त्ति जं वुत्तं जं pi dvvmlevddN। तं पि घेत्तूण कप्पंति तक्कादी किमु लेव्द्द्ण्॥423॥ लेवालेवे त्ति सिलोगो। लेपा- लेप इति यदुक्तं मूलगाथायां तदेव सूचयति- यदपि द्रव्यमलेपकृतं वल्ल-चनकादि तदपि गृहीत्वा भाजनं कल्पयन्ति, तक्रादि किमु लेपकृतं गृहीत्वा सुतरां कल्पयन्तीति shlokaarthH॥423|| तृतीयपादे काञ्जिकादिग्रहणे चोद्यपरिहारप्रदर्शनार्थमाह आधाय जं कीरै तं तु कम्मं वजेहिती ओद्न्न्मेग्मेव्। सोवीर-आयामग-चाउलोद कम्मं ति तो तग्गहणं करेंति ॥ 424 ॥ आधाय रूप्क्म्। आधाय यत् क्रियते तदेवाधाकर्मेति एवंविधया शङ्कया मा वर्जयिष्यन्ति ओदनमेकमेवेत्यतः सौविरा-'ऽचाम्ल-तन्दुलोदकाद्यपि आधाकर्मेति ज्ञापनार्थं सौवीरादिग्रहणं कुर्व्वन्त्याचार्या इति रूप्कार्थ्ः॥424॥ उक्तोद्ग्म्कोत्ती। विशुद्धकोटीमाह सेसा विसोहिकोडी भत्तं पाणं विगिंच झ्स्त्ती। अणलक्खियमीसदव्वे सव्वविवेगोऽवयवे सुद्धो॥425॥ सेसा रूप्क्म्। अविशुद्धकोट्या अन्या सा विशुद्धकोटी क्रयण-क्रापणा-'नुमोदनरूपा अथवा अनेकप्रकारा यत उक्तम्(Ti0) 1. व्यामो cA0 kh0॥ 2. सुइएण khN0॥ 3. घेत्तुं ण je1 ko0 ॥ 4. 0वडे khN0॥ 5. तदेतत् sU0 ji0 ji1॥ 6. 0लोदगं खं0 विना। लोया je4 भां0॥ 7. दवे खं0 विना॥ 8. गो य अवय0 je1॥ Page #141 -------------------------------------------------------------------------- ________________ 102 // सवृत्तिपिण्डनियुक्तिः ॥ उद्देसियम्मि णवर्ग उवकरणे जं च पूतियं होती। जावंतियमीसगयं ajjhoyarae ya pddhmpyN||1|| परियट्टिए अभिहडे उब्भिण्णे मालोहडे इय्। अच्छेज्जे अणिसट्टे पाओयर कीय पामिच्चे॥2॥ सुहमा पाहुडिया वि य ठवियगपिंडो य जो भवे दुविहो। सव्वो वि एस रासी विसोहिकोडी मुन्नेय्व्वो॥3॥ [ ] विशुद्धकोटीदोषयुक्तं भक्तपानं 'विर्गिचिए' त्ति समुद्धरेत् पतद्ग्रहादेर्यथाशक्त्या, अलक्षितं यन्मिश्रं द्रवद्रव्यं तस्य सर्वस्यैव विवेकः कार्यो, यद्यप्यवयवाः पात्रे सन्ति तथाऽपि शुद्धो भवतीति रूपकस्य भावार्थ्ः॥425॥ शुद्धे विशुद्धकोटीसम्बन्ध्यशनादि पतितं कथमुद्धर्त्तव्यम् ? इत्याह दव्वाई उ विवेगो दव्वे जं दव्व जं जहिं खेत्ते। काले अकालहीणं असढो जं पस्सई भावे॥426॥ दव्वाई उ गाहा। व्याख्या- द्रव्यादिविषयो विवेकः, कथम् ? द्रव्ये यद् द्रव्यं निपतितं तद् उद्धर्त्तव्यम्, क्षेत्रे यद् यत्र पताहप्रदेशे पतितं तत् तस्मादुद्धर्त्तव्यम्, काले अकालहीनम्, भावे त्वशठोऽरक्तद्विष्टो यत् पश्यति तदुद्धरतीति गाथार्थ्ः॥426॥ संस्तरणे विशुद्धकोट्यशनादि सर्वं त्याज्यमसंस्तरणे चतुर्भङ्गिकामाह सुक्कोल्लसरिसपाए असरिसपाए य एत्थ चुभ्ण्गो। तुल्ले तुल्लणिवाए एत्थ दुवे दोण्णि वाऽतुल्ला तु॥427॥ ___ सुक्कोल्ल0 गाहा। व्याख्या- शुष्काईसदृशपाते असदृशपाते च भवति च्तुर्भ्न्ग्गिका। 'तुल्ले तुल्लणिवायेऽत्ति तुल्ये तुल्यनिपात इत्यत्र भङ्गद्वयाभिधानं शुष्के शुष्कम् (1) आर्टे आर्द्रम् (4) एवंरूपौ प्रथम-चतुर्थी, 'दोण्णि वाऽतुल्ल' त्ति इत्यनेन द्वितीय-तृतीयभङ्गौ सूचितौ शुष्के आर्द्रम् (2) आद्रे शुष्कम् (3) इत्येवंरूपाविति गाथार्थ्ः॥427॥ समुद्धरणविधिमाह सुक्के सुक्कं पडियं विगिंचिउं होइ तं सुहं प्द्ध्मो। बीयम्मि दवं छोढुं गालेंति दवं करं दाउण्॥428॥ तैयंमि करं छोटं उल्लिंचइ ओदणादि जं त्र्ह्। दुल्लभदव्वं चरिमे तत्तियमेत्तं vigicNti॥429॥ (Ti0) 1. yasmin मिश्रं ji1॥2. 0व्वादीसु vi0 kh0॥ 3. ग्रहविशेषे ji1॥ 4. 0ल्ले सरि0 je1 ko0॥5. तत्थ खं0 विना॥ 6. "ण्णि तुल्ला तु खं0 je1| ण्णि वाऽतुल्ले je2॥ 7. गोले0 khN0॥ 8. काउं je1॥ 9. 0भदवंमि khN0॥ (vi0Ti0) .. पढमपयं = जावंतिय इति lA0 tti0॥ *. अकालहीनं = परित्यजने कालस्य विलम्बो न क्र्त्त्व्य्ः॥ V. वीराचार्यमते दुल्लभदव्वंमि इति पाठः स्याद् इति अस्माकं आभाति॥ Page #142 -------------------------------------------------------------------------- ________________ // उत्पादनानिरूपणम् ॥ 103 सुक्के सुक्कं गाहा। तैयम्मि गाहा । व्याख्या - शुष्के शुष्कं पतितं विवेक्तुं भवति तत् सुखमिति प्रथमः, द्वितीयभङ्गे शुष्के आर्द्रं पतितमित्यस्मिन् शुद्धद्रवं प्रक्षिप्य गालयन्ति पूर्व्वद्रवं करं दत्त्वेति, तृतीयभङ्गे आर्द्रे शुष्कमित्यस्मिन् करं प्रक्षिप्य 'उल्लिंचइ' त्युद्धरति ओदनादि यच्छक्नोति, चरिमे तुरीयभङ्गे आर्द्र आर्द्रमित्यत्र सर्वविवेको दुर्लभद्रव्ये पुनस्तन्मात्रमेवाकल्प्यं समुद्धरन्तीति गाथा-द्व्यार्थ्ः॥428-429॥ उक्तमेवार्थमाह संथ सव्वमुज्झंति चउभंगो असंथरे । 2 असढो सुज्झते जेसु मायावी तेसु लग्गती ॥ 430 ॥ संथरे सिलोगो । संस्तरणे पर्य्याप्तौ सत्यां सर्व्वमुज्झन्ति; चतुर्भङ्गिका त्वसंस्तरणे भवति । अशठः शुध्यति येषु पदेषु मायावी तेषु लगति = कर्म्मसंश्लेषं यातीति श्लोकार्थः ॥ 430 ॥ कोडीकरणं दुविहं उग्गमकोडी विसोहीकोडी य । उगमकोडी छक्कं विसोहिकोडी अणेगविहा ॥ 431 ॥ नव ceva'TThArasagaM सत्तावीसा तहेव चुप्प्न्ना। नउई दो चेव सया उ सत्तरा होंति कोडीणं ॥ 432 ॥ उक्तं गवेषणैषणायामुद्गमद्वारम् । उत्पादनाद्वारमाह 3 सोलस उग्गमदोसे गिहिणो उ समुट्ठिते वियाणाहि । उप्पाणाय दोसे साधूतो समुट्ठिए जाण ॥ 433 ॥ सोलस गाहा। व्याख्या- षोडशोद्गमदोषान् पूर्वोक्तान् गृहस्थात् समुत्थितान् विजानीहि; उत्पादनायाः पुनः दोषान् साधुसमुत्थितानेव जानीहीति गाथार्थः ॥ 433 ॥ उत्पादनानिक्षेपप्रदर्शनार्थमाह णामं -ठवणा - दविए भावे उप्पायणा मुणेयव्वा । दव्वम्मि होइ तिविहा भावम्मि य सोलसपया तु ॥ 434 ॥ णामं -ठवणा गाहा । व्याख्या- नाम-स्थापना- द्रव्य-भावविषया उत्पादना मन्तव्या । नामस्थापने क्षुण्णत्वादनादृत्य द्रव्योत्पादनामाह- द्रव्ये द्रव्यविषया भवति त्रिविधा सचित्ता - 'चित्त - मिश्रभेदाद्, भावे भावविषया षोडशपदानीति गाथार्थः ॥ 434 ॥ तत्र सचित्ता द्विपद- चतुष्पदा - 'पदरूपा तामाहआसूयमादिएहिं वालचिय-तुरंग-बीयमादीहिं । सुय - आस- दुमादीणं उप्पायणया तु सच्चित्ता ॥ 435 ॥ = आसूय0 गाहा । व्याख्या- आसूयं उपयाचितकं ऋतुकालो वा आदिग्रहणाद् वेतनोद(Ti0) 1. विवेको भवति su0 lA0 ॥ 2 बज्झइ je2 / 0ग्गती उग्गमदोसा je1 ko0 ॥ 3. इमे द्वे गाथे मूलादर्शेषु तथा प्रस्तुतवृत्तौ नोपलभ्येते अपि तु वीरगणि-मलयगिरिवृत्तौ व्याख्याते ॥ 4 0 से आयसमुत्थे अओ वोच्छं je1 ko0 ॥ 5. वोच्छं खं0 ॥ Page #143 -------------------------------------------------------------------------- ________________ 104 // सवृत्तिपिण्डनियुक्तिः ॥ कादिग्रहणं तत्रैवं सम्बन्धः- उपयाचितकादिना निमित्तेन वालिकेन पुरुषेण करणेन सुतस्योत्पादः, तथा वेतनादिना निमित्तेन तुरङ्गेन करणभूतेनाश्वरस्योत्पादः, एवमुदकादिना निमित्तेन बीजेन करणेन द्रुमादेरुत्पाद इत्येवं सचित्तोत्पादना त्रिप्रकारेति गाथार्थ्ः॥435॥ अचित्तद्रव्य-मिश्रद्रव्योत्पादनाद्वयप्रतिपादनार्थमाह कणग-रयतादियाणं जहे? धाउ विहिया तु अच्चित्ता। मीसा उ सभंडाणं दुपयादि कया उ उप्प्त्ती॥436॥ कणग0 गाहा। व्याख्या- कनक-रजतादीनां यथेष्टधातूनां योनिप्राभृतादिना या क्रियते समुत्पादना सा अचित्तद्रव्योत्पादना; सभण्डोपकरणानां द्विपदादीनां या विधीयते समुत्पादना सा मिश्रेति सम्बन्ध इति गाथार्थ्ः॥436॥ उक्ता द्र्व्योत्पाद्ना। अधुना भावोत्पादनामाह भावे पसत्थ इतरा कोहादुप्पायणा तु अप्स्त्था। कोहादिजुया धातादिणं च णाणादि तु प्स्त्था॥437॥ भावे गाधा। व्याख्या- भावे भावविषयोत्पादना द्विविधा, तद्यथा- प्रशस्तेतरा c। तत्र क्रोधाद्युत्पादना त्वप्राशस्ता, तथा क्रोधादियुता धात्र्यादीनां चोत्पादना, एतदुक्तं भवति यत्- क्रोधमानादियुक्तः साधुरात्मनि धात्र्यादिभावमुत्पादयति साऽप्यप्रशस्तभावोत्पादनेति, ज्ञानादिभावोत्पादना तु प्रशस्तेति गाथार्थ्ः॥437॥ अप्रशस्तभावोत्पादनया चात्राधिकारः, सा च ssoddshbhedeti। आह च नियुक्तिकारः धाई दूईनिमित्ते आजीववणीमगे तिगिच्छा y। कोहे माणे माया लोभे य हवंति दस एते॥438॥ पुट्विंपच्छासंथव विज्जा मंते य चुण्ण-जोगे y। उप्पायणाए दोसा सोलसमे मूलकम्मे y॥439॥ धाई गाहा। पुव्विं गाहा। व्याख्या- धात्री, दूती, निमित्तं, आजीवो वनीपकः चिकित्सा च क्रोधो, मानो, माया लोभश्च भवन्त्येते dshdossaaH। पूर्वसंस्तवः, पश्चात्संस्तवो विद्या मन्त्रश्च, चूर्णो योगश्चेत्येषणायां दोषाः षोडशो मूलकर्मदोष इति गाथाद्व्य्प्दानि॥438-439॥ पदार्थं तु स्वयमेव भाष्यकृद् यथावसरं व्क्स्स्य्ति। तत्राद्यपदभेदाभिधित्सयाह खीरे य मज्जणे मंडणे य कीलावणंकधाती y। एक्केक्का वि य दुविहा करणे कारावणे चेव्॥440॥ खीरे य गाहा। व्याख्या- क्षीर-मजन-मण्डन-क्रीडनाऽङ्कविषयाः पञ्चधात्र्यो भ्व्न्ति। (Ti0) 1. 0धाउणवि0 kh0॥ 2. 0भंडयाणं je1 ko0 ॥ 3. धादिषु ता dhA0 ji0| 0धादिषु dhA0 ji1॥ 4. 0डशं मूलकर्म इति gA0 laa0॥ Page #144 -------------------------------------------------------------------------- ________________ // धात्रीपिण्डनिरूपणम् ॥ 105 एकैकाऽपि च द्विविधा, करणविषया कारणविषया चैवेति गाथार्थ्ः॥440॥ धात्रीशब्दव्युत्पादनायाह धारयति धीयते वा धयंति वा तमी तेण धाई तु। जहविभवा आसि पुरा खीरादी पंच धाईओ॥441॥ धारयै गाहा। व्याख्या- धारयति धीयते वा धयन्ति वा तामिति तेन धात्रीत्य्भिधीय्ते। एतास्तु यथाविभवमासन् पुरा क्षीरधात्र्यादयः पञ्च धात्र्य इति गाथार्थ्ः॥441॥ साम्प्रतं यथा साधुः क्षीरधात्रीत्वं कारयति तथा दर्शयन्नाह खीराहारो रोवति मज्झ कयासाय देहि णं प्जे। पच्छा व मज्झ दाहिसि अलं व भुज्जो व एहामि॥442॥ खीराहारो गाहा। व्याख्या- पूर्वपरिचिताऽगा- गृहं साधुर्भिक्षार्थं प्रविष्टो रुदन्तं बालकं दृष्टवेदमाह- "क्षीराहारो रोदिति, मह्यं कृताशाय = कृतमनोरथाय देहि", 'णमिति वाक्यालङ्कारे, भिक्षामिति प्रक्रमः, "एनं च बालकं पायय स्तनं पश्चाद् वा मह्यं दास्यसि अलं वा मम भिक्षया भूयो वाऽहमागमिष्यामीति गाथार्थ्ः॥442॥ चाटुकारित्वं कुर्व्वन्निदमाह मैमं अरोगि दीहाउओ य होइ अविमाणिओ बालो। दुल्लभगं खु सुयमुहं पजेहि अहं व से देमि॥443॥ mai0 गाहा। व्याख्या- मतिमान् अरोगी दीर्घायुश्च भवत्यविमानितो बालो, दुर्लभकं च यतः सुतमुखं अतः पायय एनमित्येवं कार्य्ति। स्वयं करणं त्विदं- अहं वाऽस्य ददामि, क्षीरमिति सम्बध्यत इति गाथार्थ्ः॥443॥ अत्र दोषानाह अहिगरण भद्द पंता कम्मुदय गिलाणए य उद्द्द्दाहो। चडुगारी य अवण्णो निया वण्णो व णं स्ण्के॥444॥ अहिगरण गाहा। व्याख्या- अधिकरणं- जननी भद्रकत्वाद् अशुद्धभिक्षादानं कुर्यात् प्रान्तत्वाद्वा प्रद्वेषं यायात्, बालकस्य कर्मोदयात् ग्लानत्वे सत्युड्डाहः, चाटुकारीति. अवर्णवादो भवति, 'णीया va'tti निजाः स्वजना अन्यो वाऽन्यं स्त्रीपुरुषसम्बन्धमाशङ्करन्निति गाथार्थ्ः॥444॥ प्रकारान्तरेण धात्र्याः धात्रीनियोगं यथा साधुः कारयति तथा दर्शयन्नाह अयमवरो उ विकप्पो भिक्खायरि सढि अद्धिती पुच्छा। दुक्खसहायविभासा हियं मे धाइत्तणं अजो॥445॥ (Ti0) 1. ति धावंति तेण khN0॥ 2. तदा khN0॥ 3. पोषय ji0॥ 4. च ॥ 1 ॥ 5. 0त्यनवमा0 ji1॥ 6. नियगा अन्नं व khN0॥ 7. संको khN0॥ (vi0Ti0) .. 'धारयति बालकमिति धात्री, यद्वा धीयते भाटकप्रदानेन धीयते = पोष्यते इति धात्री, अथवा 'धयन्ति' पिबन्ति बालकास्तामिति धात्री..... इति mly0॥ *. अविमानितः = स्तनपायित इत्य्र्थ्ः॥ Page #145 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनियुक्तिः ॥ अयमवरो उ गाहा। व्याख्या- अयमपरस्तु विकल्पो भिक्षाच* प्रविष्टो यतिः श्राद्धिकामधृतियुक्तां दृष्ट्वा पृच्छति- "किं त्वमेवं अधृतिपरा ?" इति। सा प्रत्याह- 'दुक्खसहायविभासा, हियं मे धाइत्तणं अजो "किं kathitena tasya yo na karoti dukkhnigrhm'| साधुर्ब्रवीति- "अहं क्रोमि"| साऽप्याह- "हृतं मे धात्रीत्वं आर्य्य इति गाथार्थ्ः॥445॥ भिक्षादानोद्यतां साधुस्तां वदति- "यावद्धात्रीपदे त्वं न स्थापिता तावदहं भिक्षां न गृह्णामि'. इत्यभिधाय अभिनवधात्र्याः स्वरूपमजानानः किं करोतीत्याह वय-गंड-थुल्ल-तणुयत्तणेहिं तं पुच्छिउ~ अयान्न्ण्तो। तत्थ गओ तस्समक्खं भणाइ तं पासिउं बाल्ण्॥446॥ वय0 गाहा। व्याख्या- वयो-गण्ड-स्थूल-तनुत्वादिविशेषांस्तस्याः पृच्छत्यजानानः, तच्च श्रुत्वा कूटश्लोकान् विरचय्य अभिनवधात्रीयुतं ईश्वरगृहं जगाम, तत्र च गतः 'तस्समक्षंति परिजनसमक्षं भणति तं दृष्टा बालकमिति गाथार्थ्ः॥446॥ किं तद् ? इत्याह अहुणुट्ठियं व अणवेक्खियं व इणमं कुलं तु म्न्न्न्नामि। पुण्णेहिं जहिच्छाए चलई बालेण सूएमो॥447॥ अहुणुट्ठियं गाहा। व्याख्या- अधुनोत्थितं वा - साम्प्रतमीश्वरीभूतम्, 'अणवेक्खियं va'tti अदृष्टपरिजनस्वरूपं वैतत् कुलं मन्येऽहं पुण्यैर्यदृच्छया वा चलति = वर्त्तते बालेन सूचयाम = जानीम इति गाथार्थ्ः॥447॥ एवमुक्ते साधुना, परिजनेनोक्तं- "केन हेतुना ?" / साधुराह- "धात्री न shobhne'ti। "कस्मादि ?"ति चेद् वैद्यकमुद्ग्राहयति- शरीरसाधारणं हि स्तन्यं तच्च वातलादिभेदादनेकविधं, तद्यथा- वातिकं पैत्तिकं चैव श्लेष्मिकं सान्निपातिकं स्तन्यं चतुर्विधं प्रोक्त्म्। परीक्षा तस्य कथ्यते ___ कफजमधस्तात् स्तन्यं गच्छति सलिले तु वातिक्म्। तरति विस्तारि पैत्तिकं सान्निपातिकं srvlinggyutm॥1|| वातप्रकृतिश्चायं बालो लक्ष्यते, यत उक्तम् कृशो ruuksso'lpkeshshclcitto'nvsthitH| बहुवाग् व्योमगः स्वप्ने वातप्रकृतिको न्र्ः॥1॥ वातलस्तन्या च धात्रीत्यतो न सम्यग्योग इति गाथार्थ्ः॥447॥ प्रकारान्तरेण धात्रीदोषानाह थेरी दुब्बलखीरा चिमिढो पेल्लियमुहो अतिथ्न्नीए। तणुई उ मंदखीरा कोप्परथणियाइ सूइमुहो॥448॥ थेरी गाहा। व्याख्या- स्थविरा दुर्बलक्षीरा चिपिटः प्रेरितमुखत्वादतिस्तनवत्याः, तन्वी (Ti0) 1. सूचिता ji0॥ 2. "च्छियं je1॥ 3. मुद्वाहयति laa0॥ 4. बहुधा vyo0 lA0 विना॥ Page #146 -------------------------------------------------------------------------- ________________ // धात्रीपिण्डनिरूपणम् ॥ 107 मन्दक्षीरा कूर्पराकारस्तन्याः शुचीमुखो भवति, बाल इति गम्यते, इति गाथार्थः ॥ 448 ॥ वर्णं चाश्रित्य यदि गौरी ततः श्यामां वर्णयति गौरीनिन्दां च विदधाति, श्यामा चेद्विपरीतं वदत्याह च जा जेण होदि वण्णेण उक्कडा गरहए तं तेण । गरहति समाण तिव्वं पसत्थभेदं तु दुव्वण्णं ॥ 449 ॥ जा जेण गाहा । व्याख्या- या येन भवति वर्णेनोत्कटा गर्हते च तां तेन वर्णेनेति सम्बन्धः, गर्हितया समानवर्णा यदि पूर्व्वधात्र्यपि भवति, ततश्च तीव्रं = अतिशयेन प्रशस्तवर्णभेदां पूर्व्वधात्रीमाह इतरां च दुर्व्व्र्न्नामिति। अत्रान्तरे स्वमतिविकल्पितान् प्रस्तुतार्थाऽभिधायकान् श्लोकान् पपाठकृष्णा भ्रंशयते वर्णं गौरी तु बलवर्जिता । तस्माच्छ्यामा भवेद्धात्री बलवर्णैः प्रशंसिता ॥ 1 ॥ जाड्यं भवति स्थूलायास्त्नुक्यास्त्व्ब्ल्ण्क्र्म्। तस्मान्मध्यबलस्थायाः स्तन्यं पुष्टिकरं स्मृतम् ॥ 2 ॥ अतिस्तनी तु चिपिटं खरपीना तु दन्तुरम् । मध्यस्तनी महाच्छिद्रा धात्री सौम्यसुखङ्करी ॥ 3 ॥ एऐतच्च श्रुत्वा गृहिणी निजर्भेर्त्तुः कथयामास, तेनाऽपि तामपनीय चिरन्तन्येव स्थापितेति गाथार्थ्ः॥449 ॥ एवं धात्रीत्वं कारयतः साधोर्दोषानाह 6 उव्वट्टिता पओसं छोभग उब्भामओ य से जंतू । होज्जा मज्झ वि विग्घो विसाति इयरी वि एमेव ॥ 450 ॥ उव्वट्टिया गाहा। व्याख्या - उद्वर्त्तिता = अपनीता सती प्रद्वेषं, यायादिति क्रियाऽध्याहारः छोभगं = आलं वा दद्यादुद्भ्रामको = जार इत्येवं वा ब्रूयात्, 'से' तस्य यद् वधादि कुर्य्यात् । या अवस्थापिता धात्री साऽपि साधुसामर्थ्यमवधार्य भवेन्ममापि विघ्नोऽस्मादिति विषादि साधोर्दद्याद् 'इतरी vi'tti या स्थापितेति 'एवमेवे ऽति यथाऽस्याच्याविताया विघ्नः कृत इति गाथार्थः ॥ 450 ॥ उक्ता क्षीरधात्री । शेषधात्र्यतिदेशमाह एमेव सेसिगासु वि सुयमाइसु करण ग- कारणं सगिहे । इडीसु य धाईसु य तहेव उव्वट्टियाण गमो ॥ / 451 ॥ 'एमेव गाहा। व्याख्या- एवमेव यथा क्षीरधात्र्यां तथा शेषकास्वपि सुतमातृषु करण-कारणं स्वगृहे = सुतमातृगृहे साधोर्वाच्यम्, 'RddhI'ti ऋद्धिमतीषु धात्रीषु च तथैव करण-कारणविधिर्वाच्यः, उद्वर्त्तितानां धात्रीपदच्यावितानां सकाशात् प्रद्वेषादयो दोषास्तथैव साधोर्भणनीया इति गाथार्थः ॥ 451 ॥ (Ti0) 1. उ खं0 ॥ 2. दुवण्णा je1, 2 ॥ 3. एवं zru0 ji1 ॥ 4. भर्त्रे ji0 ॥ 5. 0न्तनोपस्थापि0 laa0॥ 6. य व सेज्जं तु खं0 ॥ 7 0रवणं je1 ॥ 8. एवमेव lA0 ॥ 9 0मतीसुतधा0 lA0 ji1 ॥ Page #147 -------------------------------------------------------------------------- ________________ 108 // सवृत्तिपिण्डनियुक्तिः ॥ मज्जनधात्रीत्वकरण-कारणविधिर्यथा साधोर्भवति तथा दर्शयन्नाह लोलै महीय धूलीय गुंडिओ पहाण अहव णं म्जे। जलभीरु अबलणयणो ऐउप्पलणेण र्त्त्च्छो॥452॥ लोलै गाहा। व्याख्या- साधुर्भिक्षार्थं प्रविष्टो बालकं दृष्ट्वा तज्जननीमाह- "लोठते मह्यां धूल्या गुण्डितोऽयं बाल इति, अतः स्नापर्यनम्, अर्थवैनमहमेव स्नापयामी' ति। अपनीतपूर्वधात्रीस्थापनार्थं द्वितीयधात्रीच्यावनाय दोषानाह- अस्नानेन अतिस्नानेन वा जलभीरुरबलनयनश्चातिप्लावने(न) च रक्ताक्षो भवतीति गाथार्थ्ः॥452॥ मज्जनधात्री कीदृशं बालकं कृत्वा मण्डनधात्र्याः स्म्र्प्य्ति। तदाह अन्भंगिय-संबाहिय-उव्वट्टिय मज्जियं ca to baalN। उवणेइ हाणधाई मंडणधाईय सुइदेहं ॥ 453 ॥ अब्भंगिय0 गाहा। व्याख्या- अभ्यङ्गित-सम्बाधितोद्वर्तितं सम्मज्जितं च ततो बालमुपनयति स्नानधात्री मण्डनधात्र्याः शुचिदेहं कृत्वेति गाथार्थ्ः॥453॥ उक्ता म्ज्ज्ञ्धात्री। मण्डनधात्रीत्वमङ्गीकृत्याह उसुगाइएहिं मंडेहि ताव णं अहव णं विभूसेमि। हत्थिच्चगा व पाए कया गलिच्चा व से पाए॥454॥ उसुआइएहिं गाहा। व्याख्या- 'उसुआइएहित्ति "आभरणविशेषैर्मण्डय तावदेनं अथवाऽहं विभूषयामि" इति। पूर्वधात्रीस्थापनायेतरस्या दोषानाह- हस्तसत्कमाभरणं पादयोः कृतं ग्रीवाऽभरणं वा से तस्य बालकस्य pAdayoya'stamiti आकर्ण्य गृहिणी भत्रे क्थ्यामास्। स च तामपनीय प्राक्कैनीमेव कृतवान्, दोषसम्भवस्तु पूर्ववद् भावनीय इति गाथार्थ्ः॥454॥ उक्ता म्न्न्द्द्न्धात्री। साम्प्रतं क्रीडनधात्री भण्यतेसाधुर्भिक्षार्थं प्रविष्टो रुदन्तं बालकं दृष्ट्रा भणति मातरम्- "रमय तावदेनं बालकं अहं वा रमयामि" इत्येवं धात्रीत्वं कारयति करोति चेति। पूर्वधात्री स्थापनाय द्वितीयधात्रीदोषोद्भावनार्थं चाह ढड्डरसर चुन्नमुहो मौयगिरा मंउय म्म्म्न्न्प्लावो। उल्लावणेगाईहिं व करेइ कारेइ वा किडं ॥ 455 ॥ ढड्डर0 गाहा। व्याख्या- ढड्डरस्वरक्रीडनेन 'छुण्णमुख' इति क्लीबमुखो भवति, मृदुगिरा रेमणेन मम्मणप्रलापो भवतीत्येवं दोषोद्भावनेन द्वितीयामुद्वर्त्य प्राक्तनीमेव स्थापयति, द्वितीयार्द्धं स्पष्टमेवेति (Ti0) 1. हाणे je1,2॥ 2. लोलते ji1॥ 3. 0थवा आनयैनम0 ji0॥ 4. ण्हवणधाई je1॥ 5. 0धाईए je4 भां0॥ 6. 0तमार्जितं ji0॥ 7. भूसंमि je1॥ 8. नीयामेव laa0॥ 9. पमण je4 भां0 je1 विना॥ 10. म्मणुल्लावो खं0 je2॥ 11. 0णमाईहिं ka0 je1॥ 12. भणनेन ji0 ji1॥ (vi0Ti0) .. वीराचार्यमते 'छुण्णमुहो' इति पाठः स्यात्॥ *. 'मौय' इति पदं वृत्तौ न विवृत्म्॥ Page #148 -------------------------------------------------------------------------- ________________ 109 // धात्रीपिण्डनिरूपणम् ॥ गाथार्थ्ः॥455॥ साम्प्रतमङ्कधात्रीमाह भिक्षार्थं प्रविष्टः साधुर्बालकं रुदन्तं दृष्टा तज्जननीं वदति- "गृहाणैनम्, अङ्के स्थापय अहं वा स्थापयाम्युत्सङ्गे" इति धात्रीत्वं कारयति करोति c। द्वितीयधात्रीदोषोद्भावनार्थमाह थुल्लाए विगडपाओ भग्गकडी सुक्ककडी य दुक्खं c। णिम्मंसकक्खडकरेहि भीरुओ होइ घेप्प्ण्तो॥456॥ थूलाए गाहा। व्याख्या- स्थूलायाम् = स्थूलकट्यां स्थितो विकटपादो भवति, धात्र्या भग्नकट्यां शुष्ककट्यां च स्थितो दुःखितो भवति, निर्मांस-कर्कशकराभ्यां गृह्यमाणो भीरुको भवत्येवं द्वितीयधात्रीदोषोद्भावनेन पूर्वधात्री स्थापयतीति गाथार्थ्ः॥456॥ धात्रीपिण्डोदाहरणमाह कोल्लैरे वत्थव्वो दत्तो आहिंडओ भवे सीसो। उवहरै धाइपिंडं अंगुलिजलणे य सादिव्वं ॥ 457 ॥ ओमे संगमथेरा गच्छ विसर्जति ज्ण्घ्ब्ल्हीन्ना। णवभागखेत्तवसही दत्तस्स य आगमो ताहे॥458॥ उवसयबाहिं ठाणं अन्नाउंच्छेण संकिलेसो य । पूयणचेडे मा रुव पडिलाभण विगडणा स्म्म्ण्॥459॥दार्ण्॥ कोल्लैरे गाहा। ओमे गाहा। उवस्सग0 गाहा। आसामर्थः कथानकादवसेयस्तच्चेदम् अस्थि इहेव जंबुद्दीवे दीवे भारहे वासे कोल्लैरं नाम न्ग्र्ण्। तत्थ य जंघाबलपरिहीणा संगमथेराभिहाणा सूरिणो privsNti। अण्णया य संपत्ते दुब्भिक्खकाले संगमथेरायरिएहिं समणुण्णाओ णियगच्छपरिवुडो सीहाभिहाणसीसो पट्ठविओ subhikkhdesN। आयरिया वि मासकप्पेणं विहरिउमसमत्ता तं खेत्तं णवविभागे काऊण चउव्विहाए दव्व-खेत्त-काल-भावरूवाए जयणाए जयमाणा तत्थेव विह्रिसुण्। तत्थ दव्वओ पीढफलगाइएसु, खेत्तओ वसहिपाडएसु, कालओ एगत्थ पाडए मासं वसिऊणं बीयमासे अण्णत्थ वसहिं गवेसिउं वसति, भावओ सव्वत्थ न्निम्म्म्त्तो। अण्णया कयाइ आयरियपौत्तिगवेसणाणिमित्तं पट्ठविओ सीहेण आहिंडओ दत्ताभिहाणो सीसो। संपत्तो tmuddesN। tao आयरिया णीयावासिणो त्ति काऊण ठितो सिं प्द्दिस्स्य्बाहिण्। ततो सूरिणा समां पविठ्ठो भिक्ख्त्त्त्था। अण्णाउंच्छहिंडणेण असंथरमाणस्स समुप्पण्णो से संकिलेसो- "अहो णु खलु पंतकुलाणि हिंडावेति ममं एसो त्ति भद्दकुलेसु पुण अप्पणो गेन्न्हिस्सी"| एवं से संकिलेसपरिणामं णाऊण पविठ्ठो ईसरकुलं सूरी सह तेण । तत्थ य पूयणागहगहियं चेडयं रुदंतं दह्ण चप्पुडियापुव्वयं भणितं (Ti0) 1. सुक्कडीए दु je4 भां0 ॥ 1 ॥ 2. गणं खं0 ॥ 3. उ je2॥ 4. वियणा भां0॥ 5. 0ण्णाय ji0 ji1॥ 6. dese ji0 ji1|| 7. gato ji1||8. so saM0 ji1 laa0|| Page #149 -------------------------------------------------------------------------- ________________ 110 // सवृत्तिपिण्डनियुक्तिः ॥ सूरिणा- "मा रुअ चेडय" त्ति। ततो से अचिंततवसामत्थयाए पणट्ठा झत्ति क्द्द्पूय्न्ना। ठिओ तुण्हिक्को चेद्दो। तओ पहिठ्ठवयणपंकयाए उवणीयं से जणणीए मोयगभरियं thaalN। गुरुणा भणिओ दत्तो- "भद्द ! गेण्हसु इमं" ति। ततो घेत्तूण "pajjattaM'ti भणिऊण णियत्तो द्त्तो। गुरु वि अंतपंतेसु कुलेसु भमिऊण पत्तो उवस्सयं भुत्तं च न्नेहिण्। ___ तओ आवस्सयवेलाए आलोएमाणो भणिओ गुरुणा- "भद्द ! स्म्म्मालोएहि|" तेण bhaNiyaM"tubbhehi समं चेव विहरिउ म्हि, किमेत्थासम्म ?" ति। गुरुणा भणियं- "सुहमधाईपिंडो तए भुत्तो, च्छोडियाकरणेण पूयणाचिकिच्छापिंडो y|" "अहो सुहमे वि एस मे दोसे पलोएइ, अप्पणो पुणो महंते वि ण पेच्छए" त्ति चिंतिऊण णिग्गओ बाहिं उव्स्स्याओ। तओ जहा सण्णिहियदेवयाए गुरुपडिणीउ त्ति काऊण विउव्वियं वद्दलयं, कतमन्धयारं, जणिओ खर-फरुसमारुओ, वरिसाविओ घ्न्नो। ततो तिम्मतेण भयविहलमाणसेण वाहित्ता सूरिन्नो। तेहिं पि कतो सद्दो "aagcchsu"tti। तेण bhaNiyaM"aMdhayAre ण पेच्छामि vshiduvaarN|" ततो सूरिणा खेलालिद्धंगुलिपईवेण उज्जोविया vshii। चिंतियं च णेण- "अहो दीवयपरिग्गहो वि अत्थि आय्रियान्न्ण्|" समागतो गुरुस्मीव्ण्। विरइओ तेण स्ण्थारो। गुरुणा वि उवसंहरिओ अण्गुलिपीवो। जाए अंधयारे भणिओ गुरुणा- "अज्जो ! तुम्हे पदीवसहियाए वसहीए छायह विहरंत य त्ति। लज्जितो सीसो, समागया देवता, सासिओ तीए, दिण्णं गुरुणो मिच्छादूक्कडं, पडिवण्णं पायच्छित्तं ति गाथात्र्यार्थ्ः॥457-459॥ __उक्तं धात्रीपिन्न्द्द्द्वार्म्। अधूना दूतीपिण्डद्वारमाहदूतकर्म गृहस्थानां विधाय यो लभ्यते पिण्डः स दूतीपिन्न्द्द्ः। सा च दूती द्विधेत्याह च सग्गाम-परग्गामे दुविहा दूई तु होदि नाद्व्वा। सा वा सो वा भणती भणइ य तं छ्न्न्न्न्व्य्न्नेन्न्ण्॥460॥ सग्गाम-परग्गामे गाहा। व्याख्या- स्वग्राम-परग्रामविषया द्विविधा दूती तु भवति ज्ञ्यात्व्या। 'सा वेति अगारी स वा पुरुष इत्येतद् भणति प्रकटम्, भणति तत् सन्दिष्टं च्छन्नवचनेनेति गाथास्मुदायार्थ्ः॥460॥ अवयवार्थमाह एक्केक्का वि य दुविहा पागड छण्णा य छण्ण दुविहा तु लोगुत्तरे तत्थेगा बीया पुण उभयपक्खे वि॥461॥ एक्केक्का वि य गाहा। व्याख्या- एकैकाऽपि च स्वग्रामविषया परग्रामविषया च पुनर्द्विधा भवति प्रकटा च्छन्ना c। तत्र च्छन्ना तु द्विविधा- लोकोत्तरे तत्रैका द्वितीया पुनरुभयपक्षेऽपीति गाथार्थ्ः॥461॥ सन्देष्ट्र-सन्दिश्यमानविषयं द्विविधं प्रकटं भ्व्ति। तत्प्रतिपादनायाह (Ti0) 1. 0हूमो ji0॥ 2. दोसो ji0॥ 3. सहिं ji1॥ 4. पतावो ji0॥ 5. गयह ji0 ji1॥ (vi0Ti0) .. वाहित्ता = व्याहृता laa0tti0॥ Page #150 -------------------------------------------------------------------------- ________________ 111 // दूतीपिण्डनिरूपणम् ॥ भिक्खादी वच्चंतो अप्पाहणि णेइ ख्ण्तियादीन्न्ण्। सा ते अमुगं माता सो य पिया ते इमं भ्न्नि॥462॥ भिक्खाती गाहा। व्याख्या- भिक्षाद्यर्थं व्रजन् 'appAhaNi'tti सन्देशकं नयति मात्रादिसत्कं सा तव माताऽमुकं भणति स च पिता तवेदं भणतीति गाथार्थ्ः॥462॥ लोकोत्तरविषयच्छन्नदूतीत्वप्रतिपादनायाह दूइत्तं खु गरहियं अप्पाहितो बितियपच्चया भ्न्नि। __अविकोविता सुता ते जा आह इमं भणसु ख्ण्ती॥463॥ दूइत्तं गाधा। व्याख्या- दूतीत्वं खुरेवकारार्थे गर्हितमेव 'अप्पाहितोऽत्ति सन्दिष्टः सन् द्वितीयसाधुप्रत्यायनार्थं वक्ति- "अविकोविदा = अकुशला सुता तव या वदतीदं - भण मम मात्र्मिति। साऽपि साधुं प्रत्याह- "वारयिष्यामि अज्जिकां taami"ti॥463॥ अभिहितं लोकोत्तरच्छन्नं दूतीत्वं उभयच्छन्नमभिधियते उभये वि य पच्छन्ना खंत ! कहिजाहि खंतियाए तुम्। तं तह संजायं ति य तहेव तं अह क्रेजासि॥464॥ उभये वि गाहा। व्याख्या- काचिद् दुहिता यथाभिलषितसम्प्राप्तमनोरथा साधुहस्ते गुप्तं जनन्याः सन्दिशति इदम्- तत्तथैव सञ्जातम्; साऽपि च साधुना कथिते उपयाचितदानाद्यधिकरणं च क्रोति॥464॥ उक्तं स्वग्रामविषयं दूतीत्व्म्। परग्रामविषयदूतीत्वमुच्यते गामाण दोण्ह वेरं सेज्जायरिधूय तत्थ ख्ण्त्स्स्। वहपरिणय khaMta'bbhatthaNaM च णाते कते जुद्धं ॥ 465 ॥ गामाण गाहा। व्याख्या- ग्रामयोर्द्वयोर्वैर अभ्व्त्। तत्रैकस्मिन् शय्यातरी वसत्यन्यत्र दुहिता। तत्र द्वितीयग्रामे भिक्षार्थं प्रस्थितस्य 'खंतस्सेऽत्ति पितुः साधोः शय्यात-भ्यर्थनं कृतं यथा- "मदीयदुहित्रे कथनीयमिदं- मदीयग्रामस्त्वदीयग्रामस्योपरि वधपरिणत इति यत्नेन स्थेय्म्|" साधुना च तथैव कथिते तया दुहित्रा भत्रै निवेदित्म्। तेनाऽपि ग्रामस्य ज्ञाते च ग्रामः सन्नद्धः स्थित्ः। आगतश्च प्र्तिप्क्स्स्ग्राम्ः। सञ्जातं युद्धमिति गाथार्थ्ः॥465॥ तत्र किं संवृत्तमित्याह जामाइ-पुत्त-पैमारणं च केण कहियं ति ज्ञ्न्वादो। जामाति-पुत्त-पैमारएण खंतेण मे सित्तुण्॥466॥ दार्ण्॥ जामाइ0 गाहा। व्याख्या- जामातृ-पुत्र-पतिमारणं च, शय्याता इति गम्यते, केन कथितम् ? इति ज्ञ्वादोऽभूत्। शय्यातरी चाह- जामातृ-पुत्र-पतिमारकेन 'खंतेण मेऽत्ति (Ti0) 1. 0हणे ॥ 2 ॥ 2. व खं0 ॥ 1 ॥ 3. पागडं bha0 khN0॥ 4. कथयति laa0॥ 5. च्छंता je2॥ 0च्छण्णं khN0॥ 6. जासु ॥ 1 ॥ 7. कहेज0 kh0॥ 8. रणेण je2॥ 9. दार्ण्॥ दूइत्तं गयं khN0॥ Page #151 -------------------------------------------------------------------------- ________________ 112 // सवृत्तिपिण्डनियुक्तिः ॥ मदीयपितृसाधुना कथितमिति गाथार्थ्ः॥466॥ गतं दूतीपिन्न्द्द्द्वार्म्। इदानीं निमित्तपिण्डद्वारमाह नियमा तिकालविसए वि णिमित्ते छव्विहे भवे दोसा। सजं तु वट्टमाणे आउभए तत्थिमं नायं ॥ 467 ॥ णियमा गाहा। व्याख्या- नियमात् = नियमेन त्रिकालविषयेऽपि = अतीता-'नागतवर्तमानगोचरेऽपि निमित्ते 'षविध' इति त्रिविधमपि प्रशस्तेतरभेदाभ्यां भिद्यमानं षड्विधं अथवा त्रिकालविषयमप्येकैकं लाभाऽलाभ-सुखदुःख-जीवितमरणभेदात् षड्विधमिति, तस्मिन् वध-बन्धनाऽधिकरणादयो दोषाः स्युः। सद्यः = तत्क्षणादेव वर्तमाननिमित्ते प्रयुज्यमाने आत्मोभयविषया दोषाः, तत्रेदं उदाहरणमिति गाथार्थ्ः॥467॥ आकंपिया णिमित्तेण भोइणी भोइए चिर्ग्य्म्मि। पुव्वभणियं कहते आगतो रुट्ठो य व्द्द्वाए॥468॥ दूराभोयण एगागि आगमो परिजणस्स प्च्चोन्नी। पुच्छा समणे कहणं सातियंकार सुमिन्नादी॥469॥ कोवो वडवागन्भं च पुच्छिओ प्ण्च्पुण्द्द्माइण्सु। फालण दिढे जै णेवं तो तुहं अवितहं कै वा॥470॥दार्ण्॥ आगंपिया गाहा। दूरा0 गाहा। कोवो गाहा। आसां व्याख्या- आकम्पिता = परितोषिता निमित्तेन भोगिनी साधवे पिण्डमदादिति गम्यते, भोगिके = ग्रामस्वामिनि चिरगते, नैमित्तिकपूर्वभणितं कथयन्त्यामागतः सन् रुष्टो वडवागर्भं च पृस्स्त्त्वान्। 'dUrAbhoyaNa'tti दूरस्थाऽऽलोचनं अविदित एव प्रवेक्ष्यामीति एकाकिन आगमनम्, परिजनस्य 'paccoNi'tti सम्मुखागमनम्, भोगिकस्य पृच्छा, श्रमणविषयं कथनं, 'साइयंकारेऽत्ति प्रत्ययकरणं स्व्प्नादिना। कोपो भोगिकस्य, वडवागर्भं च पृष्टः, पञ्चपुण्ड्रः किशोरकमकथयत्, पाटनमुदरस्य दृष्टश्च किशोरको, भोगिकेनोक्तं- "यद्येवं न अभविष्यत् त्त्स्त्वोद्र्म्पात्त्यिस्स्याम्ः|" (a)वितथमेवं कियन्तो वा कथयिष्यन्तीति गाथात्र्यार्थ्ः। भावार्थस्तु कथानकादवसेयः, तच्चेदम् एगम्मि सण्णिवेसे गामभोइगो होत्था। सो य णरिंदाए सेन्न्ग्तो। देसंतरं चिरगतस्स य से उव्वाहुलीभूया भोइणी भिक्खागयं समणं पुच्छिंसु- "भयवं ! किं निमित्तं वियाणसि ?" / तेण bhnniyN"jaannaami"| पुच्छियं भोइणीए- "कया भोइणो एहीइ ?" / तेण भणियं- "kllN"ti। तीए भणियं(Ti0) 1. नायं उदाहरणं इति खं0 Ti0 ॥ 2. आत्मपरोभय0 laa0॥ 3. कहिं ता A0 je1॥ 4. खमणं ka0 je1| समण ka0 khN0॥ 5. कोहो ॥ 1 ॥ 6. "च्छिए je2॥ 7. 0च्छिस्सं laa0॥ (vi0Ti0) .. पुण्ड्रः = टिक्कक इति lA0 tti0॥ Page #152 -------------------------------------------------------------------------- ________________ // आजीवनापिण्डनिरूपणम् ॥ 113 "को एत्थ पच्चओ ?" / साहियां तेण गुज्झदेसतिलय - सुमिणाइया पच्चया । आउट्टा तस्स भोइणी दिण्णा मोयगादि पौरा भिक्खा। बीयदियहम्मि य कया तोरणवंदणमालातिया घ्र्सोहा। पट्ठविओ परियण स्म्मुहो। णिययघरसमायारदंसणत्थमेगागी समागच्छंतो दिट्ठो परियणेणं । भणियं भोइएणं- " कहं मम आगमणं वियाणियं ?" / परियणेण भणियं - " भोइणीए सिहं " / पत्तो घरं, पुच्छिया घरिणी । ती वि सलाहमाणीए साहिओ गुज्झतिलयाइओ समणणिमित्ताइसओ । मिच्छावियप्पओ रुट्ठेण वाहरिऊण पुच्छिओ समणो- "इमीए वडवाए केरिसो गब्भो ?" त्ति । तेण भणियं - "पंचपुंडो किसोरो|" फालावियो य पोट्टो, दिट्ठो ज्धाऽऽइत्त्त्थो। भणियं च तेण - "जै एयं एवं ण होतं तो ते पोट्टं फालियं होंतं" ति। केत्तिया एरिसा मित्तिणो होंति त्ति, तस्मान्निमित्तपिंडो न ग्राह्य इति गाथात्रयभावार्थ इति ॥ 468-470 ॥ उक्तो निमित्त्पिन्न्द्द्ः। अधुना आजीवनापिण्डमाह - जात्याद्याजीवनया पिण्डः आजीवनापिण्डः । जाई - कुल-गण-कम्मे सिप्पे आजीवणा उ पंचविहा । सूया असूया व अप्पार्ण कहेर्3a एक्वेक्वे ॥ 471 ॥ = जाती0 गाहा। व्याख्या- जाति-कुल- गण - कर्म्म- शिल्पविषया आजीवना तु पञ्चविधा, सूययाऽसूयया वात्मानं कथयत्येकैकस्मिन्, जात्यादौ इति गम्यत इति गाथार्थ्ः॥471॥ अवयवार्थमाह जाई - कुले विभासा गणो उ मल्लादि कम्म किसिमादी । तुण्णाइ sippa'NAvajaMgaM च कम्मेतराऽऽवज्जं ॥ 472 ॥ 8 jAI0 गाहा । व्याख्या- 'जाई-कुले vibhAsa'tti जातिर्ब्राह्मण - वैश्यादिकी मातृसमुत्था वा, कुलं उग्रकुलादि पितृवंशो वा, गणो मल्ल सारस्वतादिः, कर्म्म कृष्यादि, शिल्पं तूर्णन - चित्रादि । तत्र अनावर्जनरूपं कर्म्म इतरच्छिल्पं आवर्ज्जनरूपमिति गाथार्थ्ः॥472॥ तत्र सूययाऽसूयया वा साधुरात्मनो जातिं प्रकाशयन्निदमाह- होमातिवितहकरणे णज्जइ जह सोत्तियस्स पुत्तो ऽति । उसितो वेस गुरुकुले आयरियगुणे व सूएइ ॥473 ॥ होमाइ0 गाहा। व्याख्या- होमादिवितथकरणे अवितथकरणे वा ज्ञायते यथा श्रोत्रियस्य पुत्र इति उषितो वाऽयं गुरुकुले आचार्य्यगुणान् वा सूचयतीति गाथार्थः ॥ 473 ॥ सम्ममसम्मा किरिया अणेण ऊणाहिगा व विवरीया । समिधा - मंता - 'ऽहुति-ठाण जाग-काले य घोसादी ॥ 474 ॥ ( Ti0) 1. 0 हियं ji1 ॥ 2. 0 विये य ji0 ji1 ॥ 3. य ji1 ॥ 4. होहिंति ji0 ji1 ॥ 5. य खं0 ॥ 6. 0प्पाणं जे 1 ॥ 7. 0ज्जणं je1,2 ॥ 8. तु je1 ॥ 9. उ je2 ॥ 10. गुणो je2 ॥ 11. इमेण खं0 ॥ (vi0Ti0). अनावर्जनरूपम् = अप्रीत्युत्पादनरूपम् ॥ * आवर्जनरूपम् = प्रीत्युत्पादनरूपम् इति मलय0 ॥ Page #153 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ सम्मं गाहा । व्याख्या- सम्यक्क्रियाऽसम्यक्क्रिया वाऽनेन कृता न्यूनाधिका विपरीता वा समिध- मन्त्रा -'ऽहुति-स्थान- योग-काल-घोषादीनाश्रित्य सुकृतमसुकृतं वा वदतीत्यत्र भद्रकप्रान्तादिकृता दोषा इति गाथार्थः ॥ 474 ॥ उग्गादिकुलेसु वि एवमेव गणं मंडलप्पवेसादी । देउलदरिसण-भासाउवणयणे ऽदंडमादीणं ॥ 475 ॥ 114 उग्गाइ0 गाहा । व्याख्या- - उग्रादिकुलेष्वेवमेव सूययाऽसूयया वा गुणदोषान् वक्तीति, गणमाश्रित्य मण्डलप्रवेशादि समयाचारं सूचयति, देवकुलदर्शन - भाषोपनयन- दण्डादीनां स्वरूपं प्रकाशयतीति गाथार्थः ॥ 475 ॥ कर्म्म-शिल्पविषयमाह कत्तरि पओयणावेक्ख वत्थु बहुवित्थरेसु एमेव । कम्मेसु य सिप्पेसु य सम्ममसम्मेसु सूयितरा ॥ / 476 ॥ दारं । / कत्तरि गाहा । व्याख्या- कर्तृप्रयोजनापेक्षवस्तुबहुविस्तरेष्वप्येवमेव कर्म्मसु शिल्पेषु च सम्यगसम्यग् वा वदति सूययाऽसूयया वेत्येवं जात्याद्याजीवनया यः पिण्डो लभ्यते स न कल्पते बहुदोषत्वादिति गाथार्थः ॥ 476 ॥ उक्तमाजीवनापिण्डद्वारम् । इदानीं वनीपकपिण्डद्वारमाह-- वनीपक इति 'वनु याचने' (pA0 dhA0 1470 ) वनयति कृपणभावसन्दर्शनेन पिण्डमुत्पादयतीति वनीपकोऽर्थयिता niruktivshaat। स च पञ्चधा भवतीत्याह समणे माहण - किवणे अतिही साणे य होदि पंचमगे । वणि जायण त्ति वणिओ pAya'ppaNaM वणेइ त्ति ॥ 477 ॥ समणे गाहा। व्याख्या- 'समणे' त्ति एकारान्तः शब्दः प्रथमान्तोऽत्र द्रष्टव्यः, श्रमणो ब्राह्मणः कृपणो अतिथिः श्वा च भवेति पञ्चमकः । व्युत्पत्तिमाह- वनु याचन इत्यस्य धातोर्वनीपकः, प्रायेणात्मना पिण्डादि वनयतीति वनीपक इति गाथार्थः ॥ 477 ॥ साधोर्वनीपकत्वप्रतिपादनायाहमयमातिवच्छगं पिव वणेति आहारमादिलोभेणं । समणेसु माहणेसु य किविणाऽतिहि साणभत्तेसु । / 478 ॥ मयमाइ0 गाधा । व्याख्या- वत्साया था कश्चिद् वत्सकं वनयति एवं साधुरप्यात्मानं श्रमणादिभक्तेषु वनयतीति "वन - षण सम्भक्तौ " ( pA0 dhA0 463 - 464 ) इति अस्य रूपं "मित् सञ्ज्ञाऽप्रतिषेधात्, आत्मानं भक्तं दर्शयत्याहारादिलोभेन, केषु ? इत्याह- श्रमण-ब्राह्मण - कृपणातिथि-भक्तेष्विति गाथार्थः ॥ 478 ॥ श्रमणभेदानाह (Ti0) 1. 0कुलाइसु je1 ॥ 2. गणे खं0 ॥ 3. 0मादीया je4 भां0 ॥ 4. 0यणे खं0 ॥ 5. 0वतीति पञ्च0ji0 ji1 ॥ 6. 0 त्वं प्रतिपादयन्नाह ji1 ॥ (vi0Ti0 ) . वीरगणि-मलयगिरिसूरिमते तु 'दंडमादीया' इति पाठः स्यात् ॥ V. मृता पञ्चत्वमुपगता माता वत्सकस्य = तर्णकस्य तमिव गोपलकोऽन्यस्यां गवीति शेषः... इति मलय0 ॥ *. 'म' अनुबन्ध इति lA0Ti0 ॥ Page #154 -------------------------------------------------------------------------- ________________ // वनीपकपिण्डनिरूपणम् ॥ 115 निग्गंथ-सक्क-तावस-गेरुय-आजीव पंचहा स्म्न्ना। तेसिं परिवेसणाए लोभेण वणेज को अप्पं ॥ 479 ॥ णिग्गंथ0 गाहा। व्याख्या- निर्ग्रन्थ-शाक्य-तापस-गैरिका-'ऽजीवक(काः?) पचधा 'samaNa'tti श्रमणशब्दवाच्यास्तेषां परिवेषणवेलायां लोभेन वनयेत् कश्चित् साधुरात्मानं, भक्तं दर्शयेदिति गाथार्थ्ः॥479॥ कश्चित् साधुरुपासकगृहं भिक्षायै प्रविष्टः, तत्र शाक्यान् भुजानान् दृष्ट्वा तत्प्रशंसार्थमाह भुंजंति चित्तकम्मट्टिता व कारुणिय दाणरुइणो y। अवि कामगद्दभेसु वि ण णस्सते किं पुण ज्तीसु॥480॥ भुंजंति गाहा। व्याख्या- भुञ्जते चित्रकर्मस्थिता इव कारुणिका दानरुचयश्च, अपिः सम्भावने, कामगईभेष्वपि धिग्वर्णेषु दत्तं न नश्यति किं पुनरेतेषु यतिष्विति गाथार्थ्ः॥480॥ अत्र दोषानाह मिच्छत्तथिरीकरणं उग्गमदोसा य तेसु वा ग्च्छे। caDugAra'diNNadANA पच्चत्थिग मा पुणो एण्तु॥481॥ मिच्छत्त0 गाहा। व्याख्या- मिथ्यात्वस्थिरीकरणमुद्गमदोषाश्च 'तेषु वा गच्छेऽत्ति तेभ्य उपासकादिभ्यः सकाशादागच्छेयुः पञ्चम्यर्थे सप्तमी तेषु वा परतीर्थिकेषु कामिकाहारे लब्धरसो गच्छेत्, प्रद्विष्टा वा शाक्या एवं ब्रूयुश्चाटुकारिणोऽदत्तदानाः प्रत्यर्थिनः = प्रतिपक्षा मा पुनर्भवतां गृहमागच्छन्त्विति गाथार्थ्ः॥481॥ साम्प्रतं ब्राह्मणभक्तानां पुरतो ब्राह्मणप्रशंसारूपं वनीपकत्वं यथा साधुः करोति तथा दर्शयन्नाह लोगाणुग्गहकारिसु भूमीदेवेसु बहुफलं दान्न्ण्। अवि णाम बंभबंधुसु किं पुण छ्क्क्म्म्न्निर्तेसु॥482॥ लोयाणुग्गह0 गाहा। व्याख्या- लोकानुग्रहकारिषु भूमीदेवेषु बहुफलं भवति दानम्, अपि नाममात्रब्रह्मबन्धुषु किं पुनः षट्कर्मनिरतेषु = यजन-याजना-'ध्ययना-'ध्यापन-दान-प्रतिग्रहरतेष्विति गाथार्थ्ः॥482॥ कृपणभक्तविषयवनीपकत्वदर्शनायाह किवणेसु दुम्मणेसु ya abNdhvaa''tNkjuNgiyNgesu| pUyAhajje loe dANapaDAgaM harai deNto||483|| किवणेसु गाहा। व्याख्या- कृपणेषु दुर्मनस्सु च अबान्धवेषु आतङ्कयुक्तेषु जुङ्गिताङ्गेषु = विकलाङ्गेषु पूयाहजे' पूजाहार्ये लोके, पूजितपूजके इत्यर्थः, दानपताकां हरति दददिति (Ti0) 1. अप्पाणं je1॥ 2. 0ञ्चमाः lA0 ॥ 3. वा je1 विना॥ 4. इंतु खं0 विना॥ 5. 0त्तादानाः ji0 ji1॥ 6. 0त्वं र्शयन्नाह ji1॥ 7. न्याहेजे ख्ण्। व्यायहोज je2॥ 8. देंती je1॥ Page #155 -------------------------------------------------------------------------- ________________ 116 // सवृत्तिपिण्डनियुक्तिः ॥ गाथार्थ्ः॥483॥ अतिथिविषयवनीपकत्वदर्शनायाह पाएण देइ लोगो उवगारिसु paricitesu'jjhusie वा। जो पुण अद्धाखिण्णं अतिहिं पूएइ तं दान्न्ण्॥484॥ पाएण गाहा। व्याख्या- प्रायेण ददाति लोक उपकारिषु परिचितेषु अध्युषितेषु = तृप्तेषु निकटवर्त्तिषु वा यः पुनरध्वखिन्नमतिथिं पूजयति तद्दानं स दातेति गाथार्थः ॥ 484 ॥ श्वभक्तविषयवनीपकत्वप्रतिपादनायाह अवि णाम होइ सुलभो गोण्यादीणं त्न्नादिआहारो। धिद्धिक्कारहताणं ण य सुलभो होदि सुन्न्गान्न्ण्॥485॥ अवि णाम गाहा। व्याख्या- 'अपि नामेति सम्भावने भवति सुलभो गवादीनां तृणाद्याहारः धिग्धिक्कारहतानां न तु सुलभो भवति शुनामिति गाथार्थ्ः॥485॥ श्वप्रशंसां कुर्वन् साधुरिदं पुनराह केलासभवणा एते आगया गुज्झगा म्हिण्। चरंति जक्खरूवेणं पूयाऽपूय हियाऽहिया॥486॥ केलास सिलोगो। कैलासे भवनमेषां ते तथा एते आगता गृह्यका महीं चरन्ति यक्षरूपेण 'पूयाऽपूय hiyA'hiya'tti पूजया हिता अपूजया त्वहिता भवन्तीति shlokaarthH॥486|| एवमुक्ते साधुना श्रमणादिभक्तो यच्चिन्तयति तदर्शयन्नाह एतेण मज्झ भावो दिट्ठो लोए पाय्हेज्ण्मि। एक्कक्के पुव्वुत्ता भद्दग-पंतादिणो दोसा॥487॥ एतेण गाहा। व्याख्या- एतेन मम भावो दृष्टो = ज्ञात इति दानादौ प्रवर्तते ऽलोए paNAyahejaMmi'tti लोकस्य प्र्न्न्तिहार्य्य्त्वाद्। एकैकस्मिन् वनीपकत्वे पूर्वोक्ता एव भद्रक-प्रान्तादयो दोषा इति गाथार्थ्ः॥487॥ श्वग्रहणस्योपलक्षणतां दर्शयन्नाह एमेव कागमादी साणग्गहणेण सूइया होति। जो वा जम्मि पसत्तो वणेइ तहिं puTTha'puTTho वा॥48॥ एमेव गाहा। व्याख्या- एवमेव काकादयः श्वग्रहणेन सूचिता भवन्ति यो वा यस्मिन् प्रसक्तस्तत्रात्मानं वनयति = भक्तं दर्शयत्याहाराद्यर्थं पृष्टोऽपृष्टो वेति गाथार्थ्ः॥488॥ __ एवं कुतः साधोर्दोषगरीयस्त्वख्यापनायाह दाणं ण होइ अफलं pattamapatte va sNnijujNtN| iya vi भणिएं दोसा पसंसओ किं पुण अपत्ते ? ॥ 489 ॥ दार्ण्॥ (Ti0) 1. होज खं0 je1 विना॥2. छिच्छिका0 kha0 je4 भां0॥ 3. साणाणं je1॥4. केइला0 je2॥5. 0णामहे0 khN0॥ 6. दिया khN0॥7. तह je1,2॥ 8.0त्तेसु saM0 je4 भां0॥ 9. य je2॥ 10.0e य दोसा je2|11. संसिमो je2॥ Page #156 -------------------------------------------------------------------------- ________________ // चिकित्सापिण्डनिरूपणम् ॥ 117 दाणं गाहा। व्याख्या- दानमफलं न भवति पात्रेऽपात्रे वा संनियुज्यमानं इयन्मात्रकेऽप्युक्ते दोषा मिथ्यात्वाधिकरणादयः, प्रशंसिते किं पुनरपात्रे सुतरामेव दोषा भवन्तीति गाथार्थ्ः॥489॥ उक्तं व्नीप्क्पिन्न्द्द्द्वार्म्। अधुना चिकित्सापिण्डद्वारमाह- चिकित्सनं = चिकित्सा व्याधिप्रतिकारः, चिकित्स्या। पिण्डः चिकित्सापिन्न्द्द्ः। सा च सूक्ष्म-बादरभेदाद् द्विधेत्याह च भणइ य णाहं वेजो अहवा वि कहेइ अप्पणो kiriyN। अथवा वि वेजयाए तिविह तिगिच्छा मुणेयव्वा ॥ 490 ॥ भणति य गाधा। व्याख्या- कश्चित् साधुर्भिक्षार्थं प्रविष्टः केनचिद् व्याध्यभिभूतेन पृष्टो- "भगवन् ! व्याधिप्रतीकारं जानीषे ?" / स च भणति- "नाऽहं वैद्यः" इत्यर्थापत्त्या वैद्यः प्रष्टव्य इति सूचितम्, यतिना अबुधबोधनं कृतमित्येका चिकित्सा, अथवाऽपि कथयत्यात्मनः क्रियां- स्वानुभूतां चिकित्सा प्रकाशयतीति भावः, इयं द्वितीया चिकित्सा, एतचिकित्साद्वयमपि एका सूक्स्स्म्चिकित्सेति। गाथापश्चार्द्धन बादरामाह- 'अहवा वि वेजियाए तिविह चिकिच्छा muNeyavya'tti अथवाऽपि वैद्यतया त्रिविधां संशोधन-संशमन-निदानपरिवर्जनलक्षणां स्वयमेव चिकित्सां करोतीति गाथार्थ्ः॥490॥ . अमुमेवार्थमाह भिक्खादिगतो रोगी किं वेजोऽहं ति पुच्छिओ भ्न्नि। अत्थावत्तीए कया अबुहाणं बोहणा एव्ण्॥491॥ भिक्खाइ0 गाहा। व्याख्या- भिक्षादिगतो rogI'ti रोगिणा तृतीयार्थे प्रथमा, किं वैद्योऽहम् ? इति पृष्टो भ्न्न्ति। अर्थापत्त्या कृता अबुधानां बोधनैवमिति गाथार्थ्ः॥491॥ एरिसगं चिय दुक्खं भेसजेण अमुगेण पौणं मे। सहसुप्पण्णं व रुयं वारेमो अत्त्त्थ्मादीहिण्॥492॥ एरिसगं गाधा। व्याख्या- ईदृशकं वा दुःखं भैषजेनामुकेन 'प्रगुणमिति उपशान्तं मम, सहसोत्पन्नं च रुजं वारयामोऽष्टमादिभिस्तपोविशेषैरिति गाथार्थ्ः॥492॥ बादरचिकित्सायास्त्रैविध्यं दर्शयन्नाह- . संसोहण संसमणं णिदाणपरिवजणं च जं ज्त्थ्। आगंतुधातुखोभे य आमए कुणै किरियं तु॥493॥ संसोहण गाहा। व्याख्या- संशोधनं = विरेचनम्, संशमनं = उदीर्णव्याध्युपशमकरणम्, निदानं = व्याधिकारणं तत्परिवर्जनं च यद्यत्र 'आगंतुधातुखोभे आगामी भावी धातुक्षोभो यस्मिन्नामये स (Ti0) 1. 0त्सायाः pi0 ji0 विना॥ 2. द्वितीयामाह laa0॥ 3. 0हणं khN0॥ 4. मे je4 भां0 विना॥ 5. 0त्पन्नां वा रुजां ji1॥ 6. तत्थ je1,4 भां0॥ (vi0Ti0) . वैद्यतया = वैद्यीभूय इति mly0॥.. आगन्तुके धातुक्षोभे च सूचनात् सूत्रमिति कृत्वा धातुक्षोभजे चाऽऽमये = रोगे समुत्पन्ने सति तत्र यत्क्रियां करोति तद्यथा... इति mly0॥ Page #157 -------------------------------------------------------------------------- ________________ 118 // सवृत्तिपिण्डनियुक्तिः ॥ तथा, तस्मिन्नामये करोति क्रियामिति गाथार्थ्ः॥493॥ एवं चिकित्सया पिण्डलाभे दोषानाह अस्संजमजोगाणं पसंधणं कायघोय अय्गोलो। दुब्बलवग्घाहरणं अच्चुदए गेण्हणुड्डाहो ॥ 494 ॥ अस्संजम0 गाहा। व्याख्या- असंयमयोगानां प्रसन्धना = सङ्घटना स्यात्, कायानां पृथिव्यादीनां घातः कृतो भवति, अयोगोलकतुल्यो गृही नीरोगः सन् सर्वत्रोपतापं करोति, दुर्बलव्याघ्रोदाहरणं चात्र. दृष्टव्यं तच्चेदम्- केनचिद् भिषग्वरेण दुर्बलान्धव्याघ्रः सचक्षुः कृतः, यथाऽसौ अनेकसत्त्वव्यापत्तिं चक्रे तथा निरोगः कृतो गृहस्थोऽपीति, दैववशाद् अत्युदये रोगस्य गृह्यते ऽसौ गृहस्थैः, प्रवचनोपघातः स्यादिति गाथार्थ्ः॥494॥ uktshcikitsaapinnddH| साम्प्रतं क्रोधादिपिण्डानाह- तत्र क्रोधनं = क्रोधः, क्रोधात् क्रोधस्य क्रोधेन क्रोधे वा पिण्डः = क्रोधपिण्डः, एवं मानपिण्डादयोऽपि वाच्याः। यथाक्रमं krodhpinnddaadyudaahrnnprdrshnaayaah| तत्रैषां यथासङ्ख्येन नगराण्याह हत्थकप्प गिरिफुल्लिय रायगिहं खलु तहेव चंपा y। __ कड घयपुण्णे इट्टग लड्डग तह सीह्केस्रे॥495॥ हत्थकप्प गाहा। व्याख्या- हस्तकल्पं नगरं, गिरिपुष्पितं, राजगृहं खलु तथैव चम्पा c। तत्र यानुद्दिश्य साधोः क्रोधादयोऽभूवंस्तान् गाथापश्चाःनाह 'कृतमिति मृतकार्यं तस्मिन् घृतपूर्णालाभे क्रोधोऽभूत्, इट्टकाः स्वेतो(?दो)द्वर्तिताः, तदलाभे मानोऽभवत्, लड्डुकानङ्गीकृत्य माया सजाता, लड्डुकविशेषसिंहकेसरानुररीकृत्य लोभः समुदभूत्, साधोरिति सर्वत्र सम्बन्धनीयमिति गाथार्थ्ः॥495॥ क्रोधपिण्डसम्भवमाह विजा-तवप्पभावं रायकुले वावि वल्लभत्तं से। ___णातुं ओरस्सबलं च देइ भए कोह्पिण्द्दोऽसो॥496॥ विजा0 गाहा। व्याख्या- विद्याप्रभावं तपःप्रभावं राजकुले वाऽपि वल्लभत्त्वं 'से' तस्य sAdhoqhatvA औरसबलं च शरीरबलम्, ददते भयात् क्रुद्धोऽयमपकारं करिष्यतीति क्रोधपिण्डोऽसाविति गाथार्थ्ः॥496॥ प्रकारान्तरेण क्रोधपिण्डसम्भवमाह अण्णेसि दिजमाणे जायंतो वा अलद्धिओ कुज्झे। कोहफलंमि व दिढे जो लब्भइ कोहपिंडो तु॥497॥ (Ti0) 1. 0त्सायाः pi0 ji0,1 विना॥ 2. घाउ khN0॥ 3. 0ण्णेहिं je2॥ 4. भूतं tA0 ji1॥ 5. 0लं जं लभते कोवपिं0 je2 विना॥ 6. कोज्झा khN0॥ 7. वि je4 भां0॥ 8. सो je4 भां0॥ (vi0Ti0) .. "अयम् अनेन रोगीकृतः" इति सञ्जातकोपैर्गृहस्थैः राजकुलादौ गृह्य्ते॥ Page #158 -------------------------------------------------------------------------- ________________ // क्रोधपिण्डनिरूपणम् ॥ 119 अण्णेसि गाहा। व्याख्या- अन्येभ्यो दीयमाने लाभाभावे वात्मनो याचमानो वाऽलब्धितः क्रुध्येत्। क्रोधफले वा साधोर्दृष्टे यो लभ्यते क्रोधपिण्डस्तु असाविति गाथार्थ्ः॥497॥ उदाहरणमाह-. करडुयभत्तमलद्धं अण्णहि दाहित्थ एव व्च्च्ण्तो। थेराभोयण तइए आइक्खण खामणा दान्न्ण्॥498॥ दार्ण्॥ करडुय0 गाहा। व्याख्या- करडुकभक्तमलब्ध्वा "अन्यत्र दास्यथ" इत्येवं व्रजन् भणति स्थविराभोगनं श्रवणमित्यर्थः तृतीये = तृतीयवारायामाख्यातं स्थविरेण क्षामणा दानमिति गाथाक्षरार्थः ॥ 498 ॥ भावार्थस्तु कथानकादवसेयस्तच्चेदम्___ हत्थकप्पे नगरे साहू भिक्खं हिडतो मतकडसंखडीए प्वित्त्त्थो। तत्थ धिज्जाइयाणं घयपुरा दिज्ण्ति। सो तत्थ अणाढाइज्जमाणो चिरं अच्छिउं गंतुमणो भणति-"अण्णहिं dAhiha"tti भणिऊण णिग्गओ साहू। तत्थ देव्वजोएण बीयं मतं तहेव संखडीए प्वित्थ्त्थो। बितियं सो साहू अलभमाणो "अण्णहिं dAhiha'tti भणतो न्निग्गो। पुणो वि देव्वजोएण तैयं मतं तत्थ तहेव मयकडसंखडीए ततियं वारं प्वित्त्त्थो। अलभमाणो "अण्णहिं दाहिह" त्ति भणिऊण णिग्गतो साहू घ्राओ। तत्थ य एगो अंधलौवारवालथेरो तैयं पि वारं इमं साधुवयणं सोऊण सयलं कहेइ घरवतीणं; भणति-"पसाएह एवं समणं मा सव्वे वि mrissh"tti। तेहिं वाहरिऊण खामित्ता पडिलाहिओ घयपुण्णेहिं ति। एवं च क्रोधसमुत्पादितः पिण्डो ग्रहीतुं न कल्पत इति गाथाभावार्थ्ः। उक्तं क्रोध्पिन्न्द्द्द्वार्म्। (साम्प्रतं) मानपिण्डद्वारमाह, (तत्र) मानपिण्डसम्भवमाह उच्छाहिओ परेण व लद्धिपसंसाहि वा स्मुत्तुइओ। अवमाणिओ परेण व जो एसइ माणपिंडो सो॥499॥ उच्छाहितो गाहा। व्याख्या- उत्साहितः परेण "त्वमेव अस्य कार्यस्य (करणे) समर्थः" इत्येवं भणितः, तथा लब्ध्या लाभेन प्रशंसया वा साधुजनतः श्लाघया 'समुत्तुइओऽत्ति गर्वितः परेण वाऽपमानितः = तिरस्कृतः, इत्थं मानात् = मानतोऽयं पिण्डमेषते आहारं स मानपिण्डस्तु द्वितीयार्थे च प्रथमेति गाथार्थ्ः॥499॥ अस्योदाहरणार्थं गाथाष्टकमाह इगछणंमि परिपिंडियाण उल्लावो को णु हु पए त्ति। आणेज इटगाओ खुड्डो पच्चाह आन्नेमि॥500॥ जै वि य ता पज्जत्ता अगुलघयाहिं ण ताहि Ne kjjN। जारिसियाओ इच्छह ता आणेमि tti nnikkhNto॥501|| (Ti0) 1. क्षपणा दान0 laa0॥ 2. मुइयो khN0॥ 3. उ je1,2॥ 4. 0ह णे A0 je1 ॥ 5. 0णेहिं ति khN0॥ (vi0Ti0) .. करडुकः = मृत इति lA0 tti0॥ *. उवारवाल = द्वारपाल इत्य्र्थ्ः। Page #159 -------------------------------------------------------------------------- ________________ 120 // सवृत्तिपिण्डनिर्युक्तिः ॥ ओभासिय पडिसिद्धो भणइ अगारी अवस्सिमा मज्झ । जति लभसि तो मे णासाए कुणसु मोयं ति सा आह ॥ 502 ॥ कस्स घर पुच्छिऊणं परिसाए अमू कतरो पुच्छित्ता । किं teNa'mhe जायसु सो किविणो न दाहिती तुब्भं ॥ 503 ॥ दाहं ति तेण भणियं जदि न भवसि छहिमेसि पुरिसाणं । अण्णतरो तो ते हं परिसामज्झम्मि पणएमि ॥ 504 ॥ सेदंगुलि बगुड्डावे किंकरे तत्थ हायए तहा । गिद्धावरंखि हद्दण्णए य पुरिसाऽधमा छाउ ॥ / 505 / / जायसु ण एरिसो हं इट्टग मम देहि पुव्वमतिगंतुं । 4 "माला उत्तर गुलं भोएमि दिए त्ति आरूढा ॥ 506 ॥ सितिअवणण पडिलाभण दिस्सितरी' बोलमंगुली णासं । 6 दोण्गतरपदोसे आयविवत्ती य उड्डाहो ॥ 507 ॥ दारं ॥ iga0 गाहा। जै वि य गाधा । ओहासिय गाधा । कस्स गाहा । दाहामि गाधा । सेयंगुलि गाधा । जायसु गाधा। सीयावण गाधा। आसामर्थः कथानकादवसेयस्तच्चेदम्- अत्थि कोसलाविसए गिरिफुल्लियं णाम नगरं । तत्थ य सेवतियाच्छणे तरुणसमणाण समुल्लावे एगेण भणितं - "अज्ज अवर को किरण लभै इट्टगाओ, जो पच्चूसे आणेइ सो णाम लद्धिमंतो" / ततो भणियमेगेण cellenn"ahmaannemi"| तेहिं भणियं - " किं णाम ताहिं घयगुलरहियाहिं अपज्जत्ताहि y"| तओ "जारिसियाओ इच्छह तारिसियाओ आणेमि त्ति भणतो णिग्गओ चेल्लओ । पत्तो इब्भगेहं । दिट्ठाओ तत्थ पज्जत्ताओ सेव्तियाओ। ओभासिया अविरइया पवंचिऊण, पडिसेहिओ ताए । तओ संजायाऽहंकारेण भणियमणेण" अवस्स मए एयाओ घेत्तव्वाउ" / तीए भणियं - " जदि एयाण एगंपि लहसि ता मे णासाए मुत्तेज्जासु " त्ति । ततो णिग्गंतूण पुच्छिओ घरसामी । साहिओ परिसागओ । पत्तो तत्थ खुड्डएण भणियं - " कतरो तुम्हाणं देवदत्तो ?" त्ति । परिसापुरिसेहिं भणियं - " किं तेण ?" खुड्डेण भणियं - " किंचि जाएमि" / तेहिं भणियं - "अलं तेण किवणेण, अम्हे मग्गसु" / देवदत्तेण भणियं - 'अहं demi"tti । साहुणा भणियं - " जै एयाण च्छण्हं पुरिसाणं अण्णतरो न भवसि तओ मग्गामि " / तेहिं भणियं - " के ते छ प्पुरिसा ?" चेल्लएण भणितं - सेयंगुली गाहा । व्याख्या- 'सेयंगुलि 'त्ति जधा - एगेण णियजायाणिद्देसवत्तिणा कुलउत्तणं (Ti0) 1. दाहमि खं0 / दाहामि je2 ॥ 2. 0हिमाण खं0 ॥ 3. तहा खं0 विना नास्ति ॥ 4. मालातुत्तरे खं0 ॥ 5. 0लं bho0 je1 ॥ 6. 0स्सियरे je2 ॥ 7. 0णे तद्दिणे तरु0 ji1 ॥ 8. पडिसोहियाओ ताओ ji1 ॥ 9. खुड्डएण ji1 ॥ तु Page #160 -------------------------------------------------------------------------- ________________ // मानपिण्डनिरूपणम् ॥ 121 छुहालुणा पच्चूसे चेव भणिया णियमहिला - "रंधेसु जै 'ते रोयै त्ति जेणाऽहं भुंजामि" / तीए सयणट्ठिया चेव भणियं- "जति छुहितो अवणेसु चुल्लीओ छारं, आणेहि इंधणं, अब्भुत्तेसु जलणं, जलाउण्णं काऊणमारोवेसु चुल्लीए थालीं, कोट्ठयाओ य आणेऊण पक्खिवसु तंदुले । ततो रंधिऊण साहेसु मज्झं जेणाऽहं उट्ठऊण परिवेसामि त्ति" / 'बगुड्डावेऽत्ति जहा-- एगो कुलउत्तओ ओसंधियपेम्मरसाए भणिओ जायाए जहा- "तलावातो उदगं ज्झत्ति aannesu"tti। ततो दिवसौ लज्जमाणो रयणीए चरमजामे दिणे दिणे कुडयं घेत्तूण सलिलमाहरंतो बगे उड्डावेति त्ति । " संपयं 'किं करे' त्ति जहा - एगो कुलउत्तओ णिययजायाए अच्छंताणुरत्तो पच्चूसे चेव सयणातो उट्ठिऊणाएसं मग्गति- "आदिससु किं करेमि ?" त्ति। तीए भणियं - "उद्ग्मान्नेसु"| तं संपाडेऊण पुणो वि भणति- "किं करेमि ? " / सा भणइ - "खंडेसु तंदुले" / तस्समत्तीए पुणो भणति - "किं करेमि ?" / ती संलत्तं - " देहि मे भोयणं" / तं दाऊण भणति - " किं करेमि ?" / सा भणति - " उज्झसु उच्चिट्ठ म्ल्ले"| तं काऊण भणति - " किं करेमि ?" तीए भणिओ - "सोएसु चलणए" त्ति । तत्थ 'ण्हायएऽत्ति जहा- एगो तरुणो जायं भणति - "अहं ण्हाइउमिच्छामि" / तीए bhaNiyaM"jai एवं ता वट्टेऊणामलए परिहिऊण पोत्तिं घेत्तूण कुडयं वच्चसु तलायं । तत्थ जहिच्छं मज्जिऊण देवच्चणं जलापुण्णं कुडयं च घेत्तूण लहुं Agacchasu"tti । गिद्धावरंखी जहा - एगो जुवाणओ णियमहिलावयणाणुवत्ती भोयणत्थमुवविट्ठो भाइ - " लुक्खमिणं भोयणं, देसु घयं " ति । तीए वि रंधंतीए तहट्टियाए भणियं - "इतो सरसु थेवं 'ति । सो गिद्धपक्खी विव सरिउ थेवं । ततो साहिखेवं भणियमणाए - " पुणो वि सरसु "त्ति । एवं पुणो पुणो तीए भण्णमाणो ताव सरितो जाव महिलासमीवं ति । 'हद्दणौऽत्ति जहा- एगो कुलपुत्तओ णिययजायाणुरत्तो णिययडिंभरूवाणि उच्छंगगताणि कीलावे, चेडरूवसंतयाणि मुत्तपुरीसोवलित्ताइं चीवराई पक्खालेइ, एस हद्दण्णओ त्ति । 1 तओ एएसु छसु वि जहाकमेण सिट्ठेसु भणियं परिसापुरिसेहिं - " भयवं ! सव्वे वि दोसा ettha nnivsNti"| गिहवइणा भणियं - " जाएसु, ण एरिसोऽहं" / चेल्लएण भणियं - " जै एवं ता देसु घयगुलसणाहाओ सेवैयाओ" / ततो " देमि" त्ति भणंतो गओ चेल्लयसहिओ घ्र्स्मीव्ण्। एत्थंतरम्मि साहितो से जायाभंडणवुत्तंतो खुड्डए । "जदि एवं ता चिट्ठसु ताव इह "ति भणतो पविट्ठो गेह्ण्। भणिया गिहवइणा जाया- "सिद्धं भोयण ?" / तीए वि तहत्ति पडिवण्णे, भणिता - " उत्तारेसु मालाओ घयगुलं जेण दुजाइणो भुण्जावेमि"| ततो णीसेणीए आरूढा मालं, फेडिया तेण सिया = णीसेणि त्ति वुत्तं होइ। तओ वाहरिऊण सघयगुलपज्जत्ताहिं पडिलाहिओ चेल्लओ इट्टयाहिं । तओ तं पेच्छिऊण कतो णाए कलयलो । (Ti0 ) 1. भे ji0 ॥ 2. 0संघिय0 ji0 विना ॥ 3. बंभणो ji1 ॥ (vi0Ti0) जायं जायां इत्यर्थः ॥ Page #161 -------------------------------------------------------------------------- ________________ 122 // सवृत्तिपिण्डनियुक्तिः ॥ खुड्डएण वि णासाणिमियंगुलिणा दावियं से णासियाए काइयावोसिरणं ति। अत्र दोषानाह- द्वयोर्गृहपतेर्भार्यायाश्च प्रद्वेषः, तत्र वनितायाः प्रद्वेषः प्रकट एव गृहपतेस्त्वहं अनेन प्रपञ्चेन दापितः आत्मवधश्च वनितादेः सम्भाव्यते प्रवचनोपघातश्च स्यादिति गाथास्स्त्त्कार्थ्ः॥500-507॥ प्रतिपादितो मान्पिन्न्द्द्ः। अधुना मायापिण्डमाह- नानाविधवेष-भाषा-चेष्टादिकरणरूपया मायया समुत्पाद्यते यः स मायापिण्डः, तदुदाहरणमाह रायगिहे धम्मरुई असाढभूइ त्ति खड्डओ त्स्स्। रायणडगेहपविसण संभोइयमोदए ल्ण्भो॥508॥ आयरिय उवज्झाए संघाडग कान्न्-खुज्-त्द्दोसी। णडपासण पजत्तं णिकायण दिणे दिणे दान्न्ण्॥509॥ धूयदुर्ग संदेसो दाणसिणेहकरणं रहे घ्न्न्ण्। लिंगं मुय त्ति गुरुसिट्ठ विवाहे उत्त्म्प्प्ग्ती॥510॥ रायघरें य कयाती णिम्महिलं णाडगं न्न्द्दाग्च्छी। ता ये विरहम्मि मत्ता उवरि गिहे दो वि पासुत्ता॥511॥ वाघाएण णियत्तो दिस्स विचेला विराग स्ण्बोही। इंगियणाए पुच्छा पजीवणं रट्ठपालं ति॥512॥ इक्खागुवंस भरहो आदंसघरे य केवलं लोओ। हारादिखिवण गमणं उवसग्ग ण सो नियत्तो ति॥513॥ तेण समं पव्वैया पंच नरसय त्ति णाडए द्ध्न्न्ण्। गेलण्णं-खमग-पाहुण-थेरादिट्ठा य बितियं तु॥514॥दार्ण्॥ रायगिहे गाहा। आयरिय0 गाहा। धूयदुगं गाधा। रायघरे गाहा। वाघाएण गाहा। इक्खाग0 गाहा। तेण समं गाहा। आसामर्थः कथानकादवसेयस्तच्चेदम् दीवजलहीण मज्झे सव्वाणं सव्वसारसंदोहो जंबूद्दीवो दीवो कुलसेलविभूसिओ अत्थि। तत्थ भरहम्मि वासे दाहिणखंडंमि अत्थि जयपयडो देसाण मगहदेसो सोहति चक्किव्व म्न्नुयान्न्। तत्थ य बहुविहगुणाभिरामं समणजणसेवियं रायगिहं णाम न्न्ग्र्ण्। तत्थ य पडिपक्खमत्तमायंगकुंभणिद्दलणपच्चलो पणइयणपूरियासो सीहरहो णाम राया। तम्मि य सीसगणपरिवुडो गामाणुगामं दूतिजंतो संपत्तो धम्मरुयी न्नामाय्रिओ। आवासिओ गुणसिलाभिहाणे उज्जाणे तस्स य बहुविण्णाणसंपण्णो आसाढभूती नाम (Ti0) 1. भूती य khu0 ॥ 2 ॥ 2. खंज khN0॥ 3. दाणं si0 je2॥ 4. गिहे je1॥ 5. उ je1॥ 6. लम्मि je4 भां0॥ 7. 0सया uNA0 ॥ 1 ॥ 8. 0ण्णे je1॥ Page #162 -------------------------------------------------------------------------- ________________ // मायापिण्डनिरूपणम् ॥ 123 चेल्लो। सो य अण्णया भिक्खट्ठा न्नीह्रिओ। पविट्ठो णरिंदणडगेहे । लद्धो तत्थ सुसंभिओ एगो मोद्गो। ततो णिग्गएण चिंतियमणेण- "अहो एसो ताव आयरियाणं भविस्सति, अप्पणो अण्णं म्ग्गामि"| अच्छिं काणेऊण गो। लद्धो बीयमोदगो, "एसो वि य उवज्झायस्स भविस्सति, अप्पणो अण्णं म्ग्गामि|" खुजयरूवं काऊण अतिगो। ततिए लद्धे "एसो संघाडइल्लस्स भ्विस्स्ति'| चतुत्थवेलाए कोढियरूवेण प्वित्त्त्थो। चउत्थो वि ल्द्धो। ततो एवमाइ चेल्लयविलसियं उवरितलट्ठिएण दळूण चिंतियं णडेण- "अहो सुंदरो एस णडो होति, ता उवायतो एस घेतव्वो" त्ति। 'चिंतेऊण वाहरिऊण सबहुमाणं भरियं से मोयगाणं भान्न्ण्। भणिओ य एसो- "दिणे दिणे aagNtvvN"ti। णिग्गओ चेल्लो। तओ साहिऊण से सयलं चेट्ठियं भणिया णडेण णियमहिला- "तुमए मोयगादिपदाणेण तहा उवयरियव्वो, धूयाहिं य अणुकूलोवसग्गेहिं तहा उवसग्गा वेयव्वो जहा णे ज्झत्ति व्स्माग्च्छ्ति'| ___ ततो णडीए तह चेव भणियाओ धूयाओ ताहि य अणुदियहमागच्छंतस्स चेल्लयस्स सिंगारहावभावसवियारजंपिएहिं समावज्जियं से चित्त्ण्। पणट्ठो गुरुवएसो, ववगता लज्जा, पम्हुट्ठो कुलाभिमाणो, उदिण्णं चारित्तावरणिज कम्मं आढत्तो य परिहासखेड्डाई काउं भणिओ य णार्हि- "जति अम्हेहिं कजं ता उज्झिऊण पव्वज्जं वीवाहेसु amhe"tti। तओ तहत्ति पडिवज्जिऊण गओ गुरुस्मीव्ण्। साहिओ न्निय्याभिप्पाओ। भणितं च गुरुणा _ "दीहरसीलं परिवालिऊण विसएसु वच्छ ! मा र्म्सु। को गोपयंमि बुड्डति जलहिं तरिऊण मूढो वि॥1॥" "भयवं ! एवमेव किंतु ण तरामि पव्वजं काउं" ति भणंतो मोत्तूण लिंगं गतो न्न्द्द्गेह्ण्। वीवाहियाओ दोण्णि वि भणियाओ य धूयाओ पिउणा- "उत्तमपगई एसो धम्माणुरत्तचित्तो य ता तहा सुइभूयाहिं अप्पमत्ताहिं उवयरियव्वो जहा वेरग्गं ण gcchti''tti। तओ भोगे भुंजंतस्स गओ से कोइ कालो। अण्णया य णिम्महिलणाडएण राइणो दिवसपेच्छा दायव्व त्ति काऊण गया सव्वे वि राय्कूल्ण्। ततो पैरिक्कं ति काऊण ताओ णिब्भरमज्जपाणएण पम्हुट्टचेयणाओ वियलियणियंसणाओ वमियमज्जगंधायड्डिय-भिणिभिणेतमच्छिया दुप्पेच्छाओ सुवंति त्ति। रायणो वि दूयवियावडयाए पेच्छाए अणवसरो त्ति काऊण पच्चागया गेह्ण्। आसाढभूती वि पविठ्ठो णियं वास्भ्व्न्न्ण्। तओ ताओ अच्चंतबीभच्छाओ दद्दूण विरत्तचित्तो चिंतिउमारद्धो " निर्वाणादिसुखप्रदे नरभवे जैनेन्द्रधर्मान्विते, लब्धे स्वल्पमचारु कामजसुखं नो सेवितुं युज्य्ते। वैडूर्यादिमहोपलौघनिचिते प्राप्तेऽपि रत्नाकरे, लातुं ह्रस्वमदीप्तिकाचशकलं किं साम्प्रतं साम्प्र्त्म्॥1॥ प्रतिदिनमलं लोभाघ्रातश्चिनोमि रजोऽशुभम्, वसति च तनौ व्याधिवातो जरा स्मुप्ग्ता। (Ti0) 1. गेहं ji0 ji1॥ 2. चिंतेण ji0 ji1॥ 3. त्ति ji1॥ Page #163 -------------------------------------------------------------------------- ________________ 124 // सवृत्तिपिण्डनियुक्तिः ॥ हरति नितरामायुष्कालो मृतस्य महाभयम्, किमिह शरणं ? ज्ञातं धर्मस्तथाऽपि विल्म्ब्य्ते॥2॥" ततो णीहरंतो वासभवणाओ इंगियाकारकुसलेण ससुरएण लक्खिऊण खिसिऊण भणियाओ धूयाओ- "भत्तारो भे विरत्तो, पट्ठिओ गंतुं, ता जीवणं मग्गह' त्ति। मग्गितो ताहिं पडिवण्णं च न्नेन्न्ण्। ततो सत्तरत्तेण णिम्मवियं सिरिभरहणरिंदचक्कवट्टिचरियसंबद्धं रट्ठपालाभिहाणं णाडयं ति। ततो विण्णत्तो णेहिं सीहरहणरिंदो- "देव ! आसाढभूतिणा अपुव्वं णाडयं रइयं; तं च पंचभिपुरिसपत्तसएहिं णच्चियव्वं । ताणि पसाई करेउ देवो जेण nnccmh"| tato दिण्णाणि राइणा रायउत्ताणं प्ण्च्स्यान्नि। लाइयाओ सिं जहाणुरूवं भूमियाओ। ततो समाढत्तो णरिंदपुरओ णच्चिउं आसाढभूई पंचसयपरिवारो जहा इक्खागकुलणहयलामलमियंकेण सिरिभरहणरिंदचक्कवट्टिणा सट्ठीए वाससहस्सेहिं छखंडभरहविजओ कतो, जहा णिहिणो रयणाणि य समुप्पण्णाणि, जह य बारससंवच्छरितो महारायाभिसेओ कतो, पंचविहभोगा य भुत्ता एवं णच्चंतेण तह परितोसितो सपरिवारो राया जहा सव्वालंकारे खिवित्ता वि दिण्णसाहुक्कारो एक्कपोत्तितो चेव पेच्छिउमाद्ध्त्तो। एत्थंतरम्मि भरहो विव आयंसघरमतिगतो तम्मि य सरीरसिरिं पुलयंतस्स णिवडिओ अण्गुलियो। मुक्काणि य कमेण सेसाभ्र्न्नान्नि। जातो संवेगो, समुप्पण्णं केवलणाणं, पंचसयपरिवारेणाऽसाढभूतिणा कतो पंचमुट्ठिओ लोओ। गहियं dvvliNg। tato धम्मलाभिऊण णरिंदं न्निग्ग्ण्तुमार्द्धो। "हा ! kimeyaM"ti भणंतेण राइणा महिलाहिं य धरिउमाढत्तो "महाराय ! किं भरहणरिंदो णियत्तो जेणाऽहं NiyattAmi"tti भणंतो णिग्गओ सह गहियसाधुलिंगेहिं णरिंदतणएहिं ति। पच्छा य कुसुमपुरे तं णाडयं णच्चिज्जमाणं बहुओ जणो पव्वैय त्ति। दडं णाडयं न्नाग्रेहिण्। एवंविधो मायापिण्डो न ग्राह्य्ः। अपवादं त्वाह- सप्तमगाथापश्चार्द्धन ग्लान-क्षपक-प्राघूर्णकस्थविराद्यर्थं मायापिण्डोऽपि ग्राह्य इति गाथास्प्त्कार्थ्ः॥508-514॥ उक्तो मायापिन्न्द्द्ः। लोभपिण्डमाह- लोभाल्लोभेन लोभवतो वा पिण्डो लोभ्पिन्न्द्द्ः। अयं च क्रोधपिण्डादिष्वन्तर्भूतोऽपि लोभगरीयस्त्वख्यापनार्थं पृथक् प्रतिपाद्यत इत्याह लब्भंतं पि ण गेण्हइ अण्णं अमुगं ति अज्ज घेच्छामि। भद्दरसं ति व काउं गेण्हइ खद्धं सिन्निद्धादी॥515॥ लब्भंतं पि गाहा। व्याख्या- लभ्यमानमपि न गृह्णात्यन्यत्, 'अमुगं ति' अमुकं हृदयव्यवस्थितमिष्टं ग्रहीष्यामीति कृत्वा। 'भद्दरसं ति' शोभनरसमिति (वा) कृत्वा गृह्णाति 'खद्धंति प्रभृतं स्निग्धादीति गाथार्थ्ः॥515॥ उदाहरणमाह चंपा छणम्मि घेच्छामि मोदए ते य सीहेक्स्रे। पडिसेह धम्मलाभं कातूणं सीह्केस्रे॥516॥ सड्डड्रत्त केसरभायणभरणं च पुच्छ पुरिम्द्द्द्धे। (Ti0) 1. लब्भामि खं0 je1॥ 2. य खं0 je1॥ 3. मत्वा ji0 ji1॥ 4. लब्भामि खं0 je2॥ 5. तीय khN0॥ Page #164 -------------------------------------------------------------------------- ________________ // संस्तवपिण्डनिरूपणम् ॥ 125 ___ उवओग संत चोदण साहु त्ति विगिंचणे न्नान्न्ण्॥517॥ दार्ण्॥ चंपा च्छणमि गाहा। सड्ड 'तरत्त गाहा। अनयोरर्थः कथानकादवसेयस्तच्चेदम्- चंपाए छणदियहे एगो खमगो अज्ज मए सिंघकेसरमोयगा घेत्तव्व त्ति गहियाभिग्गहो भिक्खं भमंतो सेसं लभमाणं पि प्द्दिसेहेति। ततो अलब्भमाणस्स समुप्पण्णो से स्ण्किलेस्प्रिन्नामो। ततो तग्गयचित्तत्तणौ सुण्णहिययस्स धम्मलाहभणणे वि सिंघकेसरए त्ति समुल्लवंतस्स पत्ता र्य्न्नी। अड्डरत्तसमए य सिंहकेसर त्ति भणमाणो गतो साव्य्घ्र्ण्। मुणियाहिप्पाएण य सावएण भरिऊण से भायणं सिण्घ्केस्र्यान्न्ण्। भणियमुवाएण- "भयवं ! पुरिमड्ढो मए पच्चक्खातो ता पुण्णो ण व ?"त्ति। दिण्णोवओगेण य साहुणा पुलोइयं गयणं, दिह्रो तारागणपरिवुडो Nahayalamajjhe mylNcchnno| tato पडियागयचित्तो संमं चोइओ त्ति भणंतो न्निग्गो। ततो विहीए परिट्ठवंतस्स पसत्थज्झाणोवगयस्स अपुव्वकरण-खवगसेढिपुव्वयं समुप्पण्णं से केवलणाणं ति। एवं केत्तिया परिचोयगा भविस्संति, तम्हा लोभपिंडो ण घेत्तव्वो त्ति गाथाद्व्यार्थ्ः॥516-517॥ उक्तो लोभ्पिन्न्द्द्ः। अधुना संस्तवपिण्डमाह- संस्तवनं = संस्तवः, परिचयः, वर्णनम्, सङ्कथनमित्यनर्थान्तरम्; स च द्विविधेत्याह दुविहो य संथवो खलु संबंधी-वयणसंथवो चेव्। एक्केको वि य दुविहो पुव्वं पच्छा य न्नाय्व्वो॥518॥ दुविधो य गाहा। व्याख्या- द्विविधश्च संस्तवः खलु, खल्विति वाक्यालङ्कारे, चशब्दस्तु स्वगतानेकभेदसंसूचकस्तदेव द्वैविध्यमाह- सम्बन्धिसंस्तवो वचनसंस्तवश्च, अनयोश्च स्वरूपं व्क्स्स्य्ति। अनयोश्चैकैको द्विविधः- पूर्वसंस्तवः पश्चात्संस्तवश्च ज्ञातव्य इति गाथार्थ्ः॥518॥ तत्र सम्बन्धिसंस्तवं द्विभेदमाह मातिपी पुव्वसंथवो सासू-ससुरादिगाण पच्छा u। गिहिसंथवसंबंधं करेइ पुव्वं व पच्छा वा॥519॥ मायि0 गाहा। व्याख्या- मातृ-पित्रादिसंस्तवः पूर्वसंस्तवः, तेषामाद्यत्वात्; श्वश्रू-श्वशुरादीनां सम्बन्धिसंस्तवः पश्चात्संस्तवः, तेषां pshcaatkaalbhaavitvaat| स च भिक्षुर्गृहिसंस्तवसम्बन्धं करोति 'पुव्वं व पच्छा वत्ति पूर्वसंस्तवं मात्रादिलक्षणम्, पश्चात्संस्तवं श्वशुरादिलक्षणमिति गाथार्थ्ः॥519॥ कथं चासौ संस्तवं करोतीत्याह आयवयं च परवयं णाउं संबंधते त्द्न्नुरूव्ण्। मम माया एरिसिया ससा व धूता व न्न्त्तादी॥520॥ आयवयं च गाहा। व्याख्या- आत्मीयं वयः शरीरावस्थालक्षणं परकीयं च दातृवय इत्यर्थः, ज्ञात्वा सम्बध्नाति तदनुरूपम् = वयोऽनुरूपमित्यर्थः, यादृशी त्वं तादृशी मम माता, स्वसा, दुहिता, (Ti0) 1. उ je4 भा0॥ 2. च्चिय je2॥ 3. 0दमप्याह ji0 ji1॥ 4. दिओ je2॥ Page #165 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ नप्त्रादिर्वेति गाथार्थ्ः॥520 ॥ सम्बन्धि (रूप) पूर्व्वसंस्तवोदाहरणमाह 126 अद्धिति दिट्ठीर्पण्हय पुच्छा कहणं ममेरिसी जणणी । थणखेवो संबंधो विधवासुहाइदाणं च ॥ 521 ॥ अद्धी गाहा। व्याख्या- कश्चिद् भिक्षार्थं गतः साधुराहारार्थं मातृस्थानतो मातृसदृश्यगारीपुरतः 'अद्धिई diTThIpaNhava'tti अधृतिपूर्व्वकं दृष्टिप्रस्नवम् = साश्रुलोचनत्वं चकार । 'puccha'tti पृष्टस्तया "किमेतद् ?" इति। ततः कथितं च तेन - " ममेदृशी जननी भवत्या सदृश्याऽऽसीत्" / " अहमपि तव मातैवेति ब्रुवत्या कुचप्रक्षेपस्तन्मुखे कृतः, सम्बन्धः सञ्जातो विधवास्नुषादिदानं च साधोरिति, एवं पित्रादिसम्बन्धस्याऽप्युपलक्षणमेतदिति गाथार्थः ॥ 521 ॥ 4 पश्चात्संस्तवेऽप्यधृति-दृष्टिप्रस्नुति-पृच्छाद्येवमेव वाच्यम्, दोषांस्तु निर्युक्तिकार एवाहपच्छासंथव दोसा सासू विधवादिधूयदाणं च । भजा मेरिस च्चिय सज्जो घाओ व भंगो व ॥ 522 ॥ पच्छासंथव गाहा। व्याख्या- पश्चात्संस्तवे दोषाः श्वश्रूर्विधव ( ? वा ) दुहित्रादिदानं कुर्य्यात् । साधु (? साधो ) र्वा भार्य्या ममेदृशी पूर्व्वमासीद् यादृशी त्वमित्येवमुक्ते सद्यो घातो वा 'भंगो वत्ति व्रतभङ्गो वा स्यादिति ॥ 522 ॥ श्वशुरादिष्वप्येवमेव संस्तवदोषाः वाच्याः । द्विविधस्याऽपि सम्बन्धिसंस्तवस्य दोषप्रदर्शनायाहमायावी चडुकारी अम्हं ओभावणं कुणै एसो । णिच्छुभणादी पंतो करेज्ज भद्दो उ पडिबंधो ॥ 523 / / दारं । / मायावी गाहा । व्याख्या- मायावी चाटूकारी अस्माकं 'ओहावण' त्ति तिरस्कारं करोत्येष श्रमणकः, तद्द्द्रव्यान्यद्रव्यहानिर्वध- -बन्धन-निष्कालनादिदोषान् प्रान्तः = प्रत्यनीकः कुर्य्यात् भद्रकस्तु प्रतिबन्धं कुर्य्यादिति गाथार्थः ॥ 523 ॥ सम्बन्धिसंस्तवो द्विविधोऽप्युक्तः । अधुना वचनसंस्तवो द्विभेदस्तत्राऽपि पूर्व्वसंस्तवमाहगुणसंथवेण पुव्वं संतासंतेण जो थुणेज्जाहि । दातारमदिण्णम्मि उ सो पुव्विं संथवो होदि ॥ 524 ॥ गुणसंवेण गाहा । व्याख्या - गुणास्त्यागादयस्तैः संस्तवो = गुणसंस्तवस्तेन, पूर्व्वं दानात्, सता = विद्यमानेन, असता = अविद्यमानेन वा यः साधुः संस्तुयाद् दातारमदत्ते दाने स पूर्व्वसंस्तव इति (Ti0) 1. पण्डुव je1,2 ॥ 2. पच्छा je1 ॥ 3. 0हापदा0 je4 भां0 विना ॥ 4. वदन्त्या lA0 ॥ 5. प्रश्रुति ji0 ji1 ॥ 6. सासू य je4 भां0 ॥ 7 0 सित्तिय je1,2 ॥ 8. य खं0 ॥ 9. पंता खं0 je1 ॥ 10. भद्देसु je2 विना ॥ ( vi0Ti0 ) . मम श्वश्रूस्त्वत्तुल्या अभूदिति साधुर्जल्पति; तदा सा गृहस्थी स्नेहवशाद् आत्मनर्विधवदुहित्रादिदानं कुर्य्याद् इति भावः ॥ Page #166 -------------------------------------------------------------------------- ________________ // विद्या-मन्त्रपिण्डनिरूपणम् ॥ 127 गाथार्थ्ः॥524॥ तत्स्वरूपमाह सो एसो जस्स गुणा वियरंति अवारिया द्स्दिसासु। इहरा कहासु सुणिमो पच्चक्खं अज दिट्ठो सि॥525॥ सो एसो गाहा। व्याख्या- स एष यस्य गुणा विचरन्त्यनिवारिता दशसु दिक्षु इतरथा कथासु श्रुणुमः प्रत्यक्षमध दृष्टोऽसीति गाथार्थ्ः॥525॥ पश्चात्संस्तवमाह गुणसंथवेण पच्छा संतासंतेण जो थुन्नेजाहि। दातारं दिण्णंमी सो पच्छासंथवो होदि॥526॥ गुण0 गाहा। व्याख्या- गुणसंस्तवेन दानात् पश्चात् सताऽसता वा यः स्तुयाद्दातारं दत्ते दाने स पश्चात्संस्तवो भवतीति गाथार्थ्ः॥526॥ तद्रूपमाह vimalIkaya'mha चक्खू जहत्थओ वियरिया गुणा तुम्भ्ण्। आसि पुरा मे संका संपइ निस्संकियं जायं ॥ 527 ॥ दार्ण्॥ विमली0 गाहा। व्याख्या-विमलीकृते अस्मच्चक्षुषी यथार्थतो विचरिता गुणास्तव आसीत् पुरा मम शङ्का साम्प्रतं निःशङ्कितं जातमिति गाथार्थ्ः॥527॥ अत्राऽपि भद्रक-प्रान्तादयो दोषा द्रष्टव्या इति । प्रतिपादितः स्ण्स्त्व्पिन्न्द्द्ः। अधुना विद्या-मन्त्रपिण्डद्वयमाह विजा-मंतपरूवण विजाए भिक्खुवासओ होइ। मंतंमि सीसवेदण तत्थ मुरुंडेण दित्तुण्तो॥528॥ विजा-मंत0 गाहा। व्याख्या- विद्या-मन्त्रयोः प्ररूपणम् = स्वरूपान्वाख्यानं, कर्त्तव्यमिति शेषः, तच्चेदम्-प्रज्ञप्त्यादिदेवताधिष्ठिता विद्या, नागराजादिदेवाधिष्ठितस्तु मन्त्रो, अथवा ससाधना विद्या साधनरहितस्तु मन्त्र इति। उक्तं च ___ "इत्थी विजाभिहिता पुरिसो मंतो त्ति त्व्विसेसोय्ण्। विज्जा ससाहणा वा साहणरहिओ य मंतो ति॥1॥ ( ) 'विद्यायां भिक्षूपासको भवति, उदाहरणमिति शेषः, मन्त्रे शिरोवेदना तत्र = तस्यां शिरोवेदनायां मुरुण्डराजेन दृष्टान्त इति गाथाक्स्स्रार्थ्ः॥528॥ भावार्थस्तु कथानकाभ्यामवसेयः, तत्र विद्याकथानकं तावदाह परिपिंडितमुल्लावो अतिपंतो भिक्खुवासगो दावे। जै इच्छह तो जाणह मं घय-गुल-वत्थाणि दावेमि॥529॥ गंतुं विजामंतण किं देमि ? घयं गुलं व व्त्थादी। (Ti0) 1. साओ je1॥ 2. 0ण्णंमि उ सो खं0 ॥ 1 ॥ 3. णे खं0 ॥ 1 ॥ 4. विरचिता laa0॥ 5. 0पाख्या0 ji1॥ 6. विद्यापिण्डे ji1॥ 7. 0कादवसे0 laa0॥ 8. 0ह जाण अहं घय0 je4 भां0 je2॥ 9. च je4 भां0॥ 10. मि खं0 je4 भां0॥ Page #167 -------------------------------------------------------------------------- ________________ 128 // सवृत्तिपिण्डनियुक्तिः ॥ दिण्णे पडिसाहरणं केण हियं केण मुट्ठो "म्हि॥530॥ परिपिंडि0 गाधा। गंतुं गाधा। (व्याख्या-) परिपिण्डितानां साधूनां परस्परमुल्लापो यथाऽसावतिप्रान्तो भिक्षूपासको न अस्मभ्यं ददाति, अतः कस्तं दापयेत् ? तत्र एको yatirAha"yadIcchatha ततोऽनुजानीध्वं मां येनाऽहं घृत-गुड-वस्त्राणि daapyaamii''ti। ततो गत्वोपासकगृहं विद्ययाऽसौ अभिम्न्त्रित्ः। साधूनिदमाह- "किं युष्मभ्यं ददामि घृतं गुडं वस्त्रादि वा ? दत्ते च घृतादौ उपसंहरणं कृतं साधुना विद्यायाः, तदुपसंहरणानन्तरं च समागतचेता विलपितुमारब्धः- "केन मदीयं हृतं केन वाऽहं muSito'smI"ti गाथाद्व्यार्थ्ः॥529-530॥ अत्र दोषानाह पडिविजथंभणादी सो वा अण्णो व से क्रेजाहि। पावाजीवी मायी कम्मणकारी य घ्न्नादी॥531॥ दार्ण्॥ पडिविज0 गाहा। व्याख्या- प्रतिविद्यया स्तम्भनादि, आदिशब्दाद् वध-बन्धनादि, स एवोपासकस्तदन्यो वा 'से' तस्य विद्याप्रयोक्तुर्यतेः कुर्य्यात्; तथा लोकाश्च तमाहुः- "पापजीवी मायी कार्मणकारी चायं साधुः", ततो ग्रहणादयो दोषाः परिभवादिदोषा जायन्त इति गाथार्थ्ः॥531॥ साम्प्रतं मन्त्रोदाहरणमाह जह जह पदेसिणिं जाणुगम्मि पालित्तओ भ्माद्देइ। तह तह सीसे वियणा पणस्सति muruNddraayss॥532|| jaha jaha gaahaa| व्याख्या- यथा यथा प्रदेशिनीम् = तर्जनीमङ्गुली जानुनि प्रदीप्तकसूरिर्धमयति तथा तथा शिरसि वेदना प्रणश्यति मुरुण्डराजस्य; स च तस्मै पिण्डाद्यदादित्येवंविधश्च पिण्डो न ग्राह्यः यतोऽमी दोषाः ॥ 532 ॥ पडिमंतथंभणादी सो वा अण्णो व से क्रेजाहि। पावाजीवी माई कम्मणकारी भवे बीओ॥533॥ दार्ण्॥ पडिमंत0 गाहा। उक्ताथैव्॥533॥ उक्तं विद्यापिन्न्द्द्-म्न्त्रापिन्न्द्द्द्व्य्म्। अधुना चूर्णपिण्ड-योगपिण्ड-मूलकर्मपिण्डानाह तत्र वशीकरणा-'ञ्जना-'न्तर्धानकरणरूपाश्चूण्र्णाः, पादप्रलेपादयः सौभाग्य-दौर्भाग्यकारिणो वा औषधविशेषा योगाः, वीवाह-गर्भोत्पादन-गर्भशातनादिलक्षणं मूल्क्र्मेति। आह चुण्णे अंतद्धाणे चाणक्के पादलेवणे जोगे। __ मूल विवाहे दो दंडिणी उ आदान्न्-प्रिसाद्दे॥534॥ चुण्णे गाहा। व्याख्या- चूण्र्णान्तर्धाने चाणक्य उदाहरणं पादप्रलेपलक्षणे योगे समिताचार्य उदाहरणं 'मूलेऽत्ति मूलकर्मणि वीवाहकरणं (?णे) द्वे दण्डिकिन्यौ गर्भादान-परिशातनयोरुदाहरणमिति (Ti0) 1. 0दन्ये laa0॥ 2. 0ह से सिर je2॥ 3. 0णको je1॥ 4. समिया je1,2॥ Page #168 -------------------------------------------------------------------------- ________________ // चूर्णपिण्डनिरूपणम् ॥ 129 गाथास्मुदायार्थ्ः॥534॥ साम्प्रतं चूर्णोदाहरणमाह जंघोहीणा ओमे कुसुमपुरे सिस्सजोग र्ह्ख्न्न्ण्। खुड्ड दुगंजणसुणणं गमणं देसंत ओस्र्न्न्ण्॥535॥ भिक्खे परिहायंते थेराणं tesi ome deNtaannN| saha bhoja चंदगुत्ते ओमोदरियाए दोब्बल्लं ॥ 536 ॥ चाणक्क पुच्छ इटालचुण्ण दारं 'पिहित्तु धूमे y। दटुं कुच्छ पसंसा थेरसमीवे उवाल्ण्भो॥537॥ जंघा0 गाहा। भिक्खे गाहा। चाणक्क0 गाहा। आसामर्थः कथानकादवसेयस्तच्चेदम् पाडलिपुत्ते णगरे चंदउत्तो राया, चाणक्को से म्ण्ती। तत्थ य आयरिया जंघाबलपरिहीणा ओमे गच्छं विसज्जिउकामा सीसस्स पत्तभूयस्स रहे जोणीपाहुडं साहेंता णिसुया पच्छण्णठिएहिं दोहिं खुद्द्द्देहिण्। तत्थ य अवधारिओ एक्को अण्ज्ञ्न्चुन्न्न्नो। gao gaccho desN| tato ya णियत्ता चेल्ल्या। भणिया आयरिएहिं- "दुट्ट भे कयं जं णियत्तं ति; ता संपयं citttthh"tti। तत्थ य अलभमाणाए भिक्खाए मा उमोयरियाए गुरूणं पीडा हौ त्ति काऊण चुन्नंजणंजियलोयणा अदिस्समाणा चंदगुत्तेण सहाणुदिणं एगत्थ स्मुद्दिस्ण्ति। ततो संपुण्णाहाराभावाओ दुब्बलीभूओ राया। पुच्छिओ चाणक्केण- "किण्ण उद्धट्टसि ?" / तेण भणियं- आम्ण्। "णूणमेयस्स कोवि पच्छण्णट्ठितो AhAramavaharaI"tti चिंतंतेण चाणक्केण पत्थराविओ भोयणमंडवे इट्टालचुण्णो, पिहियाणि दाराणि, कारावितो धूमो। तओ णिब्भरधूमगलंतंसुधोयचुण्णंजणा दिट्ठा समुद्दिसंता खुद्द्द्द्या। गहिया चाणक्केण वंदिऊण विस्ज्जिया। जाया य दुगुच्छा च्ण्द्गुत्त्स्स्। पसंसियं चाणक्केण जहा-"पवित्तीकओ तुमं risikumaarehi"ti| चाणक्केण वि गंतूण गुरुसमीवमुवालद्धा चेल्ल्या। गुरुणा वि उवालंभिऊण चेल्लए उवालद्धो चाणक्को- "एरिसो तुमं सावगो जेण साहूणं पि ण जोगवहणं व्ह्सि"| ततो मिच्छामिदुक्कडं दाऊण "भयवं ! संपयं vahAmi"tti भणंतो वंदिऊण णिग्गओ चाणक्को त्ति॥535-537॥ अत्र दोषानाह जे विज-मंतदोसा ते च्चिय व्सिक्र्न्न्मादिच्न्न्न्नेहिण्। एगमणेगपदोसं कुज्जा पत्थारओ वावि॥538॥दार्ण्॥ जे विज0 गाहा। व्याख्या- ये विद्या-मन्त्रपिण्डयोर्दोषास्त एव वशीकरणादिचूर्णसमुत्पादितपिण्डे सविशेषतरा दृस्स्त्त्व्याः। कथम् ? स पिण्डदाता एकस्य अनेकेषां चोपरि प्रद्वेषं कुर्यात्; 'पत्थारओ vAvi'tti समस्तसङ्घस्य वधमपीति, अतश्चूर्णपिण्डो न ग्राह्य इति गाथार्थ्ः॥538॥ (Ti0) 1. 0घाईहीणे je2॥ 2. पुरि khN0॥ 3. 0करणं je1,2 विना॥ 4. 0क्खं je1॥ 5. दोवण्णं je2॥ 6. विवेउ je1॥ 7. भणियं laa0॥ 8. होइ त्ति laa0॥ Page #169 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ भणितश्चपिण्डः । अधुना योगपिण्डः कथ्यते । तत्राऽपि प्राक् तत्स्वरूपं दर्शयन्नाहसूभगदोभग्गकरा जोगा आहारिमा य इतरे य । आघंस - धूम - वासा पादपलेवादिणो इयरे ॥ 539 ॥ सूभग0 गाधा । व्याख्या- सौभाग्य- दौर्भाग्यकरा योगाः, ते चोपाधिभेदा (d) द्विधा 'आहारिम' त्ति अभ्यवहार्य्या इतरे चाऽनभ्यवहार्य्याः, आघर्ष - धूम - वासादयोऽभ्यवहार्य्या, तत्र आघर्षश्चन्दनं धूम - वासाः प्रतीता एव, पादप्रलेपादयस्त्वितरे अनभ्यवहार्य्या इति गाथार्थः ॥ 539 ॥ तत्रानभ्यवहार्य्यपादप्रलेपोदाहरणमाह 130 दि कहबिण दीवे पंचसया तावसाण निवसंति । पव्वदिवसेसु कुलवति पालेवुत्तार सक्कारो ॥ 540 ॥ जण सावगाण ख्रिसण समियक्खण माइठाण लेवेणं । सावगपर्यंत्तकरणं अविणय लोए चलण धोवे ॥ 541 ॥ पडिलाभिय वच्चंता णिब्बुड णदिकूलमिलण समिगाते । "विम्हय पंचसया तावसाण पव्वज्ज साहा y॥ 542 ॥ दारं ॥ णइ कण्ह0 गाहा। जण गाहा । पडिलाहिय गाहा । आसामर्थः कथानकादवसेयस्तच्चेदम् अस्थि आहीरविसए अचलपुरं नाम नगरं । तस्स य णातिदूरे कण्ह - बेण्णाभिहाणाओ दो ईओ । ताणं अंतरे (बंभणाम दीवे) णिवसति पंचसयतावसपरिवारो कुलवती । सो य पव्वदियहेसु जोगोवलित्तपायपाउआरूढो समुत्तरिऊण तं गदिं भोयणट्ठा णगरमागच्छति । आउट्टो तस्स लोओ पच्चक्खो एस देवो त्ति । पूयासक्कारं करेति जणाओ य संजायओहाम (? व ) णेहिं सावएहिं सिहं वैरसामिमाउलगाज्जसमियसूरीणं । भणियं च णेहिं - थेवमेयं जं माइट्ठाणपायप्पलेवजोगेण णइसमुत्तरणं ति । सावएहिं य विण्णायतप्पयोगेहिं गेहे णिमंतिऊण णीओ कुलवती गेहं । अणिच्छंतस्स वि बहुमाणओ पक्खालिया से चलणा पाउआओ y। दिण्णं से भोयणं । पच्छा सयलजणपरिवुडा तेण समं गता णदिसमीवं सावगा । पयट्टो कुलवई । णिब्बुडो जलमज्झे, जाया से खिसणा । एत्थंतरंमि समागया अज्जसमियसूरिणो । लोयबोहणत्थं च चप्पुडियं दाऊण भणियमणेहिं" बेणे ! पारं गंतुमिच्छामि " / लग्गा तीसे एक्कत्थ बेण्णि वि तडा । जाओ विम्हओ । गया सयलजणसहिया तावसासमं सूरिणो । पडिबोहितो लोगो । पव्वाविया पंचसया तावसाणं । एवं पवयणमुब्भासिऊण गया णगरं । सूरिणो जाया य बंभदीवगसाह त्ति ॥ 540 - 542 ॥ एवंविधयोगसमुत्पादितः पिण्डो न ग्राह्य इति । अभिहितो योग्पिन्न्द्द्ः। मूलकर्मपिण्डमाह - तत्र मूलकम्मैव व्युत्पाद्यते - मूले मूलात् मूलस्य मूलमेव वा कर्म्म मूलकर्म्म । किमुक्तं भवति - सांसारिकसुखस्य मनुष्यदेहोत्पत्तेर्वा मूलं वीवाहस्तदन्तर्गतं (Ti0) 1. धूव0 je1, 2 ॥ 2. 0यच्छण je1 ॥ 3. 0यडक0 खं0 ॥ 4. मियातो je1,2 ॥ 5. विम्हिय je2 ॥ 6. वुडेण te0 ji0 ॥ Page #170 -------------------------------------------------------------------------- ________________ 131 // मूलकर्मपिण्डनिरूपणम् ॥ कर्म मूल्क्र्मेति। तदुदाहरणायाह अद्धिति पुच्छा आसण्णविवाहो भिन्न्न्न्क्न्न्न्न्साह्न्न्या। आयमण-पियण-ओसह अक्खय जज्जीव अधिक्र्न्न्ण्॥543॥ अद्धिति गाहा। व्याख्या- एगो साहू भिक्खं हिंडंतो पत्तो दाणसड्डियाए घ्र्ण्। दिट्ठा य सा अत्त्त्त्दुह्त्त्त्तोव्ग्या। अद्धितिं कुणमाणी पुच्छियाणेण- "किमद्धिज्ञ कुणसि ?" तीए भणितं "जो य ण दुक्खं patto, jo ya Na dukkhassa nnigghsmttho| jo ya Na duhie duhio, kaha tassa kahijae dukkhN|" tato साहुणा भणितं__ "अहयं दुहिए दुक्खं पत्तो, अहयं दुक्खस्स णिग्गहसमत्थो । अहयं दुहिए दुहिओ मज्झं च कहिजए दुक्खं । " ततो तीए भणियं- "आसण्णो मे धूयाए वारेजदिवसो, सा य bhinnnnjonni"tti| ततो तेण आयमण-पियण-ओसहपदाणेण अक्खयजोणी क्ता। अत्र दोषमाह- यावज्जीवमधिकरणमिति गाथार्थ्ः॥543॥ अत्रैव द्वितीयोदाहरणमाह जंघापरिजितसड्डी अद्धिति आणिज्जते मम स्व्त्ती। जोगो जोणुग्घाडण पडिलेह पदोस उड्डाहो ॥ 544 ॥ जंघापरिजिय0 गाधा। व्याख्या-जङ्घापरिचितश्राद्धिकाम् = गमनागमनपरिचितश्राद्धिकामित्यर्थः, अधृतिमतीं दृष्ट्वा साधुः प्प्र्च्छ्। तया चोक्तं "आनीयते मम सपत्नी भर्नेऽऽति अन्यां प्रिन्नेस्स्य्तीत्य्र्थ्ः। तेन च साधुना योगप्रदानेन विवृतयोनिः सा कारिता। मूलपत्न्याऽपि कथितं भर्तुर्यथा- "असौ भिन्न्योनिः"| तेन च वेश्यया निरूपणां कारयित्वा भिन्नेति ज्ञात्वा प्रिहृता। एतच्च यदि कथञ्चिद् जानन्ति तत्स्वजनास्तत उड्डाहं वध-बन्धनादींश्च साधोः कुर्व्वन्तीति गाथार्थ्ः॥544॥ एवं वा मूलकर्म साधुः कारयतीत्याह मा ते फंसेज कुलं अदिजमाणा सुता वयं प्त्ता। धम्मो य लोहियस्स य जै बिंदू तत्तिया न्न्र्गा॥545॥ मा ते गाहा। व्याख्या- कश्चित् साधुर्भिक्षार्थं प्रविष्टः पिण्डलोभेन बृहत्कुमारी दृष्ट्रा तज्जननीमेवमाह- मा तव दुहिता 'phaMseja'tti दूषयेत् कुलं अदीयमाना सती, वरायेति ग्म्य्ते। किं विशिष्टा? वयः प्राप्ता, लौकिकाश्चैवमाहुः- धर्मश्च = स्वभावोऽयं लोहितस्य यावन्तो बिन्दवस्तावन्तो नरका इति गाथार्थ्ः॥545॥ प्रकारान्तरेणाह किं Na Thavijai putto patto kul-gott-कित्तिस्ण्तान्नो। (Ti0) 1. 0वाहा je2| वाह khN0॥ 2. अक्खय je1॥ 3. जोणी य अधि0 खं0 je2॥ 4. 0पयणुग्या0 ॥ 1 ॥ 5. डिसेह je1॥ 6. रिणिनीष्यती0 ji1॥ 7. योगप्रयोगप्रदा0 ji1॥ 8. उड्डाहो laa0॥ 9. विजं ji1॥ (विटि0).. अधिकरणम् - मैथुन्प्र्वृत्तिप्र्भृति॥ Page #171 -------------------------------------------------------------------------- ________________ 132 // सवृत्तिपिण्डनियुक्तिः ॥ पच्छा वि य तं कजं असंगहो मा य णासेजा ॥546॥दार्ण्॥ किं ण गाहा। व्याख्या- किं न स्थाप्यते अनेकार्थत्वाद्धातूनां किं न विवाह्यत इत्यर्थः, पुत्रः = तनयः 'पत्तोऽत्ति प्राप्तवयाः कुलगोत्रकीर्तीनां सन्तानः = प्रवाहः, पश्चादपि च तद् विवाहकर्मा कार्यम्, अतोऽधुनैव क्रियताम्, न विद्यते सङ्ग्रहोऽस्येति असङ्ग्रहः = अपरिणीतः सन् मा नश्येत् = क्वापि यायादिति गाथार्थ्ः॥546॥ प्रागुपन्यस्तदण्डिकिनीद्वयोदाहरणमाह किं अद्धी त्ति पुच्छा सवत्तिणी गम्भिणी त्ति मे देवी। गब्भादाणं तुज्झ वि करेमि मा अद्धिई कुन्न्सु॥547॥ किं अद्धिई गाहा। व्याख्या- केनचित् गोचरप्रविष्टेन यतिना पिण्डलिप्सुना दानशिला राज्ञी pRSTA"kiM त्वं अधृतिमती ?" ति। सा चावोचत्- "मम सपत्नी देवी गर्भिणी तस्याश्च पुत्रः समादिष्टो दैव्ज्ञ्येन्|" एतदाकर्ण्य साधुराह- "गर्भाधानं तवापि करोमि, अधृति मा कार्षी" / दत्तं चौषधमिति गाथार्थ्ः॥547॥ औषधप्रदानानन्तरं सा पुनरप्याह जै वि सुतो मे होहिति तह वि कणिट्ठो त्ति इतरो जुव्राया। देइ परिसाडणं से णाए य पदोस प्त्थारो॥548॥ जै गाहा। व्याख्या- "यद्यपि सुतो मम भविष्यति त्वदीयौषधप्रभावात् सोऽपि कनिष्ट इति, इतरस्तु सपत्नीपुत्रो युवराजा भविष्यतीति; अतस्तद्दीर्घतैव plaashaanaam"| एवं कथिते साधुर्ददाति तत्सपत्न्या गर्भपरिशातनकृद् औस्स्ध्मिति। अत्र दोषानाह- ज्ञाते च प्रद्वेष-प्रस्तारादयो दोषाः स्युरिति गाथार्थ्ः॥548॥ समस्तमूलकर्मदोषानाह संखडिकरणे काया कामपवित्तिं च कुणै एग्त्थ्। एगत्थुड्डाहादी जजिय भोगंतरायं च ॥ 549 ॥ संखडि0 गाहा। व्याख्या- वीवाहसंखडीकरणे 'kAya'tti कायानां वधः कामप्रवृत्तिं च करोति, एकत्र संयोजितायां एकत्र वियोजितायां यावज्जीवमुड्डाहादिर्यावज्जीवं भोगान्तरायं चेति गाथार्थ्ः॥549॥ ___ एवंविधमूलकर्मसमुत्पादितः पिण्डो न कल्पते साधूनामिति। अभिहिता षोडशद्वारात्मिकोत्पादनैषणा, तदभिधानाच्च समाप्ता ग्वेस्स्न्नैस्स्न्ना। साम्प्रतं ग्रहणैषणायाः सम्बन्धं कुर्वन्नाह एवं तु गविट्ठस्सा उग्ग्म्-उप्पाय्न्नाविसुद्ध्स्स्। गहणविसोहिविसुद्धस्स होइ गहणं तु पिण्द्द्स्स्॥550॥ एवं तु गाहा। व्याख्या- एवं त्वनन्तरोक्तविधिना गवेषितस्य 'उद्गमोत्पादनाविशुद्धस्य' तत्रोद्गमोत्पादने व्याख्यातस्वरूपे ताभ्यां विशुद्धस्य 'ग्रहणविशुद्धिविशुद्धस्य' तत्र ग्रहणविशुद्धि(Ti0) 1. होही je4 भां0॥ 2. 0स्स तु उग्ग0 khN0॥ Page #172 -------------------------------------------------------------------------- ________________ // ग्रहणैषणानिरूपणम् ॥ वक्ष्यमाणलक्षणा भवति ग्रहणमेवं पिण्डस्य तुशब्दस्तु एवमर्थ इति गाथार्थ्ः॥550॥ ___ तत्रोद्गमदोषा गृहिसमुत्थाः कथिताः; उत्पादना-ग्रहणैषणादोषाणां समुत्थानं कुतो भवतीति ? आह उप्पायणाए दोसा साहुओ समुट्ठिए वियान्नाहि। गहणेसाए दोसे आय-परसमुट्ठिए वोच्छं ॥ 551 ॥ उप्पायणा0 गाहा। (व्याख्या-) उत्पादनाया दोषान् साधुसकाशात् समुत्थितान् विजानीहि; ग्रहणैषणाया दोषान् आत्म-परसमुत्थितान् वक्ष्य इति गाथार्थ्ः॥551॥ ग्रहणैषणादोषानां दशानां विशेषतो विषयविभागमाह दोण्णि उ साहुसमुत्था संकिय तह भावतो ya aprinnyN। septA अट्ठ वि नियमा गिहिणो य समुट्ठिए जान्न्॥552॥ दोण्णि उ गाहा। व्याख्या-द्वौ तु साधुसमुत्थौ दोषौ, कौ पुनस्तौ ? इत्याह- शङ्कितदोषस्तथा भावतश्चापरिणतदोष इति; शेषान् अष्टावपि दोषान्नियमाद् गृहस्थात्मसमुत्थितान् जानीहीति गाथार्थ्ः॥552॥ ग्रहणैषणाया निक्षेपार्थमाह नाम-ठवणा-दविए भावे गहणेसणा मुन्नेय्व्वा। क्वे वाणरजूहं भावंमि य दसपया होंति ॥ 553 ॥ ___णामं0 गाहा। व्याख्या- नाम-स्थापना-द्रव्य-भावविषया ग्रहणैषणा ज्ञ्यात्व्या। तत्र नामस्थापने क्षुण्णत्वाद् अनादृत्य द्रव्यग्रहणैषणामाह- द्रव्यग्रहणैषणायां वानरयूथमुदाहरणं 'भावम्मि य' त्ति भावग्रहणैषणायां दरापदानि शङ्कितादीनि भवन्तीति गाथार्थ्ः॥553॥ वानरयूथोदाहरणप्रदर्शनार्थमाह परेसडियपंडुपत्तं वणसंडं दछ अण्णहिं पेसे। जूहूवई पडियरिए जूहेण समं तहिं ग्च्छे॥554॥ परिसडिय0 गाहा। व्याख्या- परिशटितपाण्डुपत्रं वनखण्डं दृष्ट्वाऽन्यत्र प्रेषयेत् यूथपतिः, प्रेषितवानरप्रतिजाआरिते यूथेन समं तत्र 'गच्छेदिति गतवान्, भूते 'लिड्' इति गाथार्थ्ः॥554॥ स्थमेवालोएउं जूहवई तं वणं smNtennN। viyarai tesi पयारं चरिऊण य ते दहं ग्च्छे॥555॥ सयमेव0 गाआ। व्याख्या- स्वयमेवालोक्य यूथपतिस्तद् वनं समन्ताद् वितरति = ददाति तेभ्यो वानरेभ्यः प्रचारम् = फलितवनखण्डे यथेष्टभ्रमणमित्यर्थः; चरित्वा च ते वानरा यूथाधिपतिसहिता (Ti0) 1. 0सा सोनस साधूसमुत्थिया भणिता khN0॥ 2. 0णाइ do0 खं0 je1 विना॥ 3. गिहि-साहूसमुट्टिते vo0 khN0॥ 4. हियाण समु0 kha0 je1,2॥ 5. दृष्टा ji0॥ 6. प्रेरितवानरप्रतितेः yU0 ji1॥ 7. तेसु ॥ 2 ॥ Page #173 -------------------------------------------------------------------------- ________________ 134 // सवृत्तिपिण्डनियुक्तिः ॥ हृदमगच्छन्निति गाथार्थ्ः॥555॥ यूथाधिपतिः पद्मोत्पलसञ्च्छन्नं हृदं स्वयमवलोक्य वानरानाह ओयरंतं पयं 'दिटुं उत्तरंतं न दीसी। . ___णालेण पियह पाणीयं ण एस निक्कारणो धो॥556॥ दार्ण्॥ ओयरतं सिलोगो। (व्याख्या-) "अवतरद् आरण्यसत्त्वानां पदं दृष्टमुत्तरत् पदं तेषां न दृश्यते, ततो नालेन पिबत पानीयं नैष निष्कारणो हृद इति shlokaarthH॥556|| भणिता द्र्व्य्ग्र्ह्न्नैस्स्न्ना। अधुना भावग्रहणैषणामाह- सा च दशदोषरहिता शुद्धा भवति, अतस्तानेव दशदोषानाह स्ण्किय्-म्क्खिय्-निक्खित्त्-पिहिय्-साह्रिय्-दाय्गुम्मीसे। ___ अपरिणत-लित्त-छड्डिय एसणदोसा दस ह्व्ण्ति॥557॥ संकिय0 गाहा। व्याख्या- शङ्कित-प्रक्षित-निक्षिप्त-पिहित-संहा-दायकोन्मिश्राः अपरिणत-लिप्त-छर्दितसहिताः एषणादोषा दश भवन्तीति गाथास्मासार्थ्ः॥557। 'यथोद्देशस्तथा निर्देशः' इति न्यायात् शङ्कितपदव्याचिख्यासयाह संकाए चउभंगो दोसु वि गहणेसु भोयणे लग्गो । जं संकियमावण्णो पणुवीसा चरिमए सुद्धो॥558॥ संकाए गाहा। व्याख्या-शङ्कायां चत्वारो भङ्गास्ते चामी-ग्रहणे शङ्किते भोजने च प्रथमो भङ्गको (1) ग्रहणे शङ्कितो न भोजने द्वितीयः (2) ग्रहणे निःशङ्कितो भोजने शकितस्तृतीयः (3) उभयनिःशङ्कितश्चतुर्थ (4) इत्य्र्थ्ः। 'दोसु वि गहणेसु भोयणे लग्गो' त्ति द्वयोरपि ग्रहण-भोजनयोः शङ्कायां सत्यां लग्नः = प्रायश्चित्तमापन्न इत्यर्थः, यो दोष आधाकादिशवितस्तं प्रत्यापन्नः पञ्चविंशतिदोषाणां मध्ये चरिमेऽत्ति निःशङ्कितपदे शुद्ध इति गाथार्थ्ः॥558॥ पञ्चविंशतिदोषानाह उग्गमदोसा सोलस आहाकम्माइ एस्न्नादोसा। नव मक्खियाइ एए पणुवीसा चरिमए सुद्धो॥559॥ उग्गम0 गाहा। व्याख्या- उद्गमदोषाः षोडश आधाकदियो ग्रहणैषणादोष नव प्रक्षितादय एते पञ्चविंशतिश्चरमो निःशङ्कितः शुद्ध इति गाथार्थ्ः॥559॥ अशुद्धमपि छद्मस्थपरीक्षया निःशङ्कितं गृहीतं भुक्तं च शुद्धमेव भवतीत्याह ___ छउमत्थो सुयनाणी गवेसए उज्जुओ प्य्त्तेन्न्ण्। (Ti0) 1. दडं je1॥ 2. दहा je2॥ 3. 0हणे य bho0 je1 विना॥ 4. भुंजिउं je1| भुंजणे जे भां0॥ 5. 0वीसं je1॥ 6. 'चरमोऽत्ति je1॥ 7. इयं गाथा मूलादर्शेषु नोप्ल्भ्य्ते। तत्स्थाने अन्या गाथा दृश्यते साचेयम्- उग्गमदोसा सोलसं णव एसण दोस संक मोत्तून्न्ण्। पणुवीसे ते दोसा संकिय निस्संकिए सुद्धो॥ (vi0Ti0) .. निष्कारणः = निरुपद्रवः इति mly0॥ .. वीरगणिमते गहणे य भोयणे लग्गो ति पाठः स्यात्॥ Page #174 -------------------------------------------------------------------------- ________________ 135 // शङ्कितदोषनिरूपणम् ॥ आवण्णो पणुवीसं सुयणाणपमाणओ सुद्धो॥560॥ छउमत्थो गाहा। व्याख्या- छद्मस्थः श्रुतज्ञानी गवेषयति ऋजुः = निर्मायः प्रयत्नेन आपन्नः पञ्चविंशतिदोषाणामेकतरं तथाऽप्यसौ श्रुतज्ञानप्रमाणतः शुद्ध इति गाथार्थ्ः॥560॥ अमुमेवार्थं स्पष्टयन्नाह ओहो सुओवउत्तो सुयणाणी जदि वि गेण्हइ असुद्धं । तं केवली वि भुंजइ अपमाण सुयं भवे इह्रा॥561॥ ओहो गाहा। व्याख्या- ओघतः सामान्येन श्रुतोपयुक्तः श्रुतज्ञानी यद्यपि गृह्णात्यशुद्धं आधाकादिदुष्टं तत् केवल्यपि भुङ्क्ते अप्रमाणं श्रुतं भवेद् इतरथा- यदि न भुङ्क्त इति गाथार्थ्ः॥561॥ ततः को दोष ? इत्याह सुत्तस्स अप्पमाणा चरणाभावो tato ya mokkhss| mokkhassa vi ya अभावे दिक्खपेवित्ति निरत्था u॥562॥ सुत्तस्स गाहा। व्याख्या- सूत्रस्य चाप्रामाण्ये, सप्तम्यर्थे प्रथमा, को दोषः ? इत्याहचरणाभावश्चरणाभावाच्च मोक्षाभावो मोक्षस्य चाभावाद् दीक्षाप्रवृत्तिनिरर्थिका स्यादिति गाथार्थ्ः॥562॥ ग्रहणे शङ्कितो भोजने च शङ्कित इत्यस्य प्रथमभङ्गस्य सम्भवमाह 'किण्णु हु खद्धा भिक्खा दिजइ ण य तरति पुच्छिउ~ हिरिम्ण्। इति संकाए घेत्तुं तं भुंजति संकितो चेव्॥563॥ किण्णु गाहा। व्याख्या- किमिति प्रभूता भिक्षाद्य दीयते गृहस्थेन ?, न च तरति = शक्नोति प्रष्टुं लज्जावान् इति। अनन्तरोक्तया शङ्कया गृहीत्वा तद् भुङ्क्ते शङ्कित एवेति गाथार्थ्ः॥563॥ ग्रहणे शङ्कितो न भोजने इत्यस्य द्वितीयभङ्गकस्य सम्भूतिमाह हिदएण संकिएणं गहिया अण्णेण सोधिता सा y। पगयं पहेणगं वा सौं णिस्संकियं भुजे॥564॥ हियएण गाहा। व्याख्या- हृदयेन शङ्कितेन गृहीता, भिक्षेति गम्यते, अन्येन साधुना शोधिताऽसौ भिक्षा, कथम् ? इत्याह- प्रकृतं = तत्र भिक्षागृहे भोज्यं प्रहेणकं वेत्येतत् कथयता, तत इदं श्रुत्वा निःशङ्कितं भुङ्क्त इति गाथार्थ्ः॥564॥ निःशङ्कितग्रहणं शङ्कितभोजनलक्षणं तृतीयभङ्गकमाह जारिसिय च्चिय लद्धा खद्धा भिक्खा मए अमुग्गेहे। अण्णेहि वि तारिसिया विगडंत णिसामणे त्तिओ॥565॥ (Ti0) 1. 0भावा khN0| भावो ॥ 2 ॥ 2. 0पयत्ता je1॥ 3. किण्ण हु je4 भां0 विना॥ 4. 0क्तायां शङ्कायां ji0॥ 5. किओ खं0 je2| किउं je4 भां0॥ 6. व्यतां ji1॥ 7. वियडेंति je2| विकरेंत je1॥ 8. 0श्योपलब्धा जि. ji1॥ 9. 0श्यस्योपलब्धा ji1॥ Page #175 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनियुक्तिः ॥ जारिसिय च्चिय गाहा। व्याख्या- यादृश्येव लद्धा बृहती भिक्षा मयाऽमुकगेहे अन्यैरपि मुनिभिस्तादृश्येव लब्धा विकटयताम् = आलोचयतां साधूनां निशामने = श्रवणे तृतीयो भङ्गको भवतीति गाथार्थ्ः॥565॥ अत्राह चोदकः जै संका दोसकरी एवं सुद्धं पि होइ असुद्धं । णिस्संकमेसियं ति य अणेसणिज्ज पि न्निहोस्ण्॥566॥ __ जै गाहा। व्याख्या- यदि शङ्का दोषकरी एवं सति शुद्धमपि वस्त्वशुद्धं भवति निःशङ्कमेषितमिति अनेषणीयमपि निर्दोष स्यादिति गाथार्थ्ः॥566॥ अत्रोत्तरमाह अविसुद्धो परिणामो एगयरे अपडिओ u pkkhNmi। esi pi कुणति णेसिं अणेसिमेसिं विसुद्धो u॥567॥ दार्ण्॥ अविसुद्धो गाहा। व्याख्या- अविशुद्धः परिणाम एकतरस्मिन् अपतितश्च पक्षे शङ्कायुक्त इत्यर्थः, एषणीयमप्यनेषणीयं करोति विशुद्धपरिणामस्त्वनेषणीयमपि एषणीयं करोतीति गाथार्थः ॥ 567 ॥ तस्मान्निःशङ्कितं भोक्त्व्य्म्। उक्तं shngkitdvaarm। इदानीं म्रक्षितद्वारमुच्यते- घृतादिना संसृष्टं म्रक्षितमिति, तद् द्विविधमित्याह दुविहं च मक्खियं खलु सच्चित्तं चेव होइ अच्चित्त्ण्। तिविहं पुण सच्चित्तं अच्चित्तं होइ दुविहं तु॥568॥ दुविहं च गाहा। व्याख्या- द्विविधं च प्रक्षितं खलुशब्दः स्वगतानेकभेदसंसूचकः, तद्यथाऽसच्चित्तं चेव होइ अचित्तमिति सचित्तेन प्रक्षितं अचित्तेन चेत्यर्थः, त्रिविधं पुनः सचित्तम्, अचित्तम्रक्षितं भवति द्विविधं तु॥568॥ एतदेव दर्शयन्नाह पुढवी-आउ-वणस्सति तिविहं सच्चित्तमक्खियं होदि। ___अच्चित्तं पुण दुविहं गरहिय इयरे य भयणा u॥569॥ पुढवी0 गाहा। व्याख्या- पृथिव्युदक-वनस्पतिभिस्त्रिविधं सचित्तम्रक्षितं भवति; अचित्तम्रक्षितं पुनर्द्विविधं - गर्हितमितरच्च, भजना त्वत्र कार्या तां च वक्ष्यतीति गाथार्थ्ः॥569॥ सचित्तपृथिवीकायादिम्रक्षितस्वरूपमाह सुक्केण उ सरक्खेण मक्खियं उल्लेण पुद्ध्विकाएन्न्। सव्वं पि मक्खियं तं एत्तो आउम्मि वोच्छामि॥570॥ सुक्केण उ गाहा। व्याख्या- तत्र पृथिवीकायो द्विविधः शुष्कार्द्रभेदात्, तत्र शुष्केण तु सरजस्केन (Ti0) 1. पि व khN0॥ 2. आवडि0 je1 / नवडिओ khN0॥ 3. पि य je4 भां0 विना॥ Page #176 -------------------------------------------------------------------------- ________________ // प्रक्षितदोषनिरूपणम् ॥ 137 पृथिवीकायेन प्रक्षितं आर्गेण च, सर्वमप्येतत् पृथिवीम्र्क्स्सित्म्। अत ऊर्ध्वमुदकम्रक्षितं वक्ष्यामीति गाथार्थ्ः॥570॥ पुर-पच्छकम्म-ससिणिद्भुदउल्ले चौरो आउभेया u। उक्कट्ठरसालित्तं paritta'NaMtaM म्हिरुहेसु॥571॥ पुर-पच्छ0 गाहा। व्याख्या- पुरःकर्म-पश्चात्कर्म-सस्निग्धोदकास्वरूपा अप्कायम्रक्षितभेदास्तु चत्वारो भवन्ति, तुशब्दोऽन्तर्गतभेदसंसूचकः; वनस्पतिम्रक्षितं द्वितीयार्द्धनाह- उत्कृष्टरसेन लिप्तं प्रत्येका-'नन्तवनस्पतिसम्बन्धिना, 'महीरुहेसु' त्ति वनस्पतिकायविषये म्रक्षिते, तत्रोत्कृष्टशब्देन कालिङ्गा-'लाबु-त्रपुषफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डानि भण्यन्ते चिश्चिणिकादिपत्रसमुदायो वा उदूखलखण्डित इति गाथार्थ्ः॥571॥ सेसेहि उ काएहिं तीहि वि तेऊ-स्मीर्न्न्-त्सेसु॥ सच्चित्तं मीसं वा ण मक्खियं अस्थि उल्लं वा॥572॥ सेसेहि उ गाहा। व्याख्या- शेषैस्तु कायैस्त्रिभिः 'तेउ-समीरण-तसेसु' त्ति तेजः-समीरणत्रसैस्तृतीयार्थे सप्तमी सचित्तं मिश्रं वा न म्रक्षितमस्ति आर्दै वेति गाथार्थ्ः॥572॥ पृथिव्यादिम्रक्षितभङ्गकप्रदर्शनायाह सच्चित्तमक्खियम्मी हत्थे मत्ते य होइ चुभ्ण्गो। आदितिए पडिसेहो चरिमो भंगो अन्नुन्न्न्नाओ॥573॥ सचित्त0 गाहा। व्याख्या- सचित्तम्रक्षिते हस्ते मात्रे च भवन्ति चत्वारो भङ्गकास्ते चामीहस्तः संसृष्टो मात्रकं च प्रथमो भङ्गकः (1) हस्तः संसृष्टो न मात्रकं द्वितीयः (2) मात्रकं संसृष्टं न हस्त इति तृतीयः (3) उभयासंसृष्टश्चतुर्थः (4); आद्ये भङ्गकत्रये ग्रहणप्रतिषेधश्चरमभङ्गस्तु ग्रहणेऽनुज्ञात इति गाथार्थ्ः॥573॥ साम्प्रतं अचित्तम्रक्षितं तद् द्विविधं- गर्हितमगर्हितं च, गर्हितं पुनर्द्विधा लोके उभयतश्च, अगर्हितमपि द्विधा- स्ण्स्क्ता-'स्ण्स्क्त्भेदात्। अमुमेवार्थमाह अच्चित्तमक्खियंमी चउसु वि भंगेसु होइ भयणा u। अगरहिएण उ गहणं पडिसेहो गरहिए होइ॥574॥ अचित्त0 गाहा। व्याख्या- अचित्तम्रक्षिते चतुर्ध्वपि भङ्गेषु पूर्वप्रदर्शितेषु भवति भजनाअगर्हितेन संसृष्टस्य देयस्य ग्रहणम्; प्रतिषेधो गर्हितसंसृष्टस्य भवति ग्रहणं प्रतीति गाथार्थ्ः॥574॥ अगर्हितग्रहणव्यवस्थामाह संसज्जिमेहि वजं अगरहिएहिं पि गोर्स्द्वेहि। (Ti0) 1. 0पुरकम्म gA0 laa0॥ 2. सेहिं je1 je4 भा0॥ 3. अच्चि0 je1॥ 4. मीसगं je1॥5. 0म्मि य ha0 je2॥ 6. 0के लोकोत्तरे उभ0 ji1॥ (vi0Ti0) .. 'चिश्चिणिका' आमली इति भास्सायाम्॥ Page #177 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ महु - घय- तेल्ल - गुलेहिं मा मच्छिपिपीलियाघातो ॥ 575 ॥ संसजिमेहिं गाहा । व्याख्या- संसक्तिमद्भिर्वर्जनीयं = वर्ज्यमगर्हितैरपि गोरसद्रवादिभि:, संसृष्टमिति शेषः, मधु-घृत-तैल- गुडादिभिरसंसक्तिमद्भिरपि यत्संसृष्टं तद्वर्जनीयं किमिति ? मा मक्षिका-पिपीलिकादीनां घातः स्यादिति गाथार्थः ॥ 575 ॥ गर्हितद्वैविध्यप्रदर्शनायाहमंस-वस-सोणियासव 'लोए वा गरहिएहिं उ विवज्जे । दुहओ वि गरहिएहिं मुत्तुच्चारेहिं छित्तं पि ॥ 576 ॥ दारं ॥ 138 - मंस-वस0 गाहा। व्याख्या- मांस वसा - शोणिता -'ऽसवादिभिर्लोके वा गर्हितैर्यत्संसृष्टं तद् विवर्जयेत्; 'दुहतो vi'tti लोक - लोकोत्तरगर्हितैर्मूत्रोच्चारादिभिः स्पृष्टमपि आस्तां संसृष्टं वर्जयेत् सम्बन्धनीयमिति गाथार्थः ॥ 576 ॥ उक्तं म्रक्षितद्वारम् । सच्चित्तमीसएसुं दुविहं कासु होइ निक्खित्तं । एक्क्कं तं दुविहं अनंतर परंपरं चेव ॥ 577 ॥ 4 निक्षिप्तद्वारमाह- तत्र निक्षिप्तं न्यस्तं स्थापितमित्यनर्थान्तरम्, स्थानमाधेयं च त्रिविधं सचित्त-मिश्राऽचित्तभेदात् । अत्र च तिस्रश्चतुर्भङ्गिका भवन्ति, सचित्त-मिश्रपदाभ्यां एका, सचित्ताऽचित्तपदाभ्यां द्वितीया, मिश्रा -'चित्तपदाभ्यां तृतीयेति । तत्र आद्यचतुर्भङ्गिकाप्रथमभङ्गकं सचित्ते सचित्तं निक्षिप्तमित्येवं लक्षणं दर्शयन्नाह-- पुढवी - आउक्काए तेऊ - वाऊ - वणस्सइ-तसाणं । एक्क्क दुहाणंतर paraMpara'gaNimmi सत्तविहो ॥ 578 ॥ 9 पुढवी गाहा । व्याख्या - पृथिव्यप्काय - तेजो- वायु-वनस्पति- त्रसानामुपरि निक्षेपः, एकैकस्मिन् पृथिव्यादौ निक्षेपोऽनन्तरः परम्परश्च, अग्नौ त्वयं विशेषोऽनन्तर - परम्परनिक्षेपः प्रत्येकं सप्तति गाथार्थ्ः॥578॥ स्वस्थान- परस्थाननिक्षेपप्रदर्शनायाह सच्चित्तपुढविकाए सच्चित्तो चेव पुढविणिक्खेवो । AU-तेऊ-वणस्सइ-समीरण - तसेसु एमेव ॥ 579 ॥ सचित्त0 गाहा । व्याख्या- - सचित्तपृथिवीकाये सचित्त एव पृथिवीकायो निक्षिप्तोऽयं स्वस्थाननिक्षेपः; अप्काय-तेजो-वनस्पति- समीरण - त्रसेष्वेवमेव सचित्तपृथिवीकायो निक्षिप्तः परस्थाननिक्षेपः, यतः पृथिवीकायस्य अप्कायादीनि परस्थानानीति गाथार्थः ॥ 579 ॥ पृथिवीकायक्रमेण शेषकायातिदेशमाहएमेव सगाण विणिक्खेवो होइ जीवकायाणं । 7 (Ti0) 1. लोएस je1 ॥ 2. वज्र्जेतु je2 / वज्जंतु je1 ॥ 3. 0एसु je1 ॥ 4. इयं गाथा केवलं je2 मूलप्रतौ लभ्यते । प्रस्तुतवृत्तौ इयं गाथा न व्याख्याता । वीरगणिवृत्तौ तु व्याख्याता ॥ 5. दुगभेदो अनंतर खं0 ॥ 6. 0 निक्षेपे ji0 / 0 निक्षेपौ lA0 ॥ 7. सेसका0 je2 ॥ Page #178 -------------------------------------------------------------------------- ________________ // निक्षिप्तदोषनिरूपणम् ॥ 139 एक्वेक्को सट्ठाणे परट्ठाणे पंच प्ण्चेव्॥580॥ एमेव गाहा। व्याख्या- एवमेव यथा पृथिवीकायस्य तथा शेषाणामपि निक्षेपो भवति जीव्कायानाम्। एकैको निक्षेपः स्वस्थाने, भवतीति शेषः, परस्थाने पञ्च पञ्च प्रकारो भवति एकैककायस्य, तद्यथा अप्काये अप्कायो निक्षिप्तः स्वस्थाननिक्षेपः स एव पृथिवी-तेजो-वायु-वनस्पति-त्रसेष्वेवं पञ्चधा परस्थाननिक्षेपो भवतीति गाथार्थ्ः॥580॥ प्रथमचतुर्भङ्गिकाद्वितीय-तृतीय-चतुर्थभङ्गकान् गाथापादत्रयेण प्रदर्शयन्नाह एमेव मीसएसु वि मीसाण सचेयणाण न्निक्खेवो। ___ मीसाणं मीसेसु य दोण्हं पि य hoi'ccittesu॥581|| एमेव गाहा। व्याख्या- 'एमेवे ति यथा सचित्ते सचित्तं प्रथमभङ्गे तथा द्वितीय-तृतीययोरपीति मिश्रकेषु अपिशब्दात् सचित्तेषु मिश्राणां सचेतनानां च निक्षेपः, किमुक्तं भवति- सचेतनेषु मिश्राणां निक्षेपो द्वितीयभङ्गकः, मिश्रेषु सचेतनानां निक्षेपस्तृतीयो, मिश्राणां मिश्रेषु निक्षेप इति च्तुर्थ्ः। ___अत्र चैकैकस्मिन् काये स्वस्थान-परस्थानतः षट्संयोगाश्चतुर्भङ्करूपकाः द्रष्टव्याः, सर्वे च षट्त्रिंशद् संयोगा इति। गता प्र्थ्म्च्तुर्भ्न्ग्गिका। द्वितीय-तृतीयचतुर्भगिके गाथाचरमपादेनाह ___ 'दोण्हं पि य हो(i) acittesu'tti द्वयोरपि सचित्त-मिश्रयोरचित्तविषयो निक्षेपः, स चैवं भवतिसचित्ते सचित्तं इति प्रथमः (1) सचित्ते अचित्तं इति द्वितीयः (2) अचित्ते सचित्तं इति तृतीयः (3) अचित्ते अचित्तं इति चतुर्थो भङ्गकः (4), इयं द्वितीयचतुर्भङ्गिका, अत्राऽपि षट्कायानङ्गीकृत्य स्वस्थान-परस्थानतः षट्संयोगाश्चतुर्भङ्गात्मका द्रष्टव्याः, मीलिताश्च षट्त्रिंशद् भ्व्न्ति। तृतीयचतुर्भङ्गिका पुनरियं- मिश्रे मिश्रं इति प्रथमो भङ्गकः (1) मिश्रे अचित्तमिति द्वितीयः (2) अचित्ते मिश्रं तृतीयः (3) अचित्तेऽचित्तं चतुर्थः (4), अत्राऽपि षट्कायानङ्गीकृत्य स्वस्थान-परस्थानतः षट्संयोगा द्रष्टव्याः, सर्वेऽपि षट्त्रिंशद्, एवं तिस्रः षट्त्रिंशिका मीलिताश्च अष्टोत्तरशतं संयोगानां भवन्तीति गाथार्थ्ः॥551॥ प्रथमचतुर्भङ्गिकाग्रहणप्रतिषेधमाह __ जत्थ उ सचित्तमीसे चउभंगो तत्थ चउसु वि अगेज्झ्ण्। तं तु अणंतर इयरं paritta'NaMtaM च व्न्न्काए॥582॥ जत्थ उ गाहा। व्याख्या- यत्र तु सचित्त-मिश्रपदाभ्यां चत्वारो भङ्गास्तत्र चतुर्ध्वपि अग्राह्यम्, तत्तु निक्षिप्तमनन्तरं परम्परं च भवति 'paritta'NaMtaM च वणकाएऽत्ति प्रत्येकवनस्पतिकाये अनन्तवनस्पतिकाये चानन्तर-परम्परनिक्षिप्तं भवतीति गाथार्थ्ः॥582॥ प्रकारान्तरेण चतुर्भगिकामाह (Ti0) 1. 0कारो निक्षेपो भवति ji0 ji1॥ 2. 0चेयणेसु खं0 विना॥ 3. चित्तो khN0| चित्ते je2॥ 4. 0मीसो khN0॥ 5. 0मीसे ख्ण्। मीसा je1॥ 6. य ख्ण्। ण je2॥ 7. 0त्ते khN0॥ 8. एत्थं cau0 je4 भां0॥ (vi0Ti0) .. मलयगिरिसूरिमते मिश्रेषु सचित्तनिक्षेप इति द्वितीयभङ्गः, सचित्तेषु मिश्रनिक्षेप iti tRtiiybhnggH| Page #179 -------------------------------------------------------------------------- ________________ 140 // सवृत्तिपिण्डनियुक्तिः ॥ अहव ण सचित्तमीसो उ एगओ एगओ य अचित्तो। एत्थ उ चउक्कभंगो तत्थादिदुवे कहा न्न्त्थि॥583॥ __ अहव ण गाहा। व्याख्या- अथवा णकारो वाक्यालङ्कारे सचित्त-मिश्रपदमेकत एकतश्चाचित्तपदम्, अत्र चत्वारो भगास्ते चामी- सचित्तमिश्रे सचित्तमिश्रं प्रथमः (1) अचित्ते सचित्त-मिश्रमिति द्वितीयः (2) सचित्तमिश्रेऽचित्तं तृतीयः (3) अचित्तेऽचित्तमिति चतुर्थः (4) / अत्राद्य-योर्द्वयोर्भङ्गयोः 'कह' त्ति ग्रहणकथा नास्ति, अत्यन्ताऽशुद्धत्वादिति गाथार्थ्ः॥583॥ सचित्ते अचित्तनिक्षेप इत्यस्मिन् भङ्गके विशेषमाह जं पुण अचित्तदव्वं णिक्खिप्पर्3a चेतणेसु द्व्वेसु। तहिं मग्गणा उ इणमो अणंतर-परंपरा होइ॥584॥ जं पुण गाहा। व्याख्या- यत् पुरचित्तद्रव्यं निक्षिप्यते सचेतनेषु द्रव्येषु तस्मिन् मार्गणा त्वियं वक्ष्यमाणलक्षणा अनन्तर-परम्पररूपा भवतीति गाथार्थ्ः॥584॥ तामेव दर्शयन्नाह ogAhimAda'NaMtaraM परंपरं पिढरगादि पुद्ध्वीए। ___णवणीतादि अणंतरं परंपरं न्नाव्मादीसु॥585॥ ओगाहिमाइ गाहा। व्याख्या- उद्गाहिमकाधनन्तरं निक्षिप्तं पृथिव्याम्, परम्परं पिठरकादिनिक्षिप्तं भक्तादि प्र्थिव्यामेव्। नवनीतादि निक्षिप्तं अनन्तरमुदके, परम्परनिक्षिप्तं नावादिष्विति गाथार्थ्ः॥585॥ तेजसि यो निक्षेपः तत्रानन्तर-परम्पररूपा द्विकाः सप्त भवन्ति, तानाह विज्झाय मुम्मुरिंगालमेव apptt-ptt-smjaale| वोलीणे सत्त दुगा जंतोलित्ते य ज्य्न्नाए॥586॥ विज्झाय0 गाहा। व्याख्या- विध्यात-मुर्मुरा-'ङ्गारास्तथा पिठराद्यप्राप्त-प्राप्त-समज्वाला व्युत्क्रान्तज्वालाश्चेत्येते सप्तानन्तर-परम्पररूपा द्विका भवन्ति; यन्त्रावलिप्ते च ग्रहणं यतनया वक्ष्यतीति गाथार्थ्ः॥586॥ विध्यातादिस्वरूपमाह (Ti0) 1. aci0 ji1|| 2. सचित्ते अचित्तमिश्रमिति ji0॥ 3. अचित्तमिश्रे सचित्तं ji0॥ 4. 0त्ते मिश्रे aci0 ji1॥ 5. काएसु khN0॥ 6. तक्रादि ji0॥ 7. तु laa0॥ 8. दुर्ग भां0 je4| दुवे ॥ 1 ॥ 9. 0गाले khN0॥ 10. 0ते अग्निरगिर्दृ0 ji0 ji1॥ (vi0Ti0) .. मलयगिरिसूरिमुद्रितप्रते सच्चित्ते सचित्तमित्रं इति प्रथमभङ्गो updrshitH॥ V. मलयगिरिसूरिमते तत्थाइतिए इति मूलपाठः स्यात्। तथा च तट्टीका- ... आदित्रिके आदिमे भङ्गत्रये कथा नास्ति इति mly0॥ *. मलयगिरिसूरिमते 'दव्वेसु' इति पदस्य स्थाने 'मीसेसु' इति पाठः स्यात्॥ Page #180 -------------------------------------------------------------------------- ________________ 141 // निक्षिप्तदोषनिरूपणम् ॥ विज्झाउ त्ति ण दीसइ अग्गी दीसइ य इंदणे छूद्धे। आपिंगल अगणिकणा मुम्मुर णिजाल इण्गाला॥587॥ विज्झाउ ति गाहा। व्याख्या- 'विज्झाउ त्ति' यो न दृश्यते अग्निर्दश्यते चेन्धने प्रक्षिप्ते स विध्यातः, ऊष्ममात्रक एवेति भावः, आपिङ्गला अग्निकणा भस्मोन्मिश्रा मुर्मुरो भवति, अङ्गारो ज्वालातीत इति गाथार्थ्ः॥587॥ अप्पत्ता उ चउत्थे जाला पिढरं तु पंचमे प्त्ता। छठे पुण कण्णसमा जाला समतिच्छिया crime॥588॥ appatta0 gaahaa| व्याख्या- 'अप्पत्ता उ चउत्थे जाला पिढर' त्ति या ज्वाला पिठरं न प्राप्नोति सा अप्राप्तेति उच्यते, तं तु पिठरं प्राप्ता पञ्चमे भेदे ज्वालाप्राप्तेत्यभिधीयते, षष्ठे पुनः पिठरकर्णसमा ज्वाला समज्वालेति भण्यते, पिठरं समतिक्रान्ता ज्वाला चरमे सप्तमे व्युत्क्रान्तेति। एतेषु सप्तस्वपि मण्डक-वृन्ताक-पूपिकादीनां अनन्तरनिक्षेपो भवति, परम्परनिक्षेपस्तु पिठरकादिष्वोदनादीनाम्, अग्निघट्टनादयस्तत्र दोषा इति गाथार्थ्ः॥588॥ परम्परनिक्षेपे यन्त्र-चुल्ल्यादिषु भजनामाह पासोलित्तकडाहे परिसाडी णत्थि तं pi ya visaalN। so vi ya अचिरच्छूढो उच्छुरसो नातिउसिणो y॥589॥ पासोलित्त0 गाहा। व्याख्या- पार्श्वेष्ववलिप्तं पार्शवलिप्तं तस्मिन् = पार्थावलिप्ते कटाहे परिशाटी नास्ति तदपि च कटाहं विशालं = विशालमुखं सोऽपि च अचिरनिक्षिप्त इक्षुरसो नात्युष्णश्चैवम्भूतया यतनया गृह्यत इति गाथार्थ्ः॥589॥ उसिणोदगं पि घेप्पइ गुलरसपरिणामियं तु nn'ccusinnN। जंतु अघट्टियकण्णं घट्टियपडणम्मि मा अग्गी॥590॥ उसिणोदगं पि गाहा। व्याख्या- उष्णोदकमपि गृह्यते गुडरसपरिणामितं प्रासुकीकृतमित्यर्थः, नात्युष्णम्, य(t) त्वघट्टितकण्ण अघट्टिता-अस्पृष्टाः कटाहकर्णा यस्मिन्नुदकदाने तद् = अघट्टितकर्णम्, अयं च षोडशभङ्गानामाद्यः शुद्धो भङ्गकः, अत्र च गृह्य्ते। घट्टितकणे तु कटाहे लेपादिपतनादग्निविराधना मा भूदिति न गृह्यत इति गाथार्थ्ः॥590॥ द्वितीयभङ्गकप्रदर्शनायाह पासोलित्तकडाहे Na'ccusiNe अपरिसाडि घट्टते । (Ti0) 1. च ॥ 1 ॥ 2. 0क्षेप यन्त्र0 ji0 ji1॥ 3. सिणा ॥ 1 ॥ 4. 0णे ji1॥ 5. 0ण्ण ji1॥ 6. 0टुंतो je1॥ Page #181 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ सोलसभंगविकप्पा पढमेऽणुण्णा ण सेसेसु ॥ 591 ॥ पासोलित्त0 गाहा। व्याख्या- पार्श्वावलिप्तिकटाहे नात्युष्णं देयं परिशाटी नास्ति तदपि कटा घट्टितकर्णमिति द्वितीयो भङ्गस्तत्र न कल्पते ग्रहीतुं देयम्, अवलिप्तकटाहं नात्युष्णं परिशाटीयुक्तं अघट्टितकर्णमिति तृतीयो भङ्गकोऽत्राऽपि न कल्पते, अवलिप्तकटाहं नात्युष्णं परिशाटीयुक्तं घट्टितकर्णं न कल्पते चतुर्थम्, एवं स्वधिया षोडशभङ्गविकल्पाः कार्य्यास्तत्रैकस्मिन् प्रथमभङ्गके अनुज्ञा न शेषेषु पञ्चदशस्विति गाथार्थः ॥ 591 ॥ अत्युष्णे ग्रहणदोषानाह दुविह विराहण उसिणे छड्डणे हाणी य भाणभेदो य । वाउक्खित्ताऽणंतर परंपरं पप्पडिंय वत्थी ॥ 592 ॥ 142 दुविह गाहा । व्याख्या - द्विविधा विराधना आत्मनः संयमस्य च, 'उसिणे' ति अत्युष्णे गृह्यमाणे 'छ' त्ति भूमिपतने हानिस्तद्द्द्रव्यस्य भाजनभेदश्च भवतीति गाथार्द्धार्थः । वायुविषयमनन्तर-परम्परनिक्षेपमाह - वातोत्क्षिप्तं पप्र्प्पटिकाद्यनन्तरनिक्षिप्तं परम्परं वातापूरितदृति - प्रतिष्ठितं मण्डकादीति गाथार्थः ॥ 592 ॥ वनस्पतिविषयं निक्षिप्तं द्विविधमाह हरितादि अनंतरिया परंपरं पिढरगादिसु वर्णामि । 7 पूयादि पिट्टणंतर भरगे कुतुयादिसू इतरा ॥ 593 ॥ दारं ॥ (Ti0) 1. 0कुणि je2 / 0कुण je2 ॥ 2. 0परे खं0 je1 ॥ 3. 0परा खं0 ॥ 4. 0रमाइ0 je2 ॥ 5. 0तरा खं0 ॥ 6. कुडगादि0 je1 ॥ 7. 0तरं खं0 je1,2 ॥ (vi0Ti0 ) . षोडशभनविकल्पाश्च एते भंग पार्श्वावलिप्तं 1 2 8 9 10 11 2 2 2 2 w 12 13 14 15 16 x x x x X x x x nAtyuSNaM x x x x X x parizATI nAsti x x x x x x Xx अघट्टितकर्ण x x कल्पते न कल्पते 99 " "" 99 77 39 "" 99 99 ----- Page #182 -------------------------------------------------------------------------- ________________ 143 // पिहितदोषनिरूपणम् ॥ हरियाइ गाहा। व्याख्या- हरितादिषु न्यस्ताऽपूपकादयोऽनन्तरनिक्षेपः, परम्परं हरितन्यस्तपिठरकादिषु मुद्गादयो वनस्पतिविषयोऽयं निक्षेप इति। त्रसकायनिक्षेपमाह- अपूपादि बलीवदिपृष्टे निक्षिप्तं अनन्तरनिक्षेपः, बलीवर्दन्यस्तभरककुतुपादिषु अपूपक-घृतादि 'इतरेऽत्ति परम्परनिक्षेप इति गाथार्थ्ः॥593॥ गतं निक्स्सिप्त्द्वार्म्। अधुना पिहितद्वारमाह सच्चित्ते अच्चित्ते मीसग पिहियम्मि होदि चुभ्ण्गो। आइतिए पडिसेहो चरिमे भंगम्मि भयणा u॥594॥ सच्चित्ते गाहा। व्याख्या- सचित्तेनाचित्तेन मिश्रेण च पिहिते = स्थगिते भवति च्तुर्भ्झिका। आधभङ्गत्रये प्रतिषेधश्चरमे तु भङ्गे भजना भवतीति गाथार्थ्ः॥594॥ अतिदेशं कुर्वन्नाह जह चेव य निक्खित्ते संजोगा चेव होंति भंगा y। एमेव य पिहियंमि वि णाणत्तमिणं त्तिय्भ्ण्गे॥595॥ जह चेव य गाहा। व्याख्या- यथैव च निक्षिप्तद्वारे संयोगा भङ्गाश्च भवन्ति एवमेव पिहितेऽपि, नानात्वमिदं = विशेषोऽयं वक्ष्यमाणस्तृतीयभङ्गे अचित्तं सचित्तेन पिहितमित्यस्मिन्निति गाथार्थ्ः॥595॥ ____अचित्तं भक्तादि सचित्तेन लेष्टु-शिलादिना पृथिवीकायेनानन्तरपिहितं, लेष्टु-शिलागर्भपच्छिकादिना परम्परपिहितं पृथिवीकायेन; अपूपादि हिमदल-करादिना अप्कायेनानन्तरपिहितम्, उदकभृतवर्द्धनिकादिना प्र्म्प्र्पिहित्म्प्कायेनेति। तेजःकायपिहितं द्विविधमपि स्वयमेवाह नियुक्तिकारः अंगारधूवियादी अणंतरो संतरो स्रावादी। तत्थेव अतिर वाऊ परंपरं बत्थिणा पिहिते॥596॥ अंगार0 गाहा। व्याख्या- अङ्गारेण धूपितं = अङ्गारधूपितं तदादौ अनन्तरपिहितं तेजस्कायेनेति, अङ्गारभृतसरावादिना तु परम्परपिहितं व्यञ्जनादि, तत्रैव धूपनाङ्गारादौ(?धूपिताङ्गारादौ) अनन्तरवायुपिहितं भवति, यत्राग्निस्तत्र वायुरिति वचनात्, परम्परपिहितं वायुभृतबस्त्यादिनेति गाथार्थ्ः॥596॥ अनन्तर-परम्परवनस्पतिकायपिहितमाह ऐरं फलादिपिहियं वणंमि इयरं तु प्च्छ्-पिद्ध्रादी। कच्छभ-संचारादी अणंतराणंतरे छ्त्थे॥597॥ अतिरं गाहा। व्याख्या- अतिरोहितं अनन्तरं मातुलिङ्गफलादिना पिहितं वनस्पतिकायेन, इतरं तु परम्परपिहितं बीजपूरकगर्भपच्छिका-पिठरादिना स्थगितं देयमिति गाथापूर्वार्द्धार्थ्ः। (Ti0) 1. तियभंगे je1॥2. गहणे आणाइणो दोसा je1॥3. 0तरा सं je1॥ 4. 0परो ba0 kha0 je1,2॥5. 0तरपरंपरं je1॥ 6. 0काये इतरं ji0, जि॥ 7. दिना तत्र 10 ji1॥ 8. 0तीयं ana0 ji1॥ 9. छट्ठोत्ति ji0 ji1॥ Page #183 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ त्रसकायपिहितं द्विविधमप्याह- 'कच्छभ - संचाराई अणंतराणंतरे च्छट्टेऽत्ति कच्छपेन = कूर्मेण तथा सञ्चारादिना = पिपीलिकापङ्क्त्यादिना त्रसकायेनानन्तरपिहितम्, अनन्तरमिति वक्तव्ये निर्युक्तिकृता द्वितीयाऽनन्तरग्रहणं कृतं नकारलोपात् ततोऽयमर्थः परम्परपिहितं तच्च कच्छपगर्भपच्छिकादिना स्थगित 'छट्टेऽत्ति त्रसकायविषय इति गाथार्थः ॥ 597 ॥ .9 उक्ता तृतीयभङ्गस्य 'अचित्तं सचित्तेन पिहितम्' इत्यस्य मार्गणा । साम्प्रतं चतुर्थभङ्गस्य अचित्तमचित्तेन पिहितमित्यस्य चतुर्भङ्गिकया भजनामाह-- 144 गुरु गुरुणा गुरु लहुणा लहुयं गुरुएण दो वि ल्हुगाई। अच्चित्तेण वि पिहिते चउभंगो दोसु अगेज्झं ॥ 598 ॥ दारं ॥ गुरु गाहा । व्याख्या- * गुरुद्रव्यं गुरुणा द्रव्येण पिहितमिति प्रथमः (1), गुरु लघुनेति द्वितीयो (2), लघु गुरुणेति तृतीयः (3) उभयलघुश्चतुर्थः (4) / एवमचित्तेनाऽपि पिहिते चत्वारो भङ्गा उक्तलक्षणा 'दोसु अगेज्झं 'ति प्रथम - तृतीययोरग्राह्यं द्वितीय - चतुर्थयोस्तु ग्राह्यमिति गाथार्थ्ः॥598॥ उक्तं पिहित्द्वार्म्। इदानीं संहृतद्वारमाह- संहतं नाम यद् अन्यत्र संहृत्य तद् वा अन्यद् वा ददाति तत् स्ण्हृत्मुच्य्ते। तत्र चतुर्भङ्गिकां दर्शयन्नाह-- सच्चित्ते अच्चित्ते मीसग साहारणे होइ चुभ्ण्गो। आदितिए पडिसेहो `गहणे आणाइणो दोसा॥599॥ सचित्ते गाहा। व्याख्या- सचित्ता - 'चित्त - मिश्रद्रव्याणां संहरणे क्रियमाणे चतुर्भङ्गिका भवति । आद्यभङ्गत्रये प्रतिषेधस्तस्मिंश्च ग्रहणे आज्ञाभङ्गा - 'नवस्थादयो दोषा भवन्तीति गाथार्थ्ः॥599॥ अतिदेशं कुर्वन्नाह जह चेव य निक्खित्ते संजोगा चेव होंति भंगा य । तह चेव य साहरणे णाणत्तमिणं ततियभंगे ॥ 600 ॥ जह चेव गाहा । व्याख्या- यथा चैव निक्षिप्ते संयोगा भङ्गाश्च भवन्ति तथैव संहरणे द्रष्टव्याः । नानात्वं इदं वक्ष्यमाणमचित्तं सचित्ते संहरतीत्येवं लक्षणे तृतीयभङ्गे भवतीति गाथार्थ्ः॥600॥ नानात्वमाह मत्तेण जेण दाही तत्थ अदिज्जं तु होज्ज असणादी । छोढुं तदण्णहिं तेण देइ अह होइ साहरणा । / 601 ॥ (Ti0) 1. 0ङ्गिकाया ji1 ॥ 2. वा je1 ॥ 3. सच्चि0 je1 ॥ 4. मा गेज्झा खं0 ॥ 5. साहारणम्मि खं0 ॥ 6. चरिमे भंगम्मि भयणा उ je4 भां0 ॥ (vi0Ti0 ) *. इह येन मात्रकेण कृत्वा भक्तादिकं दातुमिच्छति दात्री तत्रान्यददातव्यं किमपि सचित्तमचित्तं मिश्रं वाऽस्ति ततस्तदन्यत्र भूम्यादौ क्षिप्त्वा तेनान्यद्ददाति.... क्षेपणं च संहरणमुच्यते । इति मलय0 ॥ नवरं द्वितीय तृतीयचतुर्भङ्गिकयोः प्रत्येकं तृतीये तृतीये भङ्गेऽनन्तर - परम्परमार्गणाविधौ निक्षिप्तद्वारादिदं वक्ष्यमाणं नानात्वमवसेयम्, निक्षिप्तद्वारेऽन्येन प्रकारेणानन्तरपरम्परमार्गणा कृता अत्र तु संहृतद्वारेऽन्यथा करिष्यते इति भावः । इति मलय0 Page #184 -------------------------------------------------------------------------- ________________ // संहृतदोषनिरूपणम् ॥ 145 मत्तेण गाहा। व्याख्या- 'मत्तेण ति भाजनेन येन दास्यति तत्र भाजनेऽदेयमपि भवेदशनादि 'छोङमिति संहृत्य तदन्यत्र सचित्ते मुद्गादौ तेन भाजनेन ददाति अथेयं भवति संहरणेति गाथार्थ्ः॥601॥ यस्मिन् सचित्ते संहरति तदाह भोम्मादिसु तं पुण साहरणं होइ छसु वि काएसु। जं तं दुह अचित्तं साहरणं तत्थ चुभ्ण्गों॥602॥ भोम्माइ0 गाहा। व्याख्या- भूम्यादिषु तत्पुनः संहरणं भवति षट्ष्वपि कायेषु 'जं पुण दुह अचित्तमिति यत् तत् चतुर्थभङ्गके अचित्तमचित्ते संहरति तत्र चत्वारो भङ्गका इति गाथार्थ्ः॥602॥ तानेवाह सुक्के सुक्कं पढमो सुक्के उल्लं तु बितियओ भ्ण्गो। उल्ले सुक्कं ततिओं उल्ले उलं चउत्थो तु॥603॥ सुक्के गाहा। व्याख्या-शुष्के शुष्कं संहरति प्रथमो भङ्गकः (1) शुष्के आर्द्रमिति द्वितीयः (2) आर्द्र शुष्कमिति तृतीयः (3) AI आईमिति चतुर्थ इति गाथार्थ्ः॥603॥ शुष्के शुष्कमित्यादिभङ्गेषु प्रत्येकं चतुर्भङ्गिकां दर्शयन्नाह एक्कक्के चउभंगो सुक्कादीएसु चउसु भ्ण्गेसु। थोवे थोवं थोवे बहयं विवरीय दो अन्न्न्ने॥604॥ एकेक्के गाधा। व्याख्या- एकैकस्मिंश्चतुर्भमिका शुष्कादिषु चतुर्भङ्गेषु तां चेमां गाथापश्चा?नाह- स्तोके स्तोकं प्रथमः (1) स्तोके बहुकं द्वितीयः (2) एतद्विपरीतौ द्वावन्यौ भङ्गकाविति, कथम् ? बहुके स्तोकं (3) बहुके बहुकमित्येवंरूपौ तृतीय-चतुर्थाविति गाथार्थ्ः॥604॥ अत्र भजनामाह जत्थ उ थोवे थोवं सुक्कं उल्लं व छुभै तं गेझ्ण्। जदि तं तु समुक्खित्तुं थोवाहारं दलै मत्तं ॥ 605 ॥ जत्थ उ गाहा। व्याख्या- यत्र तु स्तोके स्तोकं शुष्कमाई वा प्रक्षिपति तद् ग्राह्यम्, यदि तत् समुत्क्षिप्य स्तोकाधारं मात्रकं दलति = ददातीति गाथार्थ्ः॥605॥ द्वितीय-चतुर्थभङ्गकयोर्दोषानाह उक्खेवे णिक्खेवे महल्लभाणस्स लुद्धं वहे दाहो। अचियत्ते वोच्छेदो दोसु वि भंगेसु दोसाओ॥606॥ (Ti0) 1. भूमादि0 खं0 je1,2 विना॥ 2. होइ je2॥ 3. 0भंगे je2 ॥ 4. 0o उ उल्लं उल्लं khN0॥5. बहुं च विव0 je4 भां0॥ 6. दोसु अण्णेसु ॥ 1 ॥ 7. सुक्के खं0 je1,2 विना॥ 8. क्खित्तं je4 भां0॥ 9. भाणंमि je1 विना॥ 10. द्ध या वहो je1॥ 11. वह खं0 je4 भां0॥ 12. य je2॥ Page #185 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ उक्खेवे गाहा । व्याख्या - उत्क्षेपे = उत्पाटने निक्षेपे = मोचने महतो मात्रकस्य दातुः पीडा भवति, लुब्धता साधोः, वधे = मात्रकभङ्गे दाहो भवति, 'अचियत्ते ऽति अप्रीती दातुस्तद्द्द्रव्यादेर्व्यवच्छेदो, द्वयोरपि भङ्गकयोर्ग्रहणे दोषा भवन्तीति गाथार्थ्ः॥606॥ शुष्के आर्द्रमित्यस्मिन् द्वितीयभङ्गके भजनामाह-- 146 थोवे थोवं छूढं सुक्के उल्लं व तं तु आइण्णं । बहुयं तु अणाइण्णं कडदोसो सो त्ति काऊणं ॥ 607 ॥ दारं ॥ थोवे गाहा । व्याख्या - स्तोके स्तोकं प्रक्षिप्तं तदपि च शुष्के आर्द्रं वा तत् त्वाचरितम्, स्तोकत्वात्; बहुकं त्वनाचरितं कृतदोषः स इति कृत्वेति गाथार्थः ॥ 607 ॥ गतं स्ण्हृत्द्वार्म्। साम्प्रतं दायकद्वारमाह-- ददतीति दायकाः, तत्र यैर्ददद्भिर्ग्राह्यमग्राह्यं वा देयं तानाह बाले वुड्ढे मत्ते उम्मत्ते वेविते य जरिते y। अंधिल्लए पगलिए आरूढे पाउयाहिं च ॥ 608 ॥ बाले गाधा । व्याख्या - बालो, वृद्धो, मत्तः, उन्मत्तो, वेपमानो ज्वरितश्च अन्धश्च प्रगलितो = गलत्कृष्ठ इत्यर्थः, पादुकारूढश्च अत्र च एकारान्तः शब्दः प्रथमान्तो द्रष्टव्य इति गाथाप्द्च्छेद्ः॥608॥ हत्थंदु-नियलबद्धे विवज्जिए चेव हत्थ - पादेहिं । तेरासि गुव्विणी बालवच्छ भुंजंति घुसुलिंती ॥ 609 ॥ हत्थिं0 गाहा। व्याख्या - हस्तान्दुक - निगडबद्धो बद्धशब्दोऽत्र प्रत्येकं योजनीयः, विवर्जितो हस्त-पादाभ्यां, त्रैराशिकः = नपुंसक इत्यर्थः, गुर्विणी, बालवत्सा, भुञ्जाना, 'घुसुलेंति' ति दध्यादि मथ्नतीति गाथार्थः ॥ 609 ॥ भजंती य दलेंती कंडंती चेव तह य पीसंती । पिंजंती रुचंती कत्तंति पमद्दमाणी य ॥ 610 ॥ भजंती गाहा । व्याख्या - भर्जमाना चणक-यव- धानादि, दलन्ती मृद्ग-मसूरादि कण्डमाना चैव तण्डुलादि तथा च पिंषन्ती तिला 'ऽमलकादि, पिञ्जन्ती रूतादि, 'रुञ्चन्तीति लोठन्यां कर्पासं लोठयन्तीत्यर्थः, कृन्तन्ती कर्पासं कृती वेष्टने ( ) रौधादिकस्य धातोः कर्त्तरि स्त्रियां रूपमेतत्, 'पमद्दमाणी ya'tti रूतं कराभ्यां पौनःपुन्येन मृद्नतीति गाथार्थ्ः॥610॥ छक्कायवग्गहत्था समणट्ठा णिक्खिवित्तु ते चेव । (Ti0) 1. छोढुं je2 विना ॥ 2. तु je4 भां0 ॥ 3. बद्धो je2 ॥ 4. 0देसु je1 ॥ (vi0Ti0 ) . कृतदोषाः अनन्तरगाथायामुक्तदोषाः ॥ Page #186 -------------------------------------------------------------------------- ________________ // दायकदोषनिरूपणम् ॥ ते चेवोगाहंती संघट्टंतारभंती य ॥ 611 ॥ छक्काय0 गाहा। व्याख्या- षट्कायव्यग्रहस्ता श्रमणार्थं निक्षिप्य तानेव षट्कायान्, अवगाहमाना तानेव, पादाभ्यां सङ्घट्टयन्ती तानेव, आरभमाणा च तानेवेति गाथार्थः ॥ 611 ॥ , संसत्तेण ये दव्वेण लित्तहत्था य लित्तमत्ता य । उव्वत्तंती साहारणं च देंती य चोरियगं ॥ 612 ॥ संसत्तेण गाहा । व्याख्या- संसक्तेन द्रव्येण लिप्तहस्ता च लिप्तमात्रा च पिठरकाद्येपवर्त्य ददती, साधारणं ददती चोरितकं च ददतीति गाथार्थः ॥ 612 ॥ पाहुडियं च ठवेंती सपच्चवाया परं च उद्दिस्स । आभोगमणाभोगेण दलंती वज्जणिज्जा तु॥613॥ 147 पाहुडियं गाहा । व्याख्या - प्राभृतिकां च स्थापयन्ती, सप्रत्यपाया दात्री, परं चोद्दिश्य यत् स्थापितं तद्ददती, आभोगेनाशुद्धं ददेती अनाभोगेन वा 'दलंती 'ति ददती वर्जनीया त्विति गाथार्थ्ः॥613॥ एतेसि दायगाणं गहणं केसिंचि होदि भइयव्वं । केसिंची अग्गहणं तव्विवरीए भवे गहणं ॥ 614 ॥ एतेसिं गाहा। व्याख्या- एतेषां दायकानां मध्ये ग्रहणं केषाञ्चिद् भवति भाज्यं केषाञ्चिदग्रहणं तद्वैपरीत्ये सति भवेद् ग्रहणमिति गाथार्थः ॥ 614 ॥ बालाद् ग्रहणे दोषानाहकप्पट्ठिग अप्पाहण दिण्णे अण्णोण्णगहण पज्जत्तं । खंतिय मग्गण दिण्णे उड्डाह पदोस चारभडा ॥ 615 ॥ कप्पट्ठिय गाहा। अस्या अर्थः कथानकादवसेयस्तच्चेदम् - काइ भद्दिगा अगारी "समणाणं भिक्खं देज्जासु" त्ति अप्पाहिऊण कप्पट्ठियं गता खेत्तं । आगतो भिक्खट्ठा साहू । दिण्णं ताए णिरवसेसमोदणाणि । अवरण्हे समागता खंतिया, मग्गिया कप्पट्ठिया भोयणट्ठमोदणं । तीए संलत्तं "दिण्णो साहूस्स स्व्वो"| "सुटु दिण्णो, आणेहि कुस्न्न्ण्"| "तं पि तस्सेव दिण्णं " / एवं खीर - दहि- तक्क - पूयलियाई जाव अंबिलं ति मग्गिज्जंतीए साहियं कप्पट्ठियाए "दिण्णं सयलं समणस्स" त्ति । तओ रुट्ठा सा अगारी भणति "किं सलं दिणं ?" / सा भणइ - " सो मग्गइ "त्ति । पच्छा सा तं कलहमाणी आयरियसगासं ग्या। साहितं सूरिणो जहा- "साहुणा मे घरं सव्वं विलोलियं" ति । ततो तीए समक्खमायरिएणं उवगरणाइ उद्दालेउं णिच्छूब्भंतो सो णिवारिओ तीए त्ति । एवं बालाद् गृह्यमाणे उड्डाहः प्रद्वेषः " चारभटा एत" इति प्रवादः स्यात्, अतो बालान्न ग्राह्यमिति (Ti0) 1. तु खं0 ॥ 2. 0द्यपवृत्य lA0 ॥ 3. वायं खं0 ॥ 4. 0रं समुद्दि0 je1 ॥ 5. 0दतीति a0 ji1 ॥ 6. भयणा उखं0 ॥ 7. 0चि तु a0 खं0 ॥ 8. ट्ठिए je2 ॥ (vi0Ti0 ) . अप्पाहिऊण = संदिश्य इति मलय0 ॥ Page #187 -------------------------------------------------------------------------- ________________ 148 // सवृत्तिपिण्डनियुक्तिः ॥ गाथार्थ्ः॥615॥ स्थविरदायकदोषानाह थेरो गलंतलालो कंपणहत्थो पडेज वा देतो। अपभु त्ति य अचियत्तं एगतरे वा उभयतो वा॥616॥ थेरो गाहा। व्याख्या- स्थविरो = वृद्ध इत्यर्थः गलल्लालः कम्पमानहस्तः पतेद्वा ददत्, अप्रभुरिति कृत्वा अचियत्तं = अप्रीतिरेकतरस्मिन् साधौ दातरि वा गृहपतेः समुत्पद्यते, 'उभयतो वावित्ति द्वयोर्वापीति गाथार्थ्ः॥616॥ मत्तग्रहणे दोषानाह अवयास भाणभेदो वमणं असुइ त्ति लोगगरहा y। पंतावणं च मत्ते वमणविवजा तु उम्म्त्ते॥617॥ अवयास गाहा। व्याख्या- अवयासणं त्वालिङ्गनं तथा भाजनभेदश्च वमनं = छर्दनम्, अशुचिरयमिति कृत्वा लोकतो गर्दा = जुगुप्सा जायते 'paMtAvaNaM'ti आहननं च मत्ते दातयेते vanamavaya'stveta एव दोषा उन्मत्तके दातरि भवन्तीति गाथार्थ्ः॥617॥ वेपितदातृदोषानाह वेविय परिसाडणया पासे व छुभेज भाणभेदो वा। एमेव य जरियंमि वि जरसंकमणं च उद्द्द्दाहो॥618॥ वेविय गाहा। व्याख्या- दातुर्वेपनेन परिशाटना भवति देयस्य पात्रस्य पार्श्वे वा क्षिपेत् स हि वेपमानो देयं भाजनभेदो वा स्यात्, एवमेते ज्वरितेऽपि दातरि दोषा भवन्ति तथा ज्वरसङ्क्रमणं चशब्दात् पतनं पित्तादिवमने चोड्डाहः स्यात्, अतस्ताभ्यां सकाशान्न ग्राह्यः पिण्ड इति गाथार्थ्ः॥618॥ अन्धदायकदोषानाह उड्डाह काय पडणं अंधे भेदो य पासछुभणं c। तद्दोसी संकमणं गलंतभिसभिण्णदेहे y॥619॥ उड्डाह गाधा। व्याख्या- उड्डाहः स्यात्, 'काय' त्ति कायानां वधः, पतनमन्धे दातरि भेदश्च पात्रस्य पार्श्वप्रक्षेपणं च भिक्स्सायाः। प्रगलितदोषानाह- त्वग्दोषी = कुष्ठी, किम्भूतः ? गलभृशभिन्नदेहस्तस्माद् ग्रहणे व्याधिसङ्क्रमणं उच्छवासादिलगनेन स्यादिति, अतोऽन्ध-कुष्ठिहस्तान्न ग्राह्यः पिण्ड इति गाथार्थ्ः॥619॥ पादुकारूढादिदातृचतुष्टयदोषानाह पायदुरूढपडणं बद्धे परिताव असुइ खिंसा y। करछिण्णासुइ खिंसा ते च्चिय पादमि पडणं c॥620॥ पाउय0 गाहा। व्याख्या- पादुकारूढस्य दातुः पतनं स्यात्, बद्धे निगडान्दुभिर्दातरि परितापना, (Ti0) 1. तत्र ग्रहणे ji1॥ 2. वेवण je1,2 khN0॥ 3. छुहै je1॥ 4. य khN0| उ je1॥ 5. 0मणे khN0॥ 6. 0देहो ॥ 1 ॥ 7. व khN0॥ Page #188 -------------------------------------------------------------------------- ________________ // दायकदोषनिरूपणम् ॥ 149 अशुचित्वाद्दातुः साधोः खिंसा च = निन्दा स्यात्, चशब्दात् पतनं च दातुः, छिन्नकराद् ग्रहणेऽशुचित्वात् ख्रिसादयो दोषाः, य एव च्छिन्नकरे दोषास्त एव छिन्नपादेऽपि पतनं त्वधिकमिति, तस्मादेतेभ्यो हस्तान्न ग्राह्यमशनादीति गाथार्थः ॥ 620 ॥ नपुंसकातू पिण्डग्रहणे दोषानाहआय - परोभयदोसा अभिक्खगहणंमि खोभणा पंडे । लोग दुर्गुछा संका एरिसगा नूणमेते वि । / 621 ॥ Aya0 गाधा। व्याख्या - आत्म-परोभयदोषा अभीक्ष्णग्रहणे भिक्षायाः क्षोभणात् पण्डके दातरि, लोके जुगुप्सा शङ्का च स्याद् "ईदृशका नूनमेतेऽपि श्रमणकाः", तस्मान्नपुंसकान्न ग्राह्या भिक्षेति गाथार्थ्ः॥621॥ गुर्व्विणीसकाशात् पिण्डग्रहणे दोषानाह गव्विणि गब्भे संघट्टणा उ उतवेसमाणीए । बालाती मंसुंडग मज्जारादी विरोहेज्जा ॥ 622 ॥ गुव्विणी गाधा । व्याख्या- गुर्व्विण्या भिक्षादानप्रवृत्ताया गर्भसङ्घट्टना भवत्युत्तिष्ठन्त्या उपविशन्त्याश्च । = गर्भसञ्चलनं बालवत्सदात्रीदोषानाह-- 'बालाती मंसुंडग मज्जाराई विराहेज्जा' त्ति बालं मांसपिण्डकमिति कृत्वा मार्जारादिर्विराधयेत् खरहस्तग्रहण- मोचन - परितापना - 'न्तराय - रोदनादिदोषाश्च भवन्तीति, अतो गुर्व्विणीबालवत्साहस्तान्न ग्राह्यमशनादीति गाथार्थः ॥ 622 ॥ भुञ्जानादात्रीदोषानाह-- भुंजंती आयमणे उदगं बोट्टी य लोगगरहा य । घुसुलेंती संसत्ते करम्मि लित्ते भवे रसगा ॥ 623 ॥ भुंजती गाहा । व्याख्या- * भुञ्जन्ती = भुञ्जाना भिक्षार्थमाचमने उदकोज्झनं कुर्य्याद् अनाचमने दात्र्या बोटीरित्यशुचिरिति कृत्वा लोकगर्हा स्यात् । 'घुसुलेंति' त्ति दध्यादि मथ्नती संसक्ते गोरसे तेन च करे लिप्ते भवेद्वधो रसकानामिति, अतोऽस्या हस्तान्न ग्राह्यः पिण्ड इति गाथार्थः ॥ 623 ॥ दग - बीए संघट्टण पीसण - कंड- दल भज्जणे हणं । 6 'पिंजंत रुचणाई दिन्ने लित्ते करे उदगं । / 624 ॥ दग-बीए गाहा। व्याख्या - पेषण - कण्डन-दलनानि कुर्व्वाणा दात्र्य उदक - बीजानां सङ्घट्टनं कुर्युः । भर्जनं कुर्व्वाणा (?ण) या दात्र्या बीजानां वधः स्यात्, पिञ्जनं प्रतीतं, 'रुचणं' ति कर्पासलोठनं, कर्त्तनं प्रसिद्धं, 'पमद्दणं विक्खिणणं' रुतस्य कराभ्यां प्रकर्षेण मर्द्दनं प्रमर्दनमित्यर्थः, एतानि कुर्व्वाणा दत्तायां भिक्षायां लिप्तकरधावने जलोज्झनं कुर्युस्तस्मादेतेभ्यो हस्तान्न ग्राह्या भिक्षेति गाथार्थः ॥ 624 ॥ (Ti0) 1. खुब्भणा खं0 ॥ 2. उट्ठित वेसमाणा उ भां0 ॥ 3. 0 राहणया je2 ॥ 4. 0जणा je1 ॥ 5. गहणं je1 ॥ 6. कत्तेति je1॥ 7. पिंजणाई je1 / कत्तणाई je2 ॥ 8. 0त्थं वा खं0 ॥ 9 0एउगा0 खं0 ॥ 10. 0कायाणं je1 ॥ Page #189 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनियुक्तिः ॥ षट्कायव्यग्रहस्तादात्रीस्वरूपमाह लोण-दग-अगणि-बत्थी फलादि मच्छादि सजिय ह्त्थ्ण्मि। पाएंणोगाहणया संघट्टण सेस्काएन्न्ण्॥625॥ लोण0 गाहा। व्याख्या- लवणं उदकं अग्निर्वायुपूरितबस्तिः फलादि सजीवमत्स्यादयश्च हस्ते यस्याः सा यदि ददाति एतांश्च लवणादीन् श्रमणार्थं निक्षिप्य वा ददाति ततो न कल्पते पिण्डो ग्रहीतुं, पादाभ्यां लवणाधवगाहनां कुर्व्वती तथा सङ्घनां शेषकायेन कुर्वाणा यदि ददाति ततो न ग्राह्यं पिण्डादीति गाथार्थ्ः॥625॥ आरभमाणादात्रीस्वरूपमाह खणमाणी आरभते मजइ धोवै व सिंचइ वा किण्चि। छेद-विसारणमादी छिंदै छट्टे फुरुफुर्ते॥626॥ खणमाणी गाहा। व्याख्या-खनमाना पृथिवीमारभते, मजति स्वयं धावति वा वस्त्रादि सिञ्चति वा किञ्चिदित्येवं अप्कायमारभते, ज्वलयन्ती समारभतेऽग्निम्, फूत्कुर्वाणा दृत्यादि वायुमारभते, शाकादेश्छेद-विशारणादि कुर्व्वती वनस्पतिमारभते, छिनत्ति मत्स्यादीन् षष्ठे त्रसकायसमारम्भे, 'फुरुफुरतेऽत्ति स्फुरन्त इत्येवं षट्कायान् समारम्भमाणाया हस्तान्न ग्राह्या भिक्षेति गाथार्थ्ः॥626॥ केचिन्मतप्रदर्शनायाह छक्कायवग्गहत्थ त्ति केइ कोलादि क्न्न्न्न्लियाई। सिद्धत्थगपुप्फाणि य सिरम्मि दिण्णाई व्जेति॥627॥ छक्काय0 गाहा। व्याख्या- षट्कायव्यग्रहस्तेति केचन आचार्य्याः 'कोलाई बदरादीनि कर्णे पिनद्धानि तथा सिद्धार्थकपुष्पाणि च शिरसि दत्तानि वर्जयन्ति = प्रतिषेधयन्तीति गाथार्थ्ः॥627॥ अण्णे भणंति दससु वि एसणदोसेसु णत्थि त्ग्घ्न्न्ण्। तेण न वजं भण्णइ णणु गहणं दाय्ग्ग्घ्न्ना॥628॥ अण्णे गाहा। व्याख्या- अन्ये भणन्ति दशस्वप्येषणादोषेषु नास्ति तद्ग्रहणं तेन कारणेन न वर्ज कोलादियुक्तदात्रीभिक्षादानम्; अत्र भण्यते ननु भणितं सूत्रे दायकग्रहणादिति गाथार्थ्ः॥628॥ संसक्तद्रव्यदात्रीदोषानाह (Ti0) 1. च laa0॥ 2. 0चए kiM0 भां0 je2,4॥ 3. 0फुरेती khN0॥ 4. विदारणादि ji1॥ 5. सिरेइ je1॥ 6. सकायानां ji1॥ (vi0Ti0) .. शेषकायेन = हस्तादिना इति mly0॥ . विशारणम् = पुष्पफलादेः खण्डानां शोषणायातपे मोचनं इति mly0॥ 1. हस्तग्रहणं हि किल सूत्रे उपलक्षणं तेन कर्णे शिरसि वा जीवनिकायसम्भवे तद्धस्तान्न कल्पते, तन्मतेन षट्कायव्यग्रहस्तेति पदात् षट्कायं सङ्घट्टयन्तीत्यस्य पदस्य विशेषो दुरुपपाद इति mly0॥ Page #190 -------------------------------------------------------------------------- ________________ // दायकदोषनिरूपणम् ॥ संसज्जिमंमि देसे संसज्जिमदव्वलित्तकरमत्ता । संचारा उव्वत्तण उक्खिप्पंते वि ते चेव ॥ 629 ॥ संसज्जिम0 गाहा । व्याख्या - संसक्तिम (द) द्रव्यवति देशे संसक्तिम (d) द्रव्यलिप्तः करो मात्रकं वा यस्याः सा तथा, सा चैवंविधा भिक्षादात्री वर्जनीया रेसकानां जीवानां वधरक्षणार्थमिति, तथा सञ्चारादीनामाघातः स्यादिति अपवृत्त्योखादि या ददाति सा वर्जनीया, उत्क्षिप्यापि ददती वर्जनीया, यतोऽत्र द्वौ दोषौ सञ्चारादिपीडा दात्रीपीडा चेति गाथार्थः ॥ 629 ॥ साधारणं बहूणं तत्थ तु दोसा जहेव अणिसट्टे । चोरियए गहणादी भयए सुण्हादि वा 'दिण्ते॥630॥ 151 साहारणं गाहा। व्याख्या - साधारणं = सामान्यं बहूनां तत्र तु दोषा यथैवानिसृष्टे तथैव द्र्स्स्त्त्व्याः। तथा चोरितद्रव्य ( ? व्या ) दाने ग्रहण - बन्धनादयो दोषा भृतके स्नुषा - श्वश्रादौ वा ददतीति गाथार्थ्ः॥630॥ पाहुडिठवियगदोसा तिरि उड्ड - महे तिहा अवायाओ । धम्मियमादी ठवियं परस्स परसंतियं व त्ति ॥ 631 ॥ पाहुडि0 गाहा । व्याख्या- प्राभृतिकां बल्यादिनिमित्तं संस्थाप्य या ददाति तत्र स्थापितद्वारे ये दोषाः प्रवर्त्तनादयस्तेऽत्राऽपि भवन्ति । सप्रत्यपायेति यदुक्तं तदपायानाह - तिर्यगपायो गवाद्यभिघात उर्ध्वं काष्ठाद्यभिघातोऽधस्ताद् अहिबिल - कण्टकादि त्रिधा अपाया भवन्ति, तस्माद्वर्जनीया सप्रत्यपायेति । 'परं चोद्दिश्य' (इति) यदुक्तं तदाह- धार्मिकाद्यर्थं स्थापितं परस्य 'परसंतियं वे ऽति परकीयं वेति गाथार्थ्ः॥639॥ आभोगा-'नाभोगदायकद्वयमाह अणुकंपा पडिणीयट्ठया व ते कुणर्3a जाणमाणो वि । एसणदोसे बीओ उ कुणै असढो अयाणंतो ॥ 632 ॥ अणुकंपा गाहा । व्याख्या- अनुकम्पया प्रत्यनीकार्थतया वा तानेषणादोषान् करोति जानानोऽपि द्वितीयस्तु करोत्यशठोऽजानानोऽनाभोगत इत्यर्थ इति गाथार्थ्ः॥632॥ यदुक्तमेतेषां दायकानां मध्ये केषाञ्चित् ग्रहणं भाज्यं केषाञ्चिदग्रहणमिति तदाहभिक्खामेत्ते अविचारणा तु बालेण दिज्जमाणंमि । ( Ti0) 1. तहेव ji1 ॥ 2. देतो je1, 2 ॥ 3. च je1 ॥ 4. 0ण्णाए खं0 ॥ (vi0Ti0) सञ्चारादीनाम् = पिपीलिकादीनाम् इति lA0 Ti0 ॥ * उखा = स्थाली इति lA0 Ti0 ॥ 8. धार्मिकाद्यर्थं अपरसाधुकार्पटिकप्रभृतिनिमित्तं यत् स्थापितं तत्परस्य परमार्थतः सम्बन्धीति न गृह्णीयात् तद्ग्रहणेऽदत्तादानदोषसम्भवात्, न कल्पते अदत्तादानदोषात् इति मलय0 ॥ Page #191 -------------------------------------------------------------------------- ________________ 152 // सवृत्तिपिण्डनियुक्तिः ॥ संदिढे वा गहणं अतिबहुय वियाल्न्नेऽन्नुन्न्न्ना॥633॥ भिक्खा0 गाहा। व्याख्या- भिक्षामात्रके अविचारणा तु बालेन दीयमाने गृहपतिसन्दिष्टे वा बाले ग्रहणम्, अतिबहुकं ददति बाले विचारणे कृते यद्यनुज्ञा भवति ततो ग्राह्यमिति गाथार्थ्ः॥633॥ स्थविरदायकापवादमाह थेर पभु थरथरंते धरिए अण्णेण दढसरीरे वा। अव्वत्तमत्तसड्ढे अविंभले वा असाग्रिए॥634॥ थेर गाहा। व्याख्या- स्थविरो यदि प्रभुर्भवति 'थरथरतेऽत्ति कम्पमानो यद्यन्येन विधृतो भवति दृढशरीरो वा यदि भवेत् ततो ग्राह्य्म्। मत्तदायकापवादमाह- अव्यक्तं मनाग् मत्तो यः श्राद्धकश्चाविह्वलो वा यदि च सागारिको नास्ति तस्मान्मत्तादप्येवंविधाद् ग्राह्यमशनादीति गाथार्थ्ः॥634॥ उन्मत्तकापवादमाह सुइ भद्दग दित्तादी दढग्गहे वेविते जरम्मि सिवे। अण्णधरियं तु सड्डो deMtaM'dho'nneNa वा ध्रिओ॥635॥ सुइ गाहा। व्याख्या- शुचिर्भद्रकश्च यदि भवति दृप्तादिरुन्मत्तकः, आदिशब्दाद् ग्रहगृहीतादयो गृह्यन्ते, ईदृशादुन्मत्तकादपि ग्राह्यम्, तथा दृढहस्तग्रहो वेपितो यदि भवति ततो ग्राह्यं तथा ज्वरितादपि ग्राह्यं ज्वरे शिवे स्ति। अन्धकदायकापवादमाह- अन्धोऽपि विधृतमन्येन देयं श्राद्धो ददात्यन्येन वा धृतः सन् यदि ददाति ततोऽन्धकादपि ग्राह्य्मिति॥635॥ प्रगलितदायकापवादमाह मंडलपसुत्तिकुट्ठी असागरिए पाउयागए अच्ले। कमबद्धे सवियारे इयरे बेटे असाग्रिए॥636॥ मंडल0 गाहा। व्याख्या- मण्डलप्रसुप्तिकुष्ठयुक्तो यः कुष्ठी सागारिकरहितः तस्माद् गृह्यते, तथा 'पाउआगए अचलेऽत्ति पादुकारूढः स्थानस्थितो यदि ददाति ततः कारणे सति तस्मादपि ग्राह्य्म्। बद्धापवादमाह- 'कमबद्धे सवियारेऽत्ति क्रमयोर्बद्धः सविचारो = यो गन्तुं शक्नोत्यपीडितस्तस्माद् ग्राह्यम्, इतरस्तु अविचार उपविष्टो यद्यविद्यमानसागारिको ददाति ततः कल्पत इति गाथार्थ्ः॥636॥ तथा पंडग अप्पडिसेवी वेला थणजीवि थेरितर सव्वं । (Ti0) 1. भवेद्दाना ग्राह्यम् ji1॥ 2. 0तोंधो वणेण je2॥ 3. होऽवेपि0 ji1॥ 4. सारीए je4 भा0॥ 5. सवियारे je2॥ 6. व्वे वि je1॥ 7. ते अणाए खं0 ॥ 1 ॥ 8. अकिंचि0 je1,2॥ (vi0Ti0) .. मलयगिरिसूरिमते 'पसूति' इति पाठः स्यात्। तथा च तट्टीका - मण्डलानि वृत्ताकारदद्रुविशेषरूपाणि, प्रसूतिः- नखादिविदारणेऽपि चेतनाया असंवित्तिस्तद्पो यः कुष्ठः रोगविशेषः ......इति mly0॥ Page #192 -------------------------------------------------------------------------- ________________ // दायकदोषनिरूपणम् ॥ 153 उक्खित्तमणावाए अकंचिलग्गे त्थ्व्ण्तीए॥637॥ / पंडग गाहा। व्याख्या- पण्डकोऽप्रतिसेवी यस्तस्माद् ग्राह्यम्, तथा गुर्विणी या कालमासिनी दात्री सा परिहार्यो तद्विपरीताया हस्ताद् ग्राह्यम्, तथा बालवत्सेति स्तनोपजीवी बालो यस्याः सा दात्री परिहार्य्या, यस्याः त्वाहारेऽपि बालो लगति तस्या हस्ताद् ग्राह्या भिक्षा स्थविरैरिति; जिनकल्पिकास्तु मूलत एवापन्नसत्त्वा बालवत्सा च या ताभ्यां हस्तान्न गृह्णन्ति, तथा कण्डमानाया उत्क्षिप्तं मुशलं अकाञ्चीलग्नबीजं अनपाये प्रदेशे स्थापयन्त्या ग्राह्यमशनादीति गाथार्थ्ः॥637॥ तथा . पीसंती णिप्पिट्टे फासुं वा घुसलणे अस्ण्स्त्त्ण्। कर्तण असंखचुण्णं चुण्णं वा जा अचोक्ख्लिन्नी॥638॥ पीसंती गाहा। व्याख्या- पिंषन्ती निःपिष्टे = पेषणसमाप्तौ प्रासुकं वा पिंषन्ती या ददाति तस्याः हस्ताद् ग्राह्यः पिण्डः, तथा 'घुसलणेऽत्ति असंसक्तं दध्यादि मथ्नत्या ग्राह्या भिक्षेति, तथा कर्त्तने या शङ्खचूर्णं विना कृणत्ति(?ती) सचूर्णं वा कृणती या न हस्तप्रक्षालनशीला तस्या हस्ताद् ग्राह्यः पिण्ड इति गाथार्थ्ः॥638॥ तथा उव्वदृणे संसत्तेण वावि अहिल्लए न घ्त्ते। पिंजण-पमद्दणेसु य पच्छाकम्मं जहिं न्न्त्थि॥639॥ उवट्टणे गाहा। व्याख्या- उद्वर्त्तने = कर्पासलोठने ऽसंसत्तेण वाविपत्ति संसक्तो- हस्तस्थो यदि कर्पासो न भवति दात्र्या, उत्तिष्ठन्ती वा 'अहिल्लएऽत्ति कर्कटकान्न घट्टयति यदि ततो ग्राह्य्म्। तथा पिञ्जन-प्रमईनयोः पश्चात्कर्म यथा न भवति तथा ग्राह्या भिक्षेति गाथार्थ्ः॥639॥ सेसेसु तु पडिवक्खो ण संभवै काय्घ्न्न्मादीसु। पडिपक्खस्स अभावे नियमा तु भवे त्द्ग्घ्न्न्ण्॥640॥ दार्ण्॥ सेसेसु गाहा। व्याख्या- शेषेषु तु पदेषु प्रतिपक्षः- अपवादो न सम्भवति कायगहणमाईसुत्ति षट्कायव्यग्रहस्तादिषु, अतः प्रतिपक्षस्य अभावानियमात्तु भवेत् तेष्वग्रहणं पिण्डस्येति गाथार्थः ॥ 640 ॥ गतं दाय्क्द्वार्म्। अधुनोन्मिश्रद्वारमाह- तच्च त्रिधा सचित्ता-'चित्त-मिश्रभेदात्, आह च सच्चित्ते अच्चित्ते मीसग उम्मीसगंमि चुभ्ण्गो। आदितिए पडिसेहो चरिमे भंगम्मि भयणा तु॥641॥ सचित्ते गाहा। व्याख्या- सचित्ता-'चित्त-मिश्रपदेषु उन्मिश्रद्वारे चत्वारो भङ्गा भ्व्न्ति। (Ti0) 1. फासुयं वा खं0 je2॥ 2. सत्ते खं0 ॥ 1 ॥ 3. 0त्तणे भां0॥ 4. 0चुण्णे खं0 विना॥ 5. 0ण्णे je2 khN0॥ 6. 0त्तणे je2॥ 7. 0ने असंस0 ji0 ji1॥ 8. 0सेहिं khN0॥ 9. य je1॥ 10. य je1॥ 11. 0म्मीलियं ॥ 1 ॥ 12. 0श्रभेदेषु0 laa0॥ 13. अत्रा0 ji0॥ (vi0Ti0).. 'अढिल्लए' अस्थिकान् कार्पासिकानित्यर्थः इति mly0॥ Page #193 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ तत्राद्यभङ्गत्रये प्रतिषेधश्चरमे भगे अचित्तेऽचित्तं उन्मिश्य ददातीत्येवं लक्षणे भजना तु भवतीति गाथार्थ्ः॥641॥ अतिदेशं कुर्व्वन्नाह जह चेव य संजोगा कायाणं हेट्ठओ तु साहरणे । तह चेव य उम्मीसे होइ विसेसो इमो तत्थ ॥ 642 ॥ जह चेव य गाहा। व्याख्या- यथा चैव संयोगाः कायानां पृथिव्यादीनां अधस्तात्तु संहरणे, प्रदर्शिता इति गम्यते, तथा चैवोन्मिश्रेऽपि द्रष्टव्याः, नानात्वमिदं तृतीयभङ्गे यथा पूर्व्वमुक्तं तथैव अचित्तं सचित्ते पृथिव्यादावुन्मिश्र्य ददातीत्येवं लक्षणे तृतीयभङ्गेऽत्रापि द्रष्टव्यम् ॥ 642| ननु संहृतद्वारोन्मिश्रद्वारयोः कः पुनर्विशेष ? इत्याह 154 दायव्वमदायव्वं च दो वि दव्वाइं देइ मीसेउं । ओयणकुणादणं साहरण तदण्णहिं छोढुं ॥ 643 ॥ दायव्वं गाहा। व्याख्या- दातव्यमदातव्यं च ददाति द्रव्ये द्वे अपि मिश्रयित्वा यथौदनं कुशनेन मिश्रयित्वा एवंविधमुन्मिश्रलक्षणं भवति, संहरणं तु भिक्षादानार्थं दध्यादिमात्रकस्थितद्रव्यमन्यत्र तत् संहृत्य ददातीत्येवं स्वरूपं संहरणमिति गाथार्थः ॥ 643 ॥ चतुर्थभङ्गभजनामाह तं पिय सुक्के सुक्कं भंगा चत्तारि जह तु साहरणे । अप्पबहुए वि चौरो तहेव AiNNa'NAiNNe ॥ 644 // तं पि गाहा । व्याख्या - तदपि च यदचित्तेऽचित्तं उन्मिश्य ददातीति एतदपि शुष्के शुष्कमित्याद्येवं रूपाश्चत्वारो भङ्गा यथा तु संहरणे तथाऽत्राऽपि द्रष्टव्याः । अल्प - बहुकपदद्वयेऽपि चत्वारो भङ्गाः, आचरिता - 'नाचरितस्वरूपास्तथैव द्रष्टव्या यथा संहरण इति गाथार्थ्ः॥644॥ गतं उन्मिश्रद्वारम् । इदानीं अपरिणतद्वारं द्विविधमाह अपरिणयं पि य दुविहं दव्वे भावे य दुविहमेक्वेक्कं । (Ti0) 1. 0दीणि खं0 ॥ (vi0Ti0 ) . यथा संहरणद्वारे तृतीयभङ्गे स्वस्थान - परस्थानापेक्षया षटूत्रिंशत्संयोगाः प्रदर्शिताः तथैव अत्राऽपि भावनीयाः, तद्यथा सचित्तपृथिवीकाय: सचित्तपृथिवीकाये उन्मिश्रः, सचित्तपृथिवीकायः सचित्ताप्काये उन्मिश्र इत्येवं स्वयं संयोगा ऊह्नीयाः॥ *. चत्वारो भङ्गा इमे - शुष्के शुष्कम् (1) शुष्के आर्द्रम् (2) आर्द्रे शुष्कम् (3) आर्द्रे आर्द्रम् (4) ॥ 8. अल्पबहुत्वे अधिकृत्य चत्वारो भङ्गा तद्यथा - "स्तोके शुष्के स्तोकं शुष्कम् (1) स्तोके शुष्के बहुकं शुष्कम् (2) बहुके शुष्के स्तोकं शुष्कम् (3) बहुके शुष्के बहुकं शुष्कमिति (4) एवं शुष्के आर्द्रमित्यादावपि भङ्गत्रिके प्रत्येकं चतुर्भी भावनीया, सर्वसङ्ख्यया भङ्गाः षोडश" इति मलय0 ॥ . आचरिता - 'नाचरितस्वरूपा इमे - " शुष्के शुष्कमित्यादीनां चतुर्णां भङ्गानां प्रत्येकं यौ द्वौ द्वौ भनौ स्तोके स्तोकमुन्मिश्रं बहुके स्तोकमित्येवंरूपौ तौ कल्प्यौ दात्रीपीडादिदोषाभावात् स्तोके बहुकं, बहुके बहुकमित्येवंरूपौ तु यौ द्वौ द्वौ भनौ तावकल्प्यौ तत्र दात्रीपीडादोषसम्भवात् ..." इति मलय0 ॥ Page #194 -------------------------------------------------------------------------- ________________ // अपरिणतदोषनिरूपणम् ॥ 155 दव्वंमि होइ छक्कं भावंमि य होति स्ज्झिल्गा॥645॥ अपरिणयं पि य गाहा। व्याख्या- अपरिणतमपि च द्विविधं द्रव्यविषयं भावविषयं च, पुनरपि द्विविधमेकैकं दातृ-ग्र्हीतृस्म्ब्न्धात्। द्रव्ये भवति सचेतनं पृथिव्यादिषट्कं 'भावम्मि य होति sajjhilaga'tti भावे च भवति भ्रात्राओकतरभावोऽपरिणत इति गाथार्थ्ः॥645॥ द्रव्यापरिणतस्वरूपमाह जीवत्तंमि अविगते अपरिणयं परिणयं गते जीवे। दिटुंतो दुद्ध-दही इय अपरिणयं परिणयं तं c॥646॥ जीवत्तंमि गाहा। व्याख्या- जीवत्वे न विगते = अविगते अपरिणतं पृथिव्यादिद्रव्यमुच्यते, परिणतं गते जीवे भ्व्ति। दृष्टान्तोऽत्र दुग्ध-दधिनी दुग्धं दधिभावेनानापन्नमपरिणतं तदेव दुग्धं दधिभावेनापन्नं परिणतं चेति गाथार्थ्ः॥646॥ भावापरिणतस्वरूपमाह दुगमादीसामण्णे जति परिणमती तु तत्थ एगस्स देमि त्ति ण सेसाणं अपरिणयं भावतो एव्ण्॥647॥ दुगमाई गाधा। व्याख्या- भ्रात्रादिद्विकादिसामान्ये देये यदि परिणमति तु तत्रैकस्य ददामीत्येवं भावो न शेषाणामित्यपरिणतं भावत एवं स्यादिति गाथार्थ्ः॥647॥ ग्रहीतृविषयं भावापरिणतमाह एगेण वावि एसिं मणंमि परिणामितं ण इय्रेन्न्ण्। तं पि ह होदि अगेज्झं सज्झिलगा सामि साहू वा॥648॥दार्ण्॥ एक्केण गाहा। व्याख्या- एकेन वाऽप्येषणीयं मनसि परिणामितं नेतरेण साधुना तदपि च भवति अग्राह्यमिति, भावापरिणतं च भ्रातृ-स्वामि-साधुविषयं भवतीति गाथार्थ्ः॥648॥ भ्न्नित्म्प्रिन्न्त्द्वार्म्। अधुना लिप्तद्वारमाह- लिप्तं नाम यत्र दध्यादिद्रव्यलेपो लगति, एतच्च न ग्राह्य्मिति। आह च घेत्तव्वमलेवकडं लेवकडे मा हु पच्छकम्मं ति। __na य रसगेहिपसंगो इति वुत्ते चोदओ भ्न्नि॥649॥ घेतव्व0 गाहा। व्याख्या- गृहीतव्यमलेपकृतं वल्ल-चनकादि, लेपकृते मा भूत् पश्चात्कर्मेति अतस्तन्न गृह्न्न्न्ति। अलेपकृतग्रहणे गुणमाह- न च रसगृद्धिप्रसङ्गो भवतीत्युक्ते चोदको भणतीति (Ti0) 1. दहि je1,2 विना॥ 2. इत्ति परि0 kh0॥ 3. apa0 kh0|| 4. 0भावापन्नं परिणतमपरिणतं चेति गाथार्थः ji0 ji1॥ 5. एयं je2 विना॥ 6. तेसिं je4 भां0| णसिं khN0॥ 7. य khN0॥ 8. ति y। जीवापरि0 ji0 ji1॥ 9. दध्यादेर्दयद्रव्य0 laa0॥ 10. 0कम्माई je4 भां0॥ 11. अभक्षणं laa0॥ (vi0Ti0) .. "अथ साधारणानिसृष्टस्य दातृभावापरिणतस्य च कः परस्परं प्रतिविशेषः ? उच्यते, साधारणानिसृष्टं दायकपरोक्षत्वे, दातृभावापरिणतं तु दायकसमक्षत्वे इति|" इति mly0॥ *. वीरगणिमते 0कम्माई इति पाठः स्यात्॥ Page #195 -------------------------------------------------------------------------- ________________ 156 // सवृत्तिपिण्डनियुक्तिः ॥ गाथार्थ्ः॥649॥ जै पच्छकम्मदोसा हवंति मा चेव भुंजऊ स्त्त्ण्। तव-नियम-संजमाणं चोदग! हाणी ख्म्ण्त्स्स्॥650॥ जै गाहा। व्याख्या- यदि लेपकृतग्रहणे पश्चात्कादयो दोषा भवन्ति तदानीं मा चैव भुक्तां सततं = स्र्व्काल्म्पि। गुरुराह- तपःसंयमयोगानां हे चोदक ! हानिर्भवति सर्वकालं क्षपणं कुर्व्वतः साधोः, अतः कारणाद् भोक्तव्यमिति गाथार्थ्ः॥650॥ पुनरप्याह चोदको- यदि सर्वकालं क्षपणं कर्तुमसमर्थस्ततः षण्मासक्षपणं कृत्वाऽलेपकृतं भुन्ग्क्ताम्। गुरुराह- यदि तपः-संयमयोगान् कर्तुं शक्नोति ततः षण्मासादपि भुन्ग्क्ताम्। __चोदक आह- यद्येवं ततः षण्मासक्षपणमेकदिनादिहान्याऽलेपकृतं भुञ्जानस्तावत् करोतु यावच्चतुर्थमिति एवमप्यसंस्तरणेऽल्पलेपं भुन्ग्क्ताम्। अमुमेवार्थं गाथयाह लित्तं ति भाणिऊणं छम्मासा हायए चउत्थं तु। __ आयंबिलस्स गहणं असंथरे अप्पलेवं तु॥651॥ लित्तं ति गाहा। व्याख्या- लिप्तं सदोषमिति भणित्वाऽलेपकृतं भोक्तव्यमिति गुरुवचनम्; चोकदस्त्वाह- यावजीवमेव मा भुक्तां, न चेच्छक्नोति ततः षण्मासानुपोष्य आचाम्लेन भुङ्क्तां, न चेच्छक्नोति तत एकदिनादिहान्या तावद् यावच्चतुर्थमुपोष्य आचाम्लस्य ग्रहणं करोतु, एवमप्यसंस्तरणेऽल्पलेपं गृह्णात्विति गाथार्थ्ः॥651॥ एनामेव गाथां विवृण्वन्नाह आयंबिल पारणए छम्मास निरंतरं तु ख्मिऊन्न्ण्। जति न तरति छम्मासे एगदिणणे ततो कुन्नु॥652॥ आयंबिल गाधा। व्याख्या- यदि सर्वकालं क्षपणं कर्तुं न शक्नोति तत आचाम्लं करोतु पारणके षण्मासान्निरन्तरं क्षपणं कृत्वा, यदि न शक्नोति षण्मासानुपवस्तुं एकदिनोनांस्ततः करोत्विति गाथार्थ्ः॥652॥ एवं एक्वेक्कदिणं आयंबिलपारणं क्रेऊन्न्ण्। दिवसे दिवसे गेण्हतु आयंबिलमेव निल्लेवं ॥ 653 ॥ एवं गाधा। व्याख्या- एवं षण्मासावधेरेकैकदिनं परित्यज्य आचाम्लेन पारणकं करोतु तावद् यावच्चतुर्थम्, एवमप्यसमर्थो दिवसे दिवसे गृह्णात्वाचाम्लमेव निर्लेपमिति गाथार्थ्ः॥653॥ गुरुराह जदि से ण जोगहाणी संपति एसे व होइ तो ख्मो। खमणंतरे य आयंबिलं तु नियतं तवं कुन्नु॥654॥ (Ti0) 1. साक्षप0 laa0| 2. 0त्थादी khN0॥ 3. सामुपो0 laa0॥ 4. करोति ji1॥ 5. NUNA खं0 विना॥ 6. हवेऊणं je4 भां0॥ 7. 0मर्थे ji1॥ 8. मरहट्ठग ॥ 1 ॥ Page #196 -------------------------------------------------------------------------- ________________ // लिप्तदोषनिरूपणम् ॥ 157 jar3a से गाधा । व्याख्या - यदि 'से' त्ति साधोर्न योगहानिः साम्प्रतं एष्यत्काले वा भवति ततः क्षपणं करोतु, क्षपणान्तरेऽप्याचाम्लं करोतु नियतं वा तदाचाम्लं करोतु यदि शक्नोतीति गाथार्थ्ः॥654॥ चोदक आह 'हेट्ठावणि कोसलया सोवीरग- कूरभोइणो मणुया । jar3a ते वि जवंति तहा किं नाम जती ण जवंति । / 655 / / हेट्ठा0 गाहा। व्याख्या- 'हेट्ठावणि' त्ति महाराष्ट्रास्तथा कोशलदेशोद्भवाः सौवीरक- कूरभोजिनो मनुजा यदि तेऽपि यापयन्ति तथा किमिति नाम यतयो न यापयन्ति, अपि तु यापयन्त्येवेति गाथार्थ्ः॥655॥ गुरुराह तिय सीयं समणाणं तिय उण्ह गिहीण teNa'NuNNAyaM । तक्कादीणं गहणं कट्टरमादीसु भतियव्वं ॥ 656 ॥ तीय सीयं गाहा । व्याख्या- त्रिकं शीतं श्रमणानां वक्ष्यमाणं तदेव त्रिकमुष्णं गृहिणां तेन कारणेनानुज्ञातं तक्रादीनां ग्रहणं साधूनां, कट्टरादिषु = घृतवटिकोन्मिश्रतीमनादिषु ग्रहणं भाज्यमिति गाथार्थ्ः॥656॥ किं तत् त्रिकम् ? इत्याह आहार - उवहि- सेज्जा तिण्णि वि उण्हा गिहीण सीते वि । तेण उ जीरति तेसिं दुहओ उसिणेण आहारो ॥ 657 ॥ = आहार0 गाहा। व्याख्या - आहारोपधि - शय्यास्तिस्रोऽपि उष्णा गृहिणां शीतेऽपि शीतकालेऽपि तेन तु जीर्यति तेषां 'दुहओऽत्ति उभयतो- बाह्यतोऽभ्यन्तरतश्चोष्णेन आहार इति गाथार्थ्ः॥657॥ एयाइं चिय तिण्णि वि जतीण सीयाइं होंति गिम्हे वि । तेणुवहम्मति अग्गी ततो ये दोसा अजीरादी ॥ 658 ॥ एयाइं चिय गाहा। व्याख्या - एतान्येव त्रीण्यपि पूर्वोक्तानि शीतानि भवन्ति ग्रीष्मेऽपि तेन कारणेनोपहन्यते अग्निः जाठरः, तस्माच्चाग्न्युपघांताद् दोषा भवन्त्यजीर्णादयो, यस्मान्न केवलमन्तर्गतेनैव जठराग्निना आहारः पच्यते किन्तु तक्रादिनाऽपि आहारपक्तिर्भवतीति, अतोऽनुज्ञातं तक्रादीनां ग्रहणं साधूनामिति गाथार्थः ॥ 658 ॥ अलेपद्रव्यप्रदर्शनायाह ओदण-मंडग-सत्तुग- कुम्मासा रायमास - कल - वल्ला । तूवरि- मसूर - मुग्गा मासा य अलेवडा सुक्का ॥ 659 ॥ (Ti0) 1. उ je1 ॥ 2. अस्या गाथाया अनन्तरं अधिका गाथा je2 प्रतौ उपलभ्यते सा चेयम् - जै एय विप्पहूणा तव नियम गुणा भवे निरवसेसा । आहारमाइयाणं को ताण परिग्गहं कुज्जा । (vi0Ti0) कलाः = वृत्तचनकाः सामान्येन वा चनकाः इति मलय0 / कलायः = pra0sA0vR0gA0 997 // त्रिपुटाख्यो धान्यविशेषः Page #197 -------------------------------------------------------------------------- ________________ // सवृत्तिपिण्डनिर्युक्तिः ॥ ओदण0 गाहा। व्याख्या - ओदन- मण्डक-सक्तुक - कुल्माष - राजमाष-कलाय - वल्ल - तुवरीमसूर - मृद्ग- माषाश्चैतानि अलेपद्रव्याणि शुष्कानीति गाथार्थः ॥ 659 ॥ अल्पलेपद्रव्यप्रकाशनायाह-- उब्भिज्ज पेज्ज कूरो तक्कोल्लण - सूव - कंजि - कढियादी । एए तु अप्पलेवा पच्छाकम्मं तहिं भइयं ॥ 660 / / 2 158 उब्भज्जि गाहा। व्याख्या- 'उब्भज्जी 'त्ति भर्जिका वस्तुल- चिल्लीशाकादिकृता, पेया यवागूः, कूरं कोद्रवौदनम्, तक्रम्, उल्लणं येनौदनाद्रीक्रियते, सूपः, काञ्जिकम्, क्वथितिकेत्येवमादीनि एतानि अल्पलेपानि पश्चात्कर्म्म तेषु भाज्यमिति गाथार्थः ॥ 660 ॥ बहुलेपद्रव्यकथनायाह खीर - दहि-जाउ - कट्टर - तेल्ल-घयं फाणियं सपिंडरसं । इच्चादी बहुलेवं पच्छाकम्मं तहिं नियमा । / 661 ॥ खीर0 गाहा। व्याख्या-- क्षीरं, दधि, 'जायु' त्ति क्षीरपेया, कट्टरं, तैलं घृतं, फाणितं, सपिण्डरसमित्यादि द्रव्यकदम्बकं बहुलेपं पश्चात्कर्म्म तत्र नियमाद् भवतीति गाथार्थः ॥ 661 ॥ साम्प्रतं अल्पलेपद्रव्यपश्चात्कर्म्मभजनां अष्टभङ्गिकया कथयन्नाह-- संसङ्केतर हत्थो मत्तो वि य दव्व सावसेसितरं । अभंगा नियमा गहणं तु ओएसु ॥ 662 ॥दार्ण् ॥ संसट्ठेयर गाधा। व्याख्या- तत्र दातुः संसृष्टोऽसंसृष्टो वा हस्तो भवति, मात्रकमपि च संसृष्टमितरद् वा, द्रव्यमपि सावशेषं इतरद् वाऽसावशेषमिति एषां त्रयाणां संसृष्टहस्त-संसृष्टमात्र - सावशेषद्रव्यपदानां अष्टौ भङ्गा भ्व्न्ति। ते चामी - संसृष्टो हस्तः संसृष्टं मात्रकं सावशेषं द्रव्यमिति प्रथमो भङ्गकः (1) संसृष्टो हस्तः संसृष्टं मात्रकं निरवशेषं द्रव्यमिति द्वितीयो भङ्गकः (2) संसृष्टो हस्तोऽसंसृष्टं मात्रकं सावशेषं द्रव्यमिति तृतीयः (3) इत्येवमष्टौ भङ्गा भावनीयाः । तत्र नियमाद् ग्रहणं तु भवति 'ojesu'tti विषमेषु प्रथम-तृतीय-पञ्चम-सप्तमभङ्गकेष्विति गाथार्थः ॥ 662 ॥ गतं लिप्तद्वारम् । अधुना छर्द्दितद्वारमाह - छर्द्दितमुज्झितं त्यक्तं क्षिप्तमित्येकोऽर्थः, तदपि च सचित्ताऽचित्त-मिश्रभेदात् त्रिधा भवतीत्याह (Ti0) 1. 0त्थे je1 खं0 ॥ 2. 0तेसु je1 विना ॥ 3. अचित्त ji0 ॥ = (vi0Ti0 ) . कट्टरं = तीमनोन्मिश्रघृतवटिकारूपं इति मलय0 ॥ * फाणितं = गुडपानकं इति मलय0 ॥ 7. सपिण्डरसं = द्रवगुडो खर्जूरादि च ॥ 8. शेषभङ्गकाश्च अमी- संसृष्टो हस्तोऽसंसृष्टं मात्रकं निरवशेषं द्रव्यं (4) असंसृष्टो हस्तः संसृष्टं मात्रकं सावशेषं द्रव्यं (5) असंसृष्टो हस्तः संसृष्टं मात्रकं निरवशेषं द्रव्यं ( 6 ) असंसृष्टो हस्तोऽसंसृष्टं मात्रकं सावशेषं द्रव्यं (7) असंसृष्ट हस्तो संसृष्टं मात्रकं निरवशेषं द्रव्यं ( 8 ) ॥ इह हस्तो मात्रं वा द्वे वा स्वयोगेन संसृष्टे वा भवतोऽसंसृष्टे वा न तद्वशेन पश्चात्कर्म सम्भवति, किं तर्हि ? द्रव्यवशेन, तथाहि - यत्र द्रव्यं सावेशषं तत्रैव साध्वर्थं खरण्टितेऽपि न दात्री प्रक्षालयति, भूयोऽपि परिवेषणसम्भवात् यत्र तु निरवशेषं द्रव्यं तत्र साधुदानानन्तरं नियमतः तद्द्द्रव्याधारस्थालीं हस्तं मात्रं वा प्रक्षालयति ततो द्वितीयादिषु भङ्गेषु द्रव्ये निरवशेषे पश्चात्कर्मसम्भवान्न कल्पते, प्रथमादिषु तु पश्चात्कर्मासम्भवात् कल्पते इति mly0॥ Page #198 -------------------------------------------------------------------------- ________________ // छर्दितदोषनिरूपणम् ॥ सच्चित्ते अच्चित्ते मीसग तह छड्डणे य चुभ्ण्गो। चभंगे पडिसेहो गहणे आणादिणो दोसा ॥ 663 ॥ सचित्त गाधा। व्याख्या- सचित्ता - 'चित्त - मिश्रद्रव्याणां आधाराधेयविवक्षया तथा छर्द्दने चतुर्भङ्ग्ङ्गिका भ्व्ति। चतुर्भङ्गिकायामपि प्रतिषेधः, ग्रहणे आज्ञाभङ्गादयो दोषा भवन्तीति गाथार्थः ॥ 663 ॥ अत्र दोषानाह उसिणस्स छड्डणे दिंतओ व डज्झेज्ज कायदाहो वा । सीयपडणम्मि काया पडिए महुबिंदुआहरणं ॥ 664 ॥ / दारं ॥ उसिणस्स गाहा । व्याख्या- उष्णस्य द्रव्यस्य छर्द्दने = समुज्झने ददमानो वा दह्येत, तदुष्णं यत्र पतति तत्र कायानां दाहो वा स्यात्, शीतद्रव्यस्य पतने 'kAya'tti षट्कायानां घातः पतिते च भूमौ द्रव्ये मधुबिन्दूदाहरणकथन - दोषा वाच्या इति गाथार्थः ॥ 664 ॥ अभिहितं छर्द्दितद्वारम्, तदभिधानाच्च समाप्ता ग्रहणैषणा । गृहीतस्य चाहारस्य विधिना ग्रासः कर्त्तव्य इति, अतो ग्रासैषणा प्राप्तेति । सा च नामादिचतुर्विधा भवतीत्याह णामं -ठवणा - दविए भावे घासेसणा मुणेयव्वा । दव्वे मच्छाहरणं भावंमि उ होदि पंचविहा ॥ 665 ॥ 159 णामं0 गाहा । व्याख्या - नाम-स्थापना- द्रव्य-भावविषया चतुर्विधा ग्रासैषणा ज्ञातव्या । तत्र नाम-स्थापने क्षुण्णत्वादनादृत्य द्रव्य-भावग्रासैषणाद्वयमाह - द्रव्ये द्रव्यग्रासैषणायां मत्स्योदाहरणं भावग्रासैषणा तु पञ्चविधेति गाथार्थः ॥ 665 ॥ द्रव्यग्रासैषणोदाहरणसम्बन्धमाह चरियं च कप्पियं वा आहरणं दुविहमेव नायव्वं । अत्थस्स साहणट्ठा इंधणमिव ओदणट्ठाए ॥ 666 ॥ चरियं च गाधा । स्पष्टार्था ॥ 666 ॥ तत्र कल्पितोदाहरणं इदम्- जधा एगो मच्छिओ मच्छगहणणिमित्तं गओ सरवरं । तत्थ य मंस - पेसीसणाहो पक्खित्तो गलो । तत्थ य जुण्णमच्छो तं मंसं पेरंतेसु खाइऊण पच्छा पुच्छेण गलमाहणिऊण lhuumvkkNto। gahiu tti काउं कडिओ गलो मच्छरहिओ । पुणो वि तहेव पक्खित्तो गलो सबडिसो, त खाइऊण mNsmvkkNto। एवं तिण्णि वाराओ जाव सव्वं मंसं खइयं न य गहिओ मच्छो त्ति । अह मंसम्मि पहीणे झायंतं मच्छियं भणइ मच्छो । किं झायसि तं एवं सुण ताव जहा अहिरिओ सि ॥ 667 ॥ अह गाहा । व्याख्या- अथ मांसे प्रक्षीणे ध्यायन्तं मास्त्यिकं भणति मत्स्यः " किं ध्यायसि (Ti0) 9. य खं0 je1 ॥ Page #199 -------------------------------------------------------------------------- ________________ 160 // सवृत्तिपिण्डनियुक्तिः ॥ त्वमेवं ? / श्रुणु तावद्यथा अह्रीकोऽसि = निर्लज्जो bhavasI"ti गाथार्थ्ः॥667॥ तिबलागमुहम्मुक्को तिक्खुत्तो व्ल्यामुहे। तिसत्तक्खुत्तो जालेणं सइ छिण्णोदए धे॥668॥ तिबलाग0 सिलोगो। तिम्रो वारा बलाकाया मुखान्मुक्तः, कथम् ? बलाकया गृहीत्वोद्धं क्षिप्तस्तिर्यग् निपत्य तन्मुखाद् भ्रष्टः, तृतीयवारायां जले निप्तित्ः। त्रिःकृत्वा(?त्वः) 'वलयामुहेऽत्ति वेलामुखे कटकानुसारेणाऽहं निर्ग्त्ः। त्रिःसप्तकृत्वा(?त्वः) एकविंशतिवारा इत्यर्थः 'जालेण' त्ति जालाद् भ्रष्टः, कथम् ? यदा जालं धीवरः प्रक्षिपति तदा अहमधो गत्वा तिष्ठामि एवमेकविंशतिवारा जालाद् भ्र्स्स्त्तोऽह्मिति। सकृत् = एकां वारां च्छिन्नोदकें हृदे मात्सिकेन तीक्ष्णशलाकायां प्रोतेषु मत्स्येषु अहं स्वयमेव मत्सान्तराले वदनेन लगित्वा स्थितः, स च धीवरः कर्दमलिप्तान् तान् सरसि प्रक्षालयितुं गतः, तेषु च प्रक्षाल्यमानेषु अहं जलान्तर्निमग्न इति shlokaarthH॥668|| एयारिसं ममं सत्तं सढं ghttttiyghttttnnN| icchasi गलेण घेत्तुं अहो ते अहिरीय्या॥669॥ एयारिसं सिलोगो। ईदृशं मम सत्त्वं शठं ghaTTiyaghaTTaNaM'tti घट्टितस्य = धीवरादिना कृतस्योपायस्य घट्टनं = चालनं यत् सत्त्वं तत्तथेति इच्छसि गलेन ग्रहीतुं मां अहो ! ते = तव निहींकता = निर्लज्जतेति shlokaarthH॥669|| द्रव्यग्रासैषणादृष्टान्तस्य भावग्रासैषणायामुपनयः प्रदर्श्यते- मत्स्यस्थानीयः साधुः, मांसस्थानीयं तु भक्तपानम्, मात्स्यिकस्थानीयो रागादिसमुदायो, यथा न च्छलितो मत्स्य उपायग्रसनेन एवं साधुरपि आत्मानमात्मनैव अनुशास्ति भोजनकाले, कथम् ? बायालीसेसणसंकडम्मि गहणम्मि जीव न हु छ्लिओ। एण्हिं जह न छलिजसि भुंजतो राग्-दोसेहिण्॥670॥ बायालीस0 गाहा। व्याख्या- द्विचत्वारिंशद्भेदैषणासङ्कटे (ग्रहणे) हे जीव ! यथा न च्छलितस्तथा साम्प्रतमपि भुजानो यथा न छल्यसे तथा विधेयम् ॥ 670 ॥ तामेव भावग्रासैषणामाह घासेसणा उ भावे होइ पसत्था य अप्पसत्था y। अपसत्था पंचविहा तब्विवरीया पसत्था तु॥671॥ घासेसणा उ गाहा। व्याख्या- ग्रासैषणा तु भावे भवति प्रशस्ता च अप्रशस्ता च; तत्राप्रशस्ता (Ti0) 1. 0लान्नष्टो0 ji1 विना॥ 2. हिंडतो je2॥ 3. तहेव je4 भां0॥ 4. सर्वमूलादर्शेषु अस्या अनन्तरं अधिका गाथा दृश्यते, किन्तु केनापि टीकाकारेण न विवृता। अवचूरिकारेण संक्षेपेण विवृता। साऽधिका गाथा इयम्- संजोइयमैबहुयं इंगाल सधूमगं अन्न्त्त्त्थाए। पंचविहा अपसत्था तविवरीया पसत्था तु॥5. दुविहा उ होइ बहि ॥ 1 ॥ 6. जोययतो je2 ख्ण्। जोइंते ॥ 1 ॥ 4 Page #200 -------------------------------------------------------------------------- ________________ || संयोजनानिरूपणम् ॥ 161 पञ्चविधा तद्विपरीता प्रशस्ता त्विति गाथार्थः ॥ 671 ॥ तत्र अप्रशस्तभावग्रासैषणा- संयोजना, अतिबहुकं, साङ्गारं, सधूमकं अनर्थायेत्येवं पञ्चधा, प्रशस्ता त्वेतद्विपरीतेति । तत्र संयोजनामाह दव्वे भावे संजोयणा तु दव्वे दुहा तु बहि अण्तो। भिक्खं चि हिंडतो संजोए तंमि बाहिरिया ॥ 672 ॥ दव्वे गाधा । व्याख्या- द्रव्ये भावे संयोजना तु द्रव्ये संयोजना द्विधा तु बहिरन्तश्च, भिक्षामेव हिण्डमानः संयोजयति आहारमेषा बाह्यसंयोजनेति गाथार्थः ॥ 672 ॥ तामेव स्पष्टयन्नाहखीर - दहि- सूव - कट्टरलंभे गुड सप्पि - वडग वालुंके । अंतो तु तिहा पाए लंबण वदणे विभासा तु ॥ 673 ॥ - खीर0 गाधा। व्याख्या - क्षीर-दधि - सूप - कट्टरलाभे सति गुड-सर्पिर्वटक- वालुङ्कादीनां च लाभे भिक्षामटन्नेव संयोजयत्येषा बाह्यसंयोजना; अन्तस्त्वियं त्रिविधा, तद्यथा - पात्रे, लम्बने वदने च 'विभाषे ऽति व्याख्या, सा चेयं - यद् यद् रसोपकारिद्रव्यं तत् तत् पात्रे संयोजयति, वालुङ्क-वटकवृन्ताक-कार-चेल्लादि संयोजयति लम्बने = कवले, तथा वदने प्रक्षिप्य लम्बनं ततः शालनकं प्रक्षिपति पश्चादिति वदनसंयोजनेति गाथार्थः ॥ 673 ॥ द्रव्यसंयोजनया त्वात्मानं राग-द्वेषाभ्यां संयोजयतीत्याहसंजोयणाए दोसा जो संजोएइ भत्तपाणं तु । दव्वाइं रसहेउं उवघाओ तस्सिमो होदि ॥ 674 ॥ संजोयणाए गाहा । व्याख्या - संयोजनायां दोषाः, यः संयोजयति भक्तपानं तु द्रव्यादिरसहेतुं उपघातस्तस्यायं भवतीति गाथार्थः ॥ 674 ॥ संजोयणा तु भावे संजोतो ताइं दव्वाई । संजोययतो कम्मं कम्मेण भवं ततो दुक्खं । / 675 / / संजोयणा गाहा। व्याख्या - संयोजना तु भावे - संयोजयन्नपि तानि गुड - दध्यादीनि द्रव्याणि संयोजयति = बध्नातीत्यर्थः कर्म्म आत्मनि कर्म्मणा च भवं = संसारं निर्वर्त्तयति ततो भवाद् दुःखमधिगच्छतीति गाथार्थ्ः॥675॥ संयोजनापवादमाह- पत्तेय पौरलंभे भुत्तुव्वरिते य सेस गमणट्ठा । दिट्ठो संजोगो खलु अह क्कमो तस्सिमो होदि ॥ 676 ॥ पत्तेय गाहा। व्याख्या- प्रत्येकं = एकैकं साधुं प्रति घृतादिप्रचुरलाभे ऽभुत्तुव्वरिए ऽत्ति भुक्तशेषे (Ti0) 1. 0त्मनि ji1 ॥ 2. 0जोएतो खं0 / 0जोएऊण je2,4 भां0 ॥ 3. 0यते य je2 / 0यते उ je1 ॥ 4.0मपि गच्छ0 ji1 ॥ 5. 0 सगाणं पि । गमणट्ठा संजोयण घयसत्तु गुलादियं कुज्जा खं0 ॥ 6. य खं0 ॥ Page #201 -------------------------------------------------------------------------- ________________ 162 // सवृत्तिपिण्डनियुक्तिः ॥ शेषगमनार्थं = शेषोपयोगाय दृष्टः = अनुज्ञातः संयोगः ख्ल्व्न्य्द्र्व्येन्न्। अथ क्रमस्तस्य अयं उक्तस्वरूपो वक्ष्यमाणश्च भवतीति गाथार्थ्ः॥676॥ रसहेउं पडिसिद्धो संजोगो कप्पते गिलान्न्त्त्त्था। जस्स व अभत्तछंदो सुहोचिओऽभाविओ जो y॥677॥ रसहेउं गाहा। व्याख्या- रसहेतोः = रसनिमित्तं प्रतिषिद्धः संयोगः = संयोजना, ग्लानार्थं यस्य वा न भक्तछन्दः = अरोचकः सुखोचितो वा यो राजपुत्रादिः 'अभावित' इति अजातसम्यक्परिणामो यश्च तदर्थं संयोजनाऽपि अदुष्टेति गाथार्थ्ः॥677॥ गतं स्ण्योज्ञाद्वार्म्। अधुना आहारप्रमाणद्वारमाह बत्तीसं किर कवला आहारो कुच्छिपूरओ भ्न्निओ। पुरिसस्स महिलियाए उ अट्ठावीसं भवे क्व्ला॥678॥ बत्तीसं गाधा। व्याख्या- द्वात्रिंशत् 'किलेऽत्ति मध्यमप्रमाणसंसूचकः कवला आहारः कुक्षिपूरको भवति पुरुषस्य, महेलायास्त्वष्टाविंशतिः भवेत् कवला आहारः कुक्षिपूरक इति गाथार्थ्ः॥678॥ नपुंसकस्य चतुर्विंशतिः कवला आहारः, स चात्र न गृहीतः, प्रायेण नपुंसकस्य अयोग्यत्वात् प्र्व्र्ज्यायाः। कवलानां किं प्रमाणम् ? कुक्कुट्यण्डकप्रमाणमात्राः कवला भ्व्न्ति। कुक्कुटी द्विविधाद्रव्यकुक्कुटी भावकुक्कुटी c। तत्र द्रव्यकुक्कुटी द्विविधा- उदरकुक्कुटी गलकुक्कुटी c। तत्र उदरकुक्कुटी साधोरुदरं यावन्मात्रेणाहारेण नातिन्यूनं नात्याध्मातं भवति स आहारः (उदर)कुक्कुटी, तस्या द्वात्रिंशत्तमो भागोऽण्डकम्, तत् प्रमाणं kvlsy। ____gala eva कुक्कुटी = गलकुक्कुटी तदन्तरालमण्डकं, तत्राविलग्नो यः पिण्डः प्रविशति अविकृतास्यस्य तत् प्रमाणं कवलस्येति, अथवा शरीरमेव द्रव्यकुक्कुटी तन्मुखं अण्डकं तत्राविकृते मुखे अक्षिकपोलौष्ठभूभिर्यः प्रविशति पिण्डस्तत् प्रमाणं कवलस्य, अथवा कुक्कुटी- पक्षिणी तदण्डकप्रमाणः कवलो ग्राह्य्ः। भावकुक्कुटी पुनर्येनाहारेण भुक्तेन नातिन्यूनं नात्याध्मातमुदरं धृतिं च बध्नाति ज्ञान-दर्शन-चारित्राणां च वृद्धिर्भवति तस्याहारस्य द्वात्रिंशो भागोऽण्डकं, तत् प्रमाणं कवलस्य, अत्र च भावस्य प्राधान्याद् भावकुक्कुट्यण्डकमात्रप्रमाणता भावनीया क्व्ल्स्येति। एत्तो ऽकिंची हीणं अलु अद्धद्धगं च आहार्ण्। साहुस्स बेंति धीरा जातामातं च ऊणं c॥679॥ एत्तो गाधा। व्याख्या- एतस्माद् आहारप्रमाणात् किञ्चिन्मात्रया हीनं कवलेन कवलाभ्यां कवलैहीनं (Ti0) 1. अजातः समयक्परिणामो यस्य तदर्थं laa0॥ 2. व je2॥ 3. किणाविही0 je1 विना॥ 4. ओमं je2 विना॥ 5. 0दोसा khN0॥ 6. 0व्या khN0॥ Page #202 -------------------------------------------------------------------------- ________________ // प्रमाणनिरूपणम् ॥ यावद् अर्द्धं अर्द्धार्द्धकं चाहारं साधोब्रुवते धीरा यात्रामात्रं च न्यूनं चेति गाथार्थ्ः॥679॥ प्रमाणदोषमाह पकामं च निकामं च पणीयं भ्त्त्पान्न्माहारे। अतिबहुयं अतिबहुसो पमाणदोसो मुन्नेय्व्वो॥680॥ पगामं च गाहा। व्याख्या- प्रकामं च निकामं च प्रणीतं भक्तपानमाहारयेत् अतिबहुकं, अतिबहुशः प्रमाणदोषो ज्ञातव्यः साधोरिति गाथार्थ्ः॥680॥ प्रकामादिस्वरूपमाह बत्तीसोदि परेणं पकाम निच्चं तमेव तु न्निकाम्। जं पुण गलंतनेहं पणीतमिति तं बुहा बेण्ति॥681॥ बत्तीसाइ गाहा। व्याख्या- द्वात्रिंशत्कवलादेः परतो भुञानस्य प्रकामभोजनम्, नित्यं प्रतिदिनं तमेव तु प्रमाणातीतमश्नतो निकामभोजनं भवति, यत्पुनर्गलस्नेहं भोजनं तत् प्रणीतं बुधा ब्रुवत इति गाथार्थ्ः॥681॥ पुनरपि प्रमाणदोषमाह अतिबहुयं अतिबहुसो अतिप्पमाणेण भोयणं भुत्त्ण्। हादेज व वामेज व मारेज व तं अजीर्ण्त्ण्॥682॥ ऐबहु0 गाधा। व्याख्या- अतिबहुकं अतिबहुशोऽतिप्रमाणेन अतृप्यमानेन वा भोजनं भुक्तं सत् हादयेद् वा वमयेद् वा मारयेद् वा तदजीर्यदिति गाथार्थ्ः॥682॥ अतिबह्वादिस्वरूपमाह बहयातीतमैबहं अतिबहसो तिण्णि तिण्ह व प्रेन्न्ण्। तं चिय अतिप्पमाणं भुंजति जं वा अतिप्प्ण्तो॥683॥ बहुयाईय0 गाधा। व्याख्या- बह्वतीतं अतिबहुं निजाहारातीतमित्यर्थः, अतिबहुशः- तिम्रो वारा भुङ्क्ते तिसृभ्यो वा परतो यद् भुङ्क्ते तदेव च अतिप्रमाणमुच्यते अथवा भुङ्क्ते यद् वाऽतृप्यमानो भोजनं तदतृप्यमानमिति गाथार्थ्ः॥683॥ प्रमाणादियुक्ताहारभोजने गुणानाह हिताहारा मिताहारा अप्पाहारा य जे न्रा। न ते विजा तिगिच्छंति अप्पाणं ते तिगिच्छ्गा॥684॥ हियाहार सिलोगो। हितं द्रव्यतो भावतश्च, द्रव्यतोऽविरुद्धद्रव्याणि घृत-गुडादीनि भावतस्त्वेषणीयं तदाहारयन्ति ये ते हिताहाराः, मितं = प्रमाणोपेतं भोजनं येषां ते मिताहाराः, एतस्मादप्यल्पतरं भुञ्जते ये ते अल्पाहाराः, एवंविधाश्च ये नरा न तान् वैद्याश्चिकित्सन्ति आत्मनैव आत्मनस्ते चिकित्सका इति shlokaarthH॥684|| अहित-हितस्वरूपमाह दहि-तेल्लसमाओगो अहितो खीर-दहि-कंजियाणं c। (Ti0) 1. 0साए je4 भां0॥ 2.. तुं je1॥ 3. वमएज khN0॥ 4. 0प्पंते खं0 je2॥ 5. खीरघयकं0 khN0॥ Page #203 -------------------------------------------------------------------------- ________________ 164 // सवृत्तिपिण्डनियुक्तिः ॥ पत्थं पुण रोगहरं ण य हेऊ hoi rogss॥685॥ dahi0 gaahaa| व्याख्या- दधि-तैलयोः समायोगो न हितस्तथा क्षीर-दधि-काञ्जिकानां च समायोगो विरुद्ध इति। उक्तं च शाका-'ऽम्लफल-पिण्याक-कूलत्थ-लवणैः sh। करीर-दधि-मत्स्यैश्च प्रायः क्षीरं विरुध्य्ते॥1॥ () पथ्यं पुनरविरुद्धद्रव्यमीलनं रोगहरं न च तद् इत्थम्भूतं हेतुर्भवति रोगस्येति । उक्तं च अहिताशनसम्पर्कात् sarvarogodbhavo ytH| tasmAttadahitaM tyAjyaM nyAyyaM pthynissevnnm||1|| () iti गाथार्थ्ः॥685॥ साम्प्रतं मितव्याचिख्यासयाह अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए। वायपवियारणट्ठा छन्भागं ऊणयं कुज्जा॥686॥ अद्धमसणस्स गाहा। व्याख्या- सर्वमेवोदरं षड्भागैर्विभज्यते, तत्रार्द्धमिति भागत्रयं अशनस्य सव्यञ्जनस्याधारं कुर्यात्, तथा द्रवस्य जाठरभागद्वयमाधारं कुर्यात्, वायुप्रविचारणार्थं षड्(ठ)भागमुदरस्य ऊनकं कुर्य्यादिति गाथार्थ्ः॥686॥ कालापेक्षया आहारमानं भवति, स च त्रिधेत्याह सीतो उसिणो साहारणो य कालो तिहा मुन्नेय्व्वो। साधारणम्मि काले तत्थाहारे इमा म्त्ता॥687॥ सीओ गाधा। व्याख्या- शीतः, उष्णः, साधारणश्च कालस्त्रिधा ज्ञातव्यः, साधारणे काले तत्राहारे इयं पूर्वगाथोक्ता मात्रा भवतीति गाथार्थ्ः॥687॥ सीए दवस्स एगो भत्ते चत्तारि अहव दो पान्ने। उसिणे दवस्स दोण्णी तिण्णि व सेसा tu bhttss॥688॥ सीए गाधा। व्याख्या- तत्रातिशीते द्रवस्य = उदकस्य एको भागो भक्तस्य चत्वारो भागा अथवा द्वौ भागौ पानविषयौ मध्यमशीत इति। तथा अत्युष्णे द्रवस्य त्रयस्तु भागा अशनस्य द्वौ भागौ त्रयो वा शेषे विमध्यमोष्णे भक्तस्येति गाथार्थ्ः॥688॥ भागानां स्थिर-चरविभागदर्शनायाह एगो दवस्स भागो अवडिओ भोयणस्स दो भागा। वहूति व हायंति व दो दो भागा उ एक्केके॥689॥ एगो गाहा। व्याख्या- एको द्रवस्य भागोऽवस्थितो भोजनस्य द्वौ भागौ, वर्द्धते वा हानि वा व्रजतो द्वौ द्वौ भागावेकैकस्मिन् भक्ते पाने चेति गाथार्थ्ः॥689॥ (Ti0) 1. व्यव्वा je2॥ 2. तिण्णी je4 भां0॥ 3. तत्थ ॥ 1 ॥ 4. वि khN0॥ Page #204 -------------------------------------------------------------------------- ________________ // साङ्गार-सधूमनिरूपणम् ॥ 165 एत्थ तु ततिय-चउत्था दोण्णि उ अणवट्ठिया भवे भागा। पंचम छट्ठो पढमो बितिओ य अवट्ठिया भागा॥690॥ दार्ण्॥ एत्थ उ गाहा। व्याख्या- अत्र तु षड्भागप्ररूपणे तृतीय-चतुर्थों द्वौ त्वनवस्थितौ भागौ भवतः, पञ्चमः पानविषयो भागः, षष्ठो वायुविषयः, प्रथम-द्वितीयौ त्वाहारविषयावित्येते भागा अवस्थिता भवन्तीति गाथार्थ्ः॥690॥ उक्तं प्र्मान्न्द्वार्म्। ____अधुना साङ्गार-सधूमद्वारद्वयमाह- सह अङ्गारैर्वर्त्तत इति साङ्गारम्, तत्र अङ्गारा द्विविधाद्रव्याङ्गारा भावाङ्गाराश्च, तत्र द्रव्याङ्गाराः खदिरादिवनस्पतिविशेषाः कृशानुदग्धा ये, भावाङ्गारास्तु raagvishessaaH। सह धूमेन = सधूमम्, धूमोऽत्र द्विविधो- द्रव्य-भावभेदात्, तत्र द्रव्यधूमोऽर्द्धदग्धानां काष्ठादीनां यो धूमो, भावधूमस्तु द्वेष इति। तत्र भावाङ्गार-भावधूमदोषदूषितं भोजनं कथं भवतीत्याह तं होइ सइंगालं जं आहारेइ mucchio sNto। तं पुण होदि सधूमं जं आहारेइ niNdto॥691॥ तं होइ गाहा। व्याख्या- तद् भवति साङ्गारं यद् भोजनं आहारयति मूर्च्छितः सन्- अहो ! मिष्टं, अहो ! सुसम्भृतं, स्निग्धं, सुपक्कं, सुरसमित्येवं भ्न्न्न्निति। तत् पुनर्भवति सधूमं यद् भोजनं आहारयति अहो ! विरूपं, कुथितं, अस्वादु, असंस्कृतं, अपक्वं, अलवणं चेत्येवं निन्दन्निति गाथार्थ्ः॥691॥ साङ्गार-सधूमलक्षणमाह अंगारत्तमपत्तं जलमाणं इंधणं सधूमं तु। अंगारो ति पव्वुच्चै तं चिय दर्ल्ड गते धूमे ॥ 692 ॥ अंगारत्त0 गाधा। व्याख्या- अङ्गारत्वं अप्राप्तं ज्वलदिन्धनं सधूममुच्यते, अङ्गार इति प्रोच्यते तदेवेन्धनं दग्धं गते धूमे सतीति गाथार्थ्ः॥692॥ रागमहात्म्यमाह रागग्गिसंपलित्तो भुंजंतो फासुयं पि आहार्ण्। णिद्दडिंगालनिभं करेइ चरणिधणं खिप्पं ॥ 693 ॥ रागग्गि0 गाहा। व्याख्या- रागाग्निसम्प्रदीप्तो भुञ्जानः प्रासुकमपि आहारं निर्दग्धाङ्गारनिभं करोति चरणेन्धनं क्षिप्रमिति गाथार्थ्ः॥693॥ द्वेषमहात्म्यमाह दोसग्गी वि जलंतो अप्पत्तियधूमधूमियं च्र्न्न्ण्। अंगारमित्तसरिसं जा ण भवति णिद्दहै ताव्॥694॥ दोसग्गी वि गाहा। व्याख्या- द्वेषाग्निरपि ज्वलन् अप्रीतिरेव धूमस्तेन धूमितं चरणं अङ्गा(Ti0) 1. निन्दन्ति इति ji0॥ 2. गारं ति je2 विना॥ 3. गारमिति laa0॥ 4. रमेत्त से संजात भवै खं0 je1 je2॥ 5. वियाणाहि je2,4 भां0॥ Page #205 -------------------------------------------------------------------------- ________________ 166 // सवृत्तिपिण्डनियुक्तिः ॥ रमात्रसदृशं यावन्न भवति निर्दहति तावदिति गाथार्थ्ः॥694॥ साम्प्रतं द्वारद्वयमपि निगमयन्नाह रागेण सइंगालं दोसेण सधूमगं तु न्नाय्व्व्ण्। छायालीसं दोसा बोधव्वा भोय्न्न्विहीए॥695॥ . रागेण गाहा। व्याख्या- रागेणाध्मातो भुञ्जानः साधुः साङ्गारं चरणं करोति द्वेषेण युक्तो भुञ्जानः सधूमं चरणं करोतीत्येवं ज्ञातव्यं, तस्माद् रागद्वेषगतं न भोक्तव्यमिति गाथापूर्वार्द्धार्थ्ः। .. ___पश्चार्द्धन समस्तपिण्डदोषसङ्ख्यानमाह- षट्चत्वारिंशद्दोषा बोद्धव्या भोजनविधौ, कथम् ? उद्गमदोषाः पञ्चदश, यतोऽध्यवपूरको मिश्रजाते प्रविष्टः, उत्पादनादोषाश्च षोडश तथैषणादोषा दश, संयोजनादि दोषपञ्चकमित्येवं षट्चत्वारिंशद्दोषा इति गाथापश्चार्द्धार्थः ॥ 695 ॥ कीदृशं पुनराहारं भुञ्जते साधव ? इत्येतदाह आहारेति तवस्सी वितिंगालं च विगयधूमं c। झाण-ज्झयणणिमित्तं esavadeso pvynnss||696||daarN|| आहारती गाधा। व्याख्या- आहारयन्ति तपस्विनो विताङ्गारं च रागाऽकरणेन विगतधूमं च द्वेषाऽकरणेन, तदपि न निष्कारणं भुजते, बठरवत्, किं तर्हि ? ध्याना-'ध्ययननिमित्तमेष उपदेशः प्रवचनस्य = आगमस्येति गाथार्थ्ः॥696॥ साङ्गार-सधूमद्वारे व्याख्याते। साम्प्रतं कारणद्वारमाह- तत्र कारणं रजनीपाश्चात्ययामप्रतिक्रमणचरमकायोत्सर्गस्थः चिन्तयति भोक्तव्यकारणानि मम सन्ति न सन्ति वेति, सन्ति चेत् कियन्ति पुनस्तानीत्यत आह छहि कारणेहि साहू आहारतो वि आयरै ध्म्म्। छहिं चेव कारणेहिं णिज्जूहंतो वि आय्रि॥697॥ छहिं कारणेहिं गाहा। व्याख्या- षड्भिः कारणैः साधुनिस्पृह आहारयन्नपि आचरति धर्मा षड्भिरेव च कारणैः 'णिज्जूहंतो वित्ति परित्यजन्नपि आचरति धर्म, भगवदर्हत्प्रणीतागमस्य अनेकान्तवादगर्भत्वादिति गाथार्थ्ः॥697॥ कानि पुनस्तानि भोजनस्य षट्कारणानीत्याह वेयण वेयावच्चे इरियट्ठाए य स्ण्ज्म्त्त्त्थाए। __ तह पाणवत्तियाए छठे पुण ध्म्म्चिण्ताए॥698॥ वेयण गाधा। व्याख्या- क्षुद्वेदनोपशमनाय, आचार्यादिभेदेन दशविधवैयावृत्यकरणाय, ईर्यापथसंशोधनार्थम्, संयमार्थं तथा 'प्राणप्रत्ययार्थमिति प्राणसंधारणार्थं षष्ठं पुनः धर्मचिन्तार्थं भुञ्जीतेति सर्वत्र क्रिया द्र्स्स्त्त्व्या॥698॥ एनामेव गाथां विवृण्वन्नाह णत्थि छुहाए सरिसिया वियणा भुंजेज त्प्प्स्म्न्न्त्त्त्था। (Ti0) 1. त्थि हु chu0 je2॥ 2. तओ je2॥ 3. 0णभयं च भयाणं छुहा0 laa0॥ Page #206 -------------------------------------------------------------------------- ________________ 167 // कारणनिरूपणम् ॥ छाओ वेयावच्चं न तरै काउं अतो भुण्जे॥699॥ णत्थि छुहाए गाहा। व्याख्या- नास्ति क्षुधया = बुभुक्षया सदृशी वेदना, अतो भुञ्जीत तत्प्रशमनार्थम्, उक्तं च पंथसमा णत्थि जरा दारिद्दसमो य परिहवो न्न्त्थि। मरणसमं णत्थि भयं छुहासमा वेयणा न्न्त्थि॥1॥ तं णत्थि जं ण बाहै तिलतुसमित्तं pi ettha kaayss| सण्णेज्झं सव्वदुहाई देंति आहार्र्हिय्स्स्॥2॥ () 'छाओऽत्ति बुभुक्षितः सन् वैयावृत्यं न शक्नोति कर्तुम्, उक्तं च गलै बलं उच्छाहो अवेइ सिढिलेइ स्य्ल्वावारे। णासइ सत्तं अरई विवड्डए अस्न्न्र्हिय्स्स्॥1॥ () अतस्तत्करणाय भुञ्जीतेति गाथार्थ्ः॥699॥ इरियं ण विसोहेइ पेहादीयं व संजमं काउण्। थामो वा परिहायै guNa'NuppehAsu य अस्त्तो॥700॥ इरियं गाहा। व्याख्या- ईर्यापथं बुभुक्षितो न विशोधयति, अतस्तच्छोधनाय भुञ्जीत, प्रेक्षादिकं वा संयम क्स्सुधातो न शक्नोति कर्तुमतस्तत्करणाय अश्नीयात्, स्थाम प्राणो बलमित्यनर्थान्तरं तद् वा परिहानि याति बुभुक्षितस्यातोऽश्नीयात्, तथा गुणनं = ग्रन्थपरावर्त्त अनुप्रेक्षा = श्रुतचिन्तनं तयोश्चाशक्तो बुभुक्षितो भवत्यतोऽश्नीयात्, एवमेभिः षड्भिः कारणैर्भुजानोऽपि साधुर्ज्ञान-दर्शन-चारित्ररूपं धर्म नातिक्रामतीति गाथार्थः ॥ 700 ॥ अभोजनकारणसम्बन्धगाथामाह ___ अहव ण कुजाहारं छहिं ठाणेहिं स्ण्जो। पच्छा पच्छिमकालम्मि काउं अप्पक्खमं ख्म्ण्॥701॥ अहव सिलोगो। अथवा न कुर्य्यादाहारं = नाश्नीयादित्यर्थः षड्भिः स्थानैर्हेतुभूतैः संयतः, 'पश्चादिति शिष्यनिष्पादनादिसकलकर्त्तव्याऽनन्तरमित्यर्थः पश्चिमकाले पाश्चात्यवयसि कर्तुं 'अप्पखममिति संलेखनापूर्वकमनशनकरणं क्षमं = योग्यमिति shlokaarthH॥701|| अभोजनकारणान्याह आतंके उवसग्गे तितिक्खया ब्ण्भ्चेर्गुत्तीसु। पाणिदया तवहेउं स्रीर्वोच्छेद्न्न्त्त्त्थाए॥702॥ आयंके गाहा। व्याख्या- आतङ्के, उपसर्गे तितिक्षार्थम्, ब्रह्मचर्यगुप्तिषु सप्तमी षष्ठ्यर्थे ब्रह्मचर्यगुप्तीनामित्यर्थः, प्राणिदयार्थम्, तपोहेतोः, शरीरव्यवच्छेदार्थं न भुञ्जीतेति सर्वत्र क्रिया (Ti0) 1. तत्कार0 laa0॥ 2. च ण so0 je2 विना॥ 3. 0या वि saM0 ॥ 1 ॥ 4. च je4 भां0॥ 5. तत्कार0 laa0॥ 6. 0त्ती य khN0॥ 7.0य वाव उसग्गो khN0| व्यगा च uva0 je4 भा0॥ 8. 0यरक्खणट्ठा je1॥ 9. 0ञ्जीथ ji1॥ Page #207 -------------------------------------------------------------------------- ________________ 168 // सवृत्तिपिण्डनियुक्तिः ॥ द्र्स्स्त्त्व्या॥702॥ एनामेव गाथां विवृण्वन्नाह आयंको जरमादी राया-सण्णायगाइ उव्स्ग्गो। बंभवयंपालणट्ठा पाणिदया वास्-म्हिगादी॥703॥ आयंको गाहा। व्याख्या- आतङ्को ज्वरा-'क्षिरोगादिस्तस्मिंश्चोत्पन्ने न भुञ्जीत, यत उक्तम् बलाविरोधि निर्दिष्टं ज्वरादौ लङ्घनं हित्म्। ऋतेऽनिल्-shrm-क्रोध्-shok-काम्-क्स्स्त्ज्व्रान्॥1॥ () तथा राज-स्वजनाद्युपसर्गे जाते दिव्य-मनुष्य-तिर्यक्कृतोपसर्गे वा तदुपशमनाय नाश्नीयात्, मोहोदये सति ब्रह्मव्रतपालनार्थं न भुञ्जीत, उक्तं च विषया विनिवर्तन्ते निराहारस्य देहिन्ः। रसवर्ज रसोऽप्येवं परं दृष्ट्वा निव्र्त्त्ते॥1॥ (गीता 2/59) तथा प्राणिदयार्थं वर्षे वर्षति सति महिकायां च निपतन्त्यां आदिशब्दात् सूक्ष्ममण्डूकिकादिसंसक्तभूमौ न अद्याद् अतः प्राणिदया महापुण्यफला, उक्तं च दक्षा नारकवेश्मनां प्रतिहतौ पट्वी कुयोनिक्षितौ, हन्त्री रोगचयस्य पापमथनी वामृतत्वस्य तु। कीनाशोद्धतबाहुसूक्ष्मदलनप्राप्तोत्तमत्वाखिला, साध्वी जीवदया जयत्यपमला मूद्धिर्न स्थिता shreysaam॥1॥ () इति गाथार्थ्ः॥703॥ तवहेउ चउत्थादी जाव य छम्मासिओ तवो होइ। छटुं सरीरवोच्छेदणट्ठया hoy'nnaahaaro॥704|| तवहेउ गाहा। व्याख्या- तपोहेतोर्न भुञ्जीत तच्च तपश्चतुर्थाद् आरभ्य यावत् षण्मासान्तं भ्व्ति। षष्ठमिदं कारणं संयमासमर्थशरीरव्यवच्छेदनार्थं भवत्यनाहारः साधुरिति गाथार्थ्ः॥704॥ एतेहिं छहिं ठाणेहिं अणाहारो उ जो भ्वे। धम्मं नातिक्कमे भिक्खू धम्मझाणरतो भ्वे॥705॥ एएहिं सिलोगो। एभिरनन्तरोक्तैः षड्भिः स्थानैरनाहारस्तु यो भवेत् स धर्म नातिक्रमेद् भिक्षुर्धमध्यानरतश्च भवेदिति shlokaarthH॥705|| उक्तं कारणद्वारम्, तदभिधानाच्च उक्ता ग्रासैषणा, तदुक्तौ भावगवेषणैषणा-ग्रहणैषणा-ग्रासैषणाभेदभिन्ना त्रिविधाऽप्येषणा स्माप्तेति। अस्या एव समस्तदोषसङ्कलनायाह (Ti0) 1. दृष्टा ji0 ji1॥ 2. श्लक्ष्णम0 ji1॥ 3. श्रेयसी ji0 ji1॥ 4. तु khN0॥ 5. य je1॥ 6. 0क्ख जणजोगगओ bha0 je1॥ 7. इयं गाथा मलयवृत्तौ न dRshyte॥ 8. इत ऊर्द्धं ji1 pratau noplbhyte|| Page #208 -------------------------------------------------------------------------- ________________ // अशठस्य विराधनाऽपि निर्जराफला ॥ सोलस उग्गमदोसा सोलस उप्पायणाए दोसा तु । दस एसणाय दोसा संजोयणमादि पंचेव ॥ 706 ॥ सोलस उग्गम0 गाधा। व्याख्या - तत्र गवेषणासमुत्थिताः षोडशोद्गमदोषाः, उत्पादनासमुत्थिताः षोडशोत्पादनादोषाः, ग्रहणैषणासमुत्थिता दशैषणादोषाः, ग्रासैषणासमुत्थिताः संयोजनादयः पञ्च ग्रासैषणादोषाः, एते सर्वेऽपि मीलिताः सप्तचत्वारिंशदेषणादोषा भवन्तीति गाथार्थः ॥ 706 ॥ एतान् दोषान् विशोधयन् पिण्डं विशोधयति, तद्विशुद्धौ चारित्रशुद्धिः, तच्छुद्धौ च मुक्तिसम्प्राप्तिः, उक्तं च एए विसोहयंतो पिंडं सोहेइ संसओ णत्थि । एए अविसोहंते चरित्तभेयं वियाणाहि ॥ 1 ॥ समणत्तणस्स सारो भिक्खायरिया जिणेहिं पण्णत्ता । एत्थ परितप्यमाणं तं जाणसु मंदसंवेगं ॥ 2 ॥ ( vya0 bhA0 2484 ) णाणचरणस्स मूलं भिक्खायरिया 'जिणेहिं पण्णत्ता । एत्थ उ उज्जममाणं तं जाणसु तिव्वसंवेगं ॥ 3 ॥ पिंडं असोहयंतो अचरित्ती एत्थ संसओ णत्थि । चारित्तंमि असंते णिरत्थिया होइ दिक्खा उ ॥ 4 ॥ चारित्तंमि असंतंमि णेव्वाणं ण उ गच्छओ (? i) / णेव्वाणंमि असंतंमि सव्वा दिक्खा निरत्थिया ॥ 5 ॥ ( vya0 bhA0 2416 ) उग्गम - उप्पायण - एसणासु चारित्तरक्खणट्ठाए । पिंडं सेज्ज उवहिं सोर्हेतो होइ सचरित्ती ॥ 6 ॥ ( ) तस्मादेतैरुद्गमादिदोषैः परिशुद्धः पिण्ड एषितव्य इति । ( vya0 bhA0 2485 ) एसो आहारविही जह भणिओ सव्वभावदंसीहिं । धम्मावस्सगजोगा जेण न हायंति तं कुज्जा ॥ 707 ॥ = 169 एसो गाहा । ( व्याख्या - ) 'एष' इति यः प्रोक्त आहारविधिः पिण्डविधिरेषणाविशुद्ध इत्यर्थः, यथा = येन प्रकारेण भणितः सर्वभावदर्शिभिः तीर्थकरैर्यथोक्तः तथा मयाऽपि कालानुरूपमिति स्व (मति) विभवेन व्याख्यात इति वाक्यशेषः । = गाथापश्चार्द्धेनापवादमाह- धर्म्मावश्यकयोगा येन हानिं न गच्छन्ति तत् कुर्यात्, सर्व्वशास्त्राणि सापवादानीति कृत्वा। धर्मे (? म्र्मो) द्विविधः - श्रुतधर्म्मश्चारित्रधर्म्मश्च, धर्म्मावश्यकयोगा येन प्रकारेण न (Ti0) 1. इत ऊर्द्ध lA0 प्रतौ नोपलभ्यते ॥ 2. संवत् 1209 कार्तिक वदि 12 सोमे पुस्तिकेयं लिखितेति ॥ छ ॥ मंगलं mhaashrii॥ch॥ khN0| पिण्डनिर्युक्तिसूत्रं समाप्तमिति । मंगलं महाश्रीः शिवमस्तु सर्व्वजगतः je2 / महल्लियापिंडनिजुत्ती सम्मत्ता ॥ छ ॥ je1॥ Page #209 -------------------------------------------------------------------------- ________________ 170 // सवृत्तिपिण्डनियुक्तिः ॥ हानि व्रजन्ति तत् कर्त्तव्यं उत्सर्गापवादस्थितेन भ्वित्व्य्मित्य्र्थ्ः॥707॥ अपवादमासेवमानस्य अशठस्य विराधनाऽपि निर्जराफलैवेत्याह जा जयमाणस्स भवे विराहणा suttvihiismggss| sA hoti निजरफला अज्झत्थविसोहिजुत्तस्स ॥ 708 ॥ जा जयमाणस्स गाहा। (व्याख्या-) यो यतमानस्य चारित्रधर्मे सुस्थितस्य पणगपरिहाणीए जयमाणस्सेत्यर्थो विराधना सूत्रार्थोभयविदुषो बहुश्रुतस्येत्यर्थः सा अपवादप्रत्यया विराधना 'तस्येऽति साधोर्निर्जरफला भवति, किम्भूतस्य ? अध्यात्मविशुद्धियुक्तस्य = राग्द्वेस्स्र्हित्स्येत्य्र्थ्ः। इयमत्र भावना- कृतयोगिनो गीतार्थस्य कारणिकस्य यतनया अपवादविषया विराधना मोक्षफला भवतीति गाथार्थ्ः॥708॥ ___एवं नामनिष्पन्ने निक्षेपे द्विपदे पिण्डपदं एषणापदं च ते च व्याख्यातेन(?) (तद्)व्याख्यानाच्चाभिहितो नामनिष्पन्नो निक्षेपस्तदभिधानाच्च परिसमाप्ता पिन्न्द्द्नियुक्तिरिति॥ch॥ ch॥ पिण्डाध्ययनसमाश्रितनिर्युक्तेर्विवरणं विधाय शुभं यत् कुशलं सम्प्राप्तं तेन सुखी भवतु भ्व्य्ज्ञ्ः॥ch॥ मंगलं mhaashriiH॥ch||||ch|| zivamastu srvjgtH||ch|| Page #210 -------------------------------------------------------------------------- ________________ गाथा परिशिष्ट - 1 पिण्डनिर्युक्तिमूलगाथानामकाराद्यनुक्रमः ऐरं फलादिपिहियं... अक्कंत- धंत- घान्ने...॥51॥ पृष्ठ 33 88 .... 164 126 ........ 131 154 85 .......... 79 141 10 20 108 11 अभोज्जे गमणादी य .... ॥ 212 ॥ 51 अमिला - करभीखीरं ल्सुन्न्....॥ 216 ॥ 52 अमुगं ति पुणो ddhN....॥264॥ 64 अमुगाणं ति व दिज्ज .... ॥ 258 ॥ 62 अयमवरो उ विक्प्पो....॥445॥ अवयास भान्न्भेदो...॥617॥ 151 55 अवरद्धिग- विसबंधे... ॥ 21 ॥ . प्ण्...॥136॥ ......... 33 78 | अवरोप्परसज्झिलगा स्ण्जुत्ता....॥ 359 ॥ . 150 अवि णाम होइ.... ॥ 485 ॥ अवि य हु ब्त्तीसाए....॥406 ॥ अविसुद्ध प्रिन्नामो...॥567॥ असणाईण चउण्ह वि....॥192॥ 118 163 10 अस्संजमजोगाणं psNdhnnN....॥ 494 // .. 73 aha मंसम्मि फीन्ने...॥667॥ 68 अह मीसओ तु पिंडो ... ॥ 68 ॥ 165 t...1148411 ......... 143 अंगारत्तमपत्तं ज्ल्मान्न्ण्...॥692॥ अंगारधूवियादी अणंतरो... अंगुलिया घेतुं क .... ॥ 314 ॥ ऐदूरजलंतरिया कम्मासंकाए ॥ 364 ॥ 89 78 ...1148011 अक्खे वराडए वा...॥13॥ अगविट्ठस्स उ घ्न्न्ण्...॥93॥ पृष्ठ । गाथा अचियत्तमंतरायं तेन्नाह्द्द्....॥400॥ अच्चित्तमक्खियंमी चुसु...॥574॥ अच्छेज्जं पि य तिविह्ण्....॥393॥ अच्छोड-पिट्टणासु y...॥45॥ अज्झोयरओ तिविहो....॥415॥ अट्ठाए अणट्ठाए छ्क्काय्...॥124॥ अणिसट्ठमणुण्णायं क्प्पि....॥413॥ अणिसिहं प्द्दिकुत्थ्ण्....॥404॥ अणुकंप भगिणिगेहे द्रिद्द्....॥352॥ अणुकंपा पडिणी या...॥632॥ अणुचियदेसं द्व्व्ण्....॥226॥ अण्णट्ठ उट्ठिया वा....॥312॥ अण्णे भणंति दससु वि...॥628॥ अण्णाऽऽहाकम्मं उवणीयं... अण्णेसि दिज्ज्मान्ने....॥497॥ अतिबहुयं अतिभुसो...॥682॥ . अतिभार्-चूद्द्न्न्-प्न्ने...॥32॥ . अत्तट्ठा रंधतो पास्ण्द्दीन्न्ण्....॥ 297 ॥ अत्तट्ठियआयाणे द्दाय्ण्....॥278॥ अत्तीकरेइ कम्मं ... ॥ 134 ॥ अत्थाह गाह - प्ण्का....॥ 359 ॥ अद्धमसणस्स svvNjnnss...॥686|| addhiti ditttthiipnnhy...||521|| 143 addhiti पुच्छा आस्न्न्न्न्॥543॥ 14 अपरिणयं पिय दुविहं... ॥ 645 ॥ . .6 अपरिमियणेहवुड्ढी दास्त्त्ण्....॥345॥ 24 appattammi va tthviyN....||316 // appattA u cautthe... / / 588 || 96 appatte cciya vaase...||33|| . 137 appasattho u अस्ण्ज्मो...॥ 78 ॥ 95 अब्भंगिय - संबाहिय - उव्वट्टिय... अब्भिंतरपरिभोगं उवरिं... ॥ 40 ॥ 12 99 अघणघणचारिगगणे छाया............॥197|| ........ 48 30 99 197 87 171 .... // 453 // .... 105 148 7 87 116 ............ 98 136 47 .... 118 159 18 Page #211 -------------------------------------------------------------------------- ________________ 172 परिशिष्ट-1 गाथा पृष्ठ गाथा 149 अहव ण कुज्जाहारं chhiN...॥701॥ ......... 167 | आहाक्म्म्प्रिन्नो....॥229॥ .. अहव ण स्चित्त्मीसो...॥583॥ ............ 139 | आहाक्म्माऽऽम्ण्त्न्न्....॥204॥ ............. अहवा चउण्ह निय्मा...॥73॥................ 19 | आहाकम्मादीणं होइ...॥155॥............. अहिगरण भ्द्द्-प्ण्ता....॥444॥.............. 105 | आहाकम्मियणामा एग्त्त्त्था...॥109॥ ......... अहुणुट्ठियं व अन्न्वेक्खिय्ण्....॥447॥ ...... 106 | आहाकम्मियदारं भ्न्निय्....॥240॥ .......... आइण्णमणाइण्णं न्निसीहा....॥356॥ ..........88 | आहाक्म्मिय्भाय्न्न्....॥286॥ ............... आउक्काओ तिविहो...॥23॥ | आहाकम्मुद्देसिग च्रिम्तिग्ण्....॥420॥....... आकंपिया न्निमित्तेन्न्....॥468॥ ............. | आहाकम्मुद्देसिय पूतिक्म्मे...॥107॥ .......... 27 आणं स्व्व्जिन्नान्न्ण्....॥206॥................. 50 आहाकम्मुद्देसिय मीस्ण्....॥271॥ .............66 आणाइणो य दोसा....॥205॥................ 50 | आहाकम्मेण अहोक्रेइ...॥158॥ ............. 38 आणेत- जगा क्म्मुन्ना...॥145॥ ............. 35 | आहार-उवहि-सज्जा तिन्न्न्नि...॥657॥ ...... आतंके उवसग्गे तितिक्ख्या...॥702॥ ...... 167 आहार्-उव्हि-सेज्जा...॥83॥................. आधाय जंकीरै त्ण्....॥424॥ 101 | आहारेंति त्व्स्सी...॥696॥ आय्-प्रोभ्य्दोसा...॥621॥.. ............... | आहारोवहिमाई जिअत्त्त्थाए....॥399॥ ......... 96 आयंको जरमादी राया...॥703॥ ........... | इंदत्थं जह स्द्दा...॥157। .................. आयंबिल पार्न्ने...॥652॥ ................ | इंधण अग्न्नीअव्य्व्....॥282॥............. आयकीयं पि य दुविह्ण्....॥334॥ . ........83 | इंधण-posa । iNdhnn-dhuume-gNdhe....||280||................ / Ayara'NAdara bhAvo syN....||225|| ........... 54 | iNdhnn-dhuume-ग्ण्धे....॥281॥................ आय्रिय्-उव्ज्झाए...॥509॥ ............... 122 | इंधणमादी मोक्तुं .... ॥ 290 ॥ ................ आयरिय-गिलाणाण u...॥34॥ .... | इक्खागुवंस भ्र्हो...॥513॥ ................ आयवयं ca prvyN...॥520||............... iTTAchaNami pripiNddiyaann....||500|| ........ 119 aasNdi-piiddh-mNcg....||388||............... इट्टगपागादीणं भुम्ज्झे...॥47॥ ............... 13 आसयमादिएहिं वाल्चिय्....॥435॥........ 103 | इतरो वि य पंतावे न्निसि....॥353॥ ... आहा अहे य क्म्मे...॥110॥............... | इय अविहीप्रिह्र्न्ना....॥223॥............... 54 आहा अहे य क्म्मे...॥151॥........ 37 इरियं ण विसोहेइ...॥700॥ ................ 167 आहाकडभोईहिं shvaaso...॥148||........... 36 उक्कोस्-म्ज्झिम्-झ्न्न्न्न्ग्ण्....॥373॥ .......... आहाकम्मं भुण्ज्ति....॥239॥ ................ 57 उक्खित्तं न्निक्खिप्पि....॥367॥ ............... 90 आहाकम्मंतरिया अस्न्नादी...॥156॥ ......... 38 | उक्खेवे णिक्खेवे म्ह्ल्ल्...॥606॥........... 145 आहाकम्मग्गहणे ऐक्क्मातीसु....॥203॥ ..... 49 | उग्गम उग्गोवण म्ग्ग्न्ना...॥100॥............. 25 आहाकम्मपरिणओ फासुय्...॥129॥.......... 32 / उग्गमकोडी avyv....॥421॥ ............. 101 .. 25 Page #212 -------------------------------------------------------------------------- ________________ परिशिष्ट-1 गाथा पृष्ठ । गाथा उग्गमकोडीअवयवमित्तेण वि....॥270॥ .......65 एक्को उ अस्ब्भावे..॥14॥........... उग्गमदोसा सोल्स्...॥559॥ ............... 134 | एगंतमवक्कमणं जि....॥233॥ .............. उग्गादिकुलेसु वि एव्मेव्....॥475॥ ........ 114 | एगंतसिणिद्धम्मी पोरिसिमेग्ण्...॥54॥........ उच्चत्ताए दाणं दुल्ल्भ्....॥349॥ .............. 86 | एगट्ठ एगवंजण एग्त्तुण्...॥152॥ ............ उच्छाहिओ परेण v....॥499॥............. 119 | एगविहादि द्स्विहो...॥75॥ .............. उच्छू-खीरादीयं विकारि....॥305॥ ........... 75 | एगस्स माणजुत्तं न u....॥355॥ .......... उड्डाह काय प्द्द्न्न्ण्...॥618॥................ 148 | एगेण कयमकजं क्रेइ....॥207॥............. उड्डमहे तिरियं पि y....॥390॥ .............. 94 | एगेण वावि एसिण्...॥648॥ ........... उदुबद्ध धुवण बाउस्...॥31॥ ................ 10 एगो दवस्स भागो अव्त्त्त्थिओ...॥689॥ ..... उद्देसियं समुद्देसियं c....॥252॥..............60 | एते उ अन्नादेसा...॥27॥ ............... उप्पायणाए दोसा...॥551॥ ................. 133 | एते चेव उ दोसा....॥347॥ .............. उब्भट्ठ 3परिण्णायं अन्न्न्न्ण्....॥306॥ ..........75 | एते ण उ विस्सामे...॥38॥ ............... उब्भिज्ज पेज कूरो...॥660॥ ............... 157 | एतेण मज्झ भावो....॥487॥............... उब्भिण्णे छक्काया दान्ने....॥375॥ ............ 91 | एतेसि दायगाणं घ्न्न्ण्...॥614॥ ............ उभ्यातिरित्त्म्ह्वा...॥10॥ ......................5 | एतेहिं छहिं त्थान्नेहिण्...॥705॥............... 168 उभये वि य प्च्छ्न्ना....॥464॥............ 111 | एत्तो किंची हीन्न्ण्...॥679॥ ................ उवओगम्मि य लाभ्ण्...॥138॥ ............ .33 | एत्थ तु त्तिय्-चुत्था...॥690॥ ........... 164 उवसयबाहिं त्थान्न्ण्....॥459॥....... | एमेव उज्झियम्मि वि....॥218॥.............. 53 उव्वट्टणे संसत्तेण वावि...॥639॥ .......... | एमेव काग्मादी....॥488॥ ................. 116 . उव्वद्रिता पओसं chobhg....॥450||..........107 | emeva भावकूर्3e ब्ज्झि...॥132॥ ..... उसिणस्स छड्डणे दितो...॥664॥ ......... 159 | एमेव मीसएसु वि मीसान्न्...॥581॥ ....... 139 उसिणोदगं पि घेप्पि...॥590॥ ............. एमेव य उक्कोसे वार्न्न्....॥389॥............ 94 उसिणोदगमणुवत्ते द्ण्द्दे...॥25॥ .............. एमेव य कम्मम्मि वि....॥263॥ ............. 64 उसुगाइएहि मंडेहि ताव्....॥454॥.......... | एमेव य जंतम्मि वि....॥409॥ .............. 98 वा ख्र्....॥354॥ | एमेव वाइ-खमए निमित्त्....॥342॥ .......... 84 ऊसव मंडणवग्गा न्न्....॥247॥ ..............59 / एमेव सेसएसु वि...॥91॥ .................... एए ते जेसिमो....॥187॥ .................... 45 / एमेव सेसगाण वि...॥580॥................ 138 एक्कक्कं तं दुविहं अन्न्ण्त्र्....॥304॥...........75 | एमेव सेसिगासु वि....॥451॥ ..... 107 एक्केक्का वि य दुविहा....॥461॥ ........... 110 | एयं तु अन्नाचिन्न्न्न्ण्....॥370॥. एक्कक्के चुभ्ण्गो...॥604॥................... 145 / एयाई चिय तिण्णि वि...॥658॥ ........... 157 : ......90 Page #213 -------------------------------------------------------------------------- ________________ 174 परिशिष्ट-1 गाथा पृष्ठ । गाथा एयारिसं ममं स्त्त्ण्...॥669॥ ................ 160 | कम्मासंकाए पहं मोत्तुण्....॥222॥ ............. 54 एरिसगं ciya dukkhN....||492||.............. 117 | कम्मियकद्दममिस्सा चुल्ली....॥276॥ .......... 67 एवं एक्केक्क्दिन्न्ण्...॥653॥................... 156 | करडुयभत्तमलद्धं अन्न्न्न्हि....॥498॥ ........ एवं खु अहं सुद्धो...॥137॥ ... .. 33 | कस्स घर पुच्छिऊन्न्ण्....॥503॥ ............ एवं तु गविट्ठस्सा ... ॥ 550 ॥ ............... .. 132 | कस्स त्ति पुच्छिय्म्मी...॥159॥ ........... एवं तु पुव्व्लित्ते....॥377॥ .... | कामं सयं न कुव्वि...॥133॥........ एवं मीसज्जायं crnnppN....॥299|| ...... काय-वै-मणो तिन्न्न्नि...॥114॥ एवं लिंगे भाव्न्न्....॥175॥ 43 | किं अद्धी त्ति पुच्छा...॥547॥ ..... एसण गवेसणा म्ग्ग्न्ना...॥88॥ ............. | किं ण ठविज्जइ पुत्तो...॥546॥............. एसेव कमो निय्मा....॥363॥ ............ | किं तं आहाक्म्म्....॥182॥ ................. 44 एसो आहारविही jh...॥707॥ .......... | किं वा कहेज छारा....॥341॥ .............. 84 एसो सोलसभेदो वि....॥418॥........ किण्णु हु खद्धा भिक्खा...॥563॥ .......... 135 ओगाहिमादणंतरं प्र्ण्प्र्ण्...॥585॥ किण्हादिया तु लेस्सा...॥120॥ .............. 29 ओद्न्न्-म्ण्द्द्ग्-स्त्तुग्...॥659॥ .............. किवणेसु दुम्मणेसु y....॥483॥ ............ 115 ओद्न्न्-व्ण्ज्ञ्न्-पान्न्ग्...॥48॥.............. कीयगडं पि य दुविह्ण्....॥333॥ ............. ओद्न्न्-स्मितिम्-स्त्तुग्....॥224॥ ............ 54 | कुड्डस्स कुणै छिद्द्द्द्ण्....॥330॥ ............... ओभासिय प्द्दिसिद्धो....॥502॥ .. | कुलए उ चुब्भाग्स्स्...॥4॥ ................ ओमे संगमथेरा ग्च्छ्....॥458॥ .......... | कूडौवमाए केती...॥131॥ ................ ओयरंतं पयं दित्तुण्...॥556॥ ................ | केइ एक्क्क्क्निसिण्...॥42॥................... ओरालग्गहणे तिरिक्ख्...॥113॥............ . 28 | केई भणंति फिए....॥215॥ .............. ओरालसरीराणं उद्द्व्न्न्...॥112॥ ........... | केलासभवणा एते....॥486॥ .............. ओहेण विभागेण y....॥241॥ ............ कोडीकरणं दुविहं उग्ग्म्कोद्दी....॥431॥.... ओहो सुओवुत्तो...॥561॥ .. 135 कोद्दवरालगगामे vshii....॥184॥ कंडिय तिगुणुक्कंडा तु....॥193॥ .............. 47 | कोल्लैरे वत्थव्वो द्त्तो....॥457॥........... 109 कक्कडिय-अंबगा वा....॥191॥........... कोवो व्द्द्वाग्भ्ण्....॥470॥................ कणग-रयतादियाणं झेत्त्त्त्....॥436॥........ 104 | खणमाणी आरभते म्ज्जि...॥626॥......... 150 कत्तरि पोय्न्नावेक्ख्....॥476॥ ........... 114 | खद्धे निद्धे य रुया....॥210॥ ................51 कन्तामि ताव pelN....॥311॥................. 77 | खमगादि काल्क्ज्जादिएसु...॥67॥ ............ 17 कप्पट्ठिग अप्पाह्न्न्...॥615॥ ............... खल्लग-मल्लग लेच्छारियान्नि....॥232॥ ........ 56 करमाण जेण भावेण.... 21 खीर्-हि-जाउ-क्त्त्त्त्र्..॥661॥.. 158 / / 147 Page #214 -------------------------------------------------------------------------- ________________ परिशिष्ट-1 गाथा पृष्ठ । गाथा खीर्-धि-सूव्-क्त्त्त्त्र्ल्ण्भे...॥673॥ ......... 161 | घेप्पइ अकुण्चियाग्म्मि....॥383॥ ............. 93 खीरदुमहेट्ठ प्ण्थे...॥19॥ ........................7 चंदोदयं च सूरोदयं c....॥234॥ ............ खीराहारो रोव्ति....॥442॥ ................ 105 | चंपा छणम्मि घेच्छामि...॥516॥........... 124 खीरे य मज्जणे म्ण्द्द्न्ने....॥440॥ ........... 104 चरिंदियाण म्च्छिय्प्रिहारो...॥64॥ ......... 17 खेत्ते समाणदेसी काल्ण्मि...॥162॥ ........... 39 चौरो ऐक्कम विक्क्मे....॥201॥ ............ 49 गंतुं विजामंतण kiN...॥530॥ .............. 127 cmmtttthi-dNt-nh...||65|| ..................... 17 गंतूण आवणं सो....॥221॥.................. 53 | चरणकरणपरिहीणे अन्न्न्न्म्मि....॥322॥ .......80 गंधादिगुणसमिद्धं jN....॥267॥ ............... 65 | चरियं च कप्पियं वा...॥666॥............. 159 गमणागमणुक्खेवे भासिय्....॥249॥ .......... 60 चाउलोदगं पि से देहि....॥189॥............. 46 गव्विणि गब्भे स्ण्घ्त्त्त्त्न्ना...॥622॥ ........... 149 | चाणक्क पुच्छ इत्त्त्ता...॥537॥ ............... गामाण दोण्ह verN....॥466॥................ 111 | चुण्णे अण्त्द्धान्ने...॥534॥................. गुणणिप्फण्णं गोन्न्न्न्ण्...॥7॥ | चुल्ली अवचुल्ली वा....॥302॥ ... गुणसंथवेण प्च्छा...॥526॥ ................ | चुल्ली उक्खा व क्म्माई....॥275॥ गुणसंथवेण पुव्व्ण्...॥524॥ ................. | चुल्लुक्खलिया द्दोवे....॥273॥ ........... गुरु गुरुणा गुरु ल्हुन्ना...॥598॥ ............ 144 | चोयग ! इण्ध्न्न्मादीहिण्....॥284॥ ............. 69 गुरु-प्च्च्क्खान्नि-गिलान्न्...॥44॥ चोल्ल त्ति दार्म्हुन्ना....॥410॥....... गूढायारा ण क्रेण्ति....॥228॥ ................ छउमत्थो सुयनाणी ग्वेसे...॥560॥ ....... 134 गेण्हण कड्डण व्व्हार्....॥408॥ ............. | छउमत्थोहुद्देसं kh....॥244॥ ................ 59 गो-म्हिसि-अयाखीर्ण्...॥154॥ ............... | छक्कायवग्गहत्थ त्ति केइ...॥627॥ .......... 150 गोट्ठिणिउत्तो ध्म्मी....॥268॥.............. | छक्कायवग्गहत्था स्म्न्न्त्त्त्था...॥611॥......... 146 गोणीहरण स्भूमी...॥141॥................... | छब्बग-वारगमादी होइ....॥303॥ ............ 75 गोण्णं समयकयं वा..॥6॥ ......................4 | छहि कारणेहि साहू...॥697॥ .............. गोन्न्न्न्स्म्यातिरित्त्...॥11॥ ......................5 | छायं पि विव्जेती....॥194॥ ................ 48 गोवपओ अच्छेत्तुं दिन्न्न्न्ण्....॥395॥........... 95 छिण्णमच्छिण्णं दुविह्ण्....॥254॥ गोवालए य भ्ये....॥394॥................. 95 | छिण्णमछिण्णो दुविहो....॥411॥ ............. 99 घ्न्नुधीघ्न्न्व्ल्या...॥24॥.....................8 | छिण्णो दिट्ठमदिट्ठो जो....॥412॥ ............ 99 घयसत्तुयदिटुंतो स्म्न्नुन्न्न्नाता....॥403॥ ....... 97 | छिन्नंमि ततो उक्क्....॥418॥ ............... 100 घ्र्कोइल्-स्ण्चारा....॥382॥ .................. 93 | जं जह व कयं दाह्ण्....॥265॥ . .............64 घासेसणा उ भावे होइ...॥671॥ ........... 160 | जं दव्वं उद्गादिसु...॥116॥ ................. 28 घेत्तव्वमलेवकडं लेव्क्द्दे...॥649॥ ......... 155 / जं पुण अचित्त्द्व्व्ण्...॥584॥............... 140 Page #215 -------------------------------------------------------------------------- ________________ 176 119 132 ............73 ............40 130 .. 43 1 1 ... . परिशिष्ट-1 गाथा पृष्ठ गाथा जंघा-बाहु-तरीय v....॥358॥ ...............88 | जाई-कुल्-ग्न्न्-क्म्मे....॥471॥............ 113 जंघापरिजितसड्डी अद्धिति...॥544॥ ......... 131 | जाई-कुले विभासा ग्न्नो....॥472॥......... 113 जंघाहीणा ओमे...॥535॥ .................. 129 | जाणंतमजाणंतो थेव्...॥125॥ ............. जै प्च्छ्क्म्म्दोसा...॥650॥ .............. 155 जामाइ-पुत्त्-पिमार्न्न्ण्....॥466॥ ............ जै वि य ता....॥501॥ | जायसु ण एरिसो ह्ण्....॥506॥............. जै वि सुतो मे...॥548॥.................. जारिसिय च्चिय ल्द्धा...॥565॥ ............ जै संका दोस्क्री...॥566॥ ............... जाव ण भुप्प्स्न्न्न्न्ण्...॥28॥...... जइणो वीसाऽभिग्घ्....॥178॥...............43 जावंतहासिद्धं Na eti....॥296|| jaiNo saavg-nninnhg....||179|| ............. 43 | जावंति देवदत्ता गिही...॥164॥. जण सावगाण खिस्न्न्...॥541॥ ............ | जावंतिए विसोही....॥417॥ ................ 100 जत्थ उतइओ भ्गो....॥181॥ . | जावंतियमुद्देसं पास्ण्द्दीन्न्ण्....॥253॥.. जत्थ उ थोवे थोव्ण्...॥605॥ जियसत्तुदेवि चित्त्...॥15॥................ जत्थ उ स्चित्त्मीसे...॥582॥ .......... जीवत्तंमि अविग्ते...॥646॥ .............. जदि से ण जोघान्नी...॥654॥ 156 जीवामो कह वि....॥242॥ .........58 जम्मं एसति एगो...॥9॥ | जुजै गणस्स खेत्त्ण्....॥185॥............ जस्स पुण पिण्द्द्वाय्त्त्त्थ्या...॥9॥............. je vi ya privesNti...||142|| ............ jaha कम्मं तु अक्प्प्ण्....॥211॥............ जे विज्-म्ण्त्दोसा...॥538॥ ................ जह कारणं तु त्ण्तू...॥85॥ ............... | जो जहवायं ण कुन्नि....॥208॥ जह कार्न्न्म्न्नुव्ह्य्ण्...॥86॥ ................ | जो पुण विस्सामिज्ज्ति...॥39॥ ............... जह चेव पुव्व्लित्ते....॥378॥ .............. | जोइ-पदीवे कुणै v....॥331॥ ............. जह चेव य निक्खित्ते...॥595॥ .......... जोग्गाऽजिण्णे maaruynnisgg...||104||.......... jaha ceva ya nikkhitte...||600||.......... jotisa-तणोसहीणं मेः...॥102॥............. 26 जह चेव य स्ण्जोगा...॥642॥ ........ त्थान्न्-न्निसीद्-तुय्त्त्त्त्न्न्...॥22॥...................8 जह जह प्देसिन्निण्...॥532॥............ | ढड्डरसर चुन्नमुहो मुय्गिरा....॥455॥ ...... 108 जह तिपदेसो ख्ण्धो...॥72॥ ................ | णणु suhumpuuiyssaa....||283|| ................ 69 jaha te dNsnnkNkhii....||238||............... | Natthi छुहाए स्रिसिया...॥699॥........... जह वंतं तु अभोज्ज्ण्....॥213॥ ............... 52 | णदि कण्हबिण्ण दीवे...॥540॥......... जहेव कुंभाइसु पुव्व्लित्ते....॥381॥ .......... 92 | णवणीय मंथु त्क्क्....॥307॥.. जा जदमाणस्स भ्वे...॥708॥.............. 169 | णाण-चरित्ता चेव्ण्....॥170॥............ जा जेण होदि व्न्न्न्नेन्न्....॥449॥ ........... 107 / णाणं द्स्न्न्-त्व्...॥76॥ .................. ................. .......128 Page #216 -------------------------------------------------------------------------- ________________ ......... एलग आम्पाए...॥1shaa .............. .......... परिशिष्ट-1 गाथा पृष्ठ । गाथा णाणिविट्ठ लब्भइ दासी....॥397॥ .......... 96 | तिय सीयं स्म्न्नान्न्ण्...॥656॥ ........... णाम-ठवणा-दविए भावे...॥665॥ ......... 159 | तिरियाय्तुज्जुक्तेन्न्....॥392॥........... न्नाम्-त्थ्व्न्ना-द्विए....॥434॥ .............. 103 | तिविहो उ द्व्व्पिण्द्दो...॥15॥ ............ न्नाम्-त्थ्व्न्ना-द्विए...॥89॥.... | तिविहो तेउक्काओ...॥46॥ ............... न्नाम्-त्थ्व्न्ना-द्विए...॥94॥................... | तुज्झट्ठाए क्य्मिन्न्ण्....॥227॥ न्नाम्-त्थ्व्न्नापिण्द्दो...॥5॥...................... णामम्मि स्रिस्न्नामो...॥161॥................ | तेण समं प्व्विया...॥514॥ .............. णिच्छोडिए क्रीसेन्न्....॥300॥............... 74 | तेणा व स्ण्ज्य्त्त्त्था....॥401॥ ............... णिद्धेयरो य कालो...॥53॥ ................... 14 | तेसिं गुरूण उदेन्न्...॥123॥............ णिवपिंडो gybhttN....॥414||.................. 99 | thakke thkkaavddiyN....||188|| ............. NivvANaM khalu kjN...||84||................ थुल्लाए विग्द्द्पाओ....॥456॥ ........... णिव्वोदगस्स घ्न्न्ण्...॥43॥................... | थेर पभु थरथरते ध्रिए...॥634॥ .......... णीयं पहेणगं मे अमुग्त्थ्....॥368॥. | थेरी दुब्बलखीरा चिमिद्धो....॥448॥ ....... णीयदुवारम्मि घरे न्न्....॥321॥ .............. 79 | थेरो ग्ल्ण्त्लालो...॥616॥............... ..... 147 णीयदुवारम्मि घ्रे....॥323॥.................. थोवे थोवं छूढं सुक्के...॥607॥.......... णीसमणीसा व क्द्द्ण्...॥166॥ ................ | दसण-चरणे प्द्ध्मो....॥176॥ ......... णेच्छह तिमिसे त्ति....॥328॥.. | स्न्न्-न्नान्न्-च्र्न्ने...॥163॥ .. NogharaMtara'NegavihaM वाद्द्ग्....॥361॥ ...........89 | द्ण्स्न्न्-न्नान्न्-च्रित्तान्न्ण्...॥80॥.. तं pi ya sukke sukkN...||644||... | dNsnn-nnaannppbhvN...||106|| ............... taM hoi saiMgAlaM jN...||691||.. daieNa batthiNA vaa...||57|| ... ............. tNdul-jl-aadaanne....||416||.............. 100 daga-बीए संघट्टण पीस्न्न्...॥624॥ ......... तैयंमि कर छोद्धुण्....॥429॥ ............... | दट्टण य अणगारं स्द्द्द्दी....॥320॥......... तत्थ विभागुद्देसिग्मेव्ण्....॥251॥.............. 60 | dddr-sil-sovaanne....||391|| ................ tatthA'NaMtA u critt...||118|| ............... 29 | davvaMmi attakammaM jN...||128|| ............... तम्हा ण एस दोसो....॥198॥ ............... 48 | दव्वम्मि लड्डुगादी भावे...॥101॥ ............ तवहेउ चउत्थादी जाव्...॥704॥ ........... 168 | दव्वाई उ विवेगो....॥426॥............... तस्स क्द्द्नित्त्त्थिय्म्मी....॥200॥ ............... 49 | दव्वादीछिण्णं पि हु....॥257॥ ............. तस्सेवं वेर्ग्गुग्ग्मेन्न्...॥105॥ ................. 26 | दव्वाया खलु काया...॥126॥. ........... तिण्णि उ पेद्स्स्म्या...॥70॥ ................ 18 | दव्वीछूढे त्ति जं वुत्त्ण्....॥277॥ ......... तिबलागमुहम्मुक्को तिक्खुत्तो...॥668॥....... 159 | दव्वे अच्चित्तेणं भावे...॥82॥.............. ........... 1 65 5 Page #217 -------------------------------------------------------------------------- ________________ 178 परिशिष्ट-1 गाथा पृष्ठ । गाथा दव्वे भावे स्ण्जोय्न्ना...॥672॥ ............. 160 / नाम-ठवणा-दविए खेते...॥160॥............ 39 दस ससिहागा साव्ग्....॥168॥.............. 42 | नाम्-त्थ्व्न्ना-द्विए...॥553॥ ...... दहि-तेल्लसमाओगो अहितो...॥685॥ ....... | निग्ग्ण्थ्-स्क्क्-ताव्स्....॥479॥.............. 115 दाण-कय-विक्कए चेव्....॥380॥............. 92 निग्गम देउल दान्न्ण्....॥365॥ ................ 89 दाणं ण होइ....॥489॥ .................... | निच्छयओ स्च्चित्तो...॥18॥... दायव्वमदायव्वं च दो...॥643॥ ........... 154 | निच्छयनयस्स च्र्न्नाय्विग्घाए...॥127॥ ...... 31 दाहं ति तेण bhnniyN....॥504||............. 120 | nimmll-gNdh-guliyaa....||335||............... 83 दिजंते पडिसेहो क्ज्जे....॥338॥ ............. 83 | नियमा तिकाल्विसे....॥467॥ ............ 112 दिढें खीरं खीर्ण्...॥153॥... ................. | प्ण्च्विह्विस्य्सोक्ख्....॥248॥ .............. दिण्णाउ ताउ प्ण्च्....॥245॥ ................. 59 | | पंडग अप्पडिसेवी वेला...॥637॥ .......... 152 दुगमादीसामण्णे ज्ति...॥647॥ ............. | पकामं च निकाम्...॥680॥ ................ दुग्घासे तं स्मिच्छिया....॥295॥ ........... पच्छासंथव दोसा...॥522॥ ................ दुविह विराहण उसिन्ने...॥592॥............ पडिचरणपओसेणं भाव्ण्....॥396॥ ............ 96 दुविहं ca mkkhiyN...॥568||................ | पडिमंतथंभणादी सो वा...॥533॥ .......... 128 दुविहो य भाव्पिण्द्दो...॥74॥............... पडिलाभिय व्च्च्ण्ता...॥542॥............... दुविहो य स्ण्थ्वो...॥518॥................ पडिविजथंभणादी सो वा...॥531॥ ........ 1 दूइत्तं khu grhiyN....॥463|| ............ | पडिसेवण प्द्दिसुन्न्न्ना...॥146॥............... दूराभोयण एगागि....॥469॥............... | पडिसेवणमाईणं दारान्न्...॥135॥ ............. देह इमं mA sesN....॥256|| ............. | पडिसेवणाए तेन्ना...॥140॥ ................. दोण्णि उ साहुस्मुत्था...॥552॥............ | पढमदिवसम्मि kmm....॥291॥ .............. dosaggI vi jlNto...||694|| ............... पत्तलदुमसालगया द्च्छामो....॥236॥ ........ ध्न्नु-जुग्-काय्...॥111॥ ............... | पत्तेय पौरलंभे भुत्तुव्व्रिते...॥676॥ ........ धम्मकहाआक्खित्ते dhmm....॥340॥........... 84 | ptteybuddh-nninnhg-uvaase....||180|| ........ dhmmkhi-vaadi-khme....||339||....... | parakamma attkmmiikrei...||130||........ धाई दूई निमित्ते....॥438॥................. 104 .104 | परपक्खो उ गिह्त्था....॥199॥ धारयति धीयते वा....॥441॥ .............. | परपच्चैया छाया न्न्....॥195॥ ....... धूयदुगं संदेसो दान्न्...॥510॥.............. | परस्स तं देइ स एव्....॥379॥........ धोतं पि न्निराव्य्व्ण्....॥287॥ ................70 | परिपिंडितमुल्लावो अतिप्तो...॥529॥........ धोवत्थं तिन्न्न्नि...॥41॥... .................... 12 ...12 | परियट्टिए अभिह्द्दे...॥108॥ ... नव cev'vaarsgN....||432|| ................ 103 | परियट्टियं पि दुविह्ण्....॥350॥ ............... 136 125 111 112 ......62 ON Page #218 -------------------------------------------------------------------------- ________________ परिशिष्ट-1 गाथा .......104 .80 5ना ...................00 पृष्ठ । गाथा परिवेसणपंतीए दूर्प्वेसे....॥372॥.............91 | पुत्तस्स विवाह्दिन्न्ण्....॥315॥ ....... परिसडियपंडुपत्तं vnnsNdd...॥554|| ......... 133 | pupphANaM pttaannN...||60||..................... prisey-piynn-htthaa...||30||...... pur-pcchkmm-ssinni...||571|| ..... पल्लीवहम्मि नट्ठा चोरा...॥147॥ ............. 36 | पुट्विं प्च्चास्ण्थ्व्....॥439॥ ............ पवयणमाया ब्ण्भ्व्व्य्गुत्तिओ...॥77॥ ........ .. 20 | पूतीकम्मं दुविहं द्व्वे....॥266॥ .......... पाएण dei logo....॥484|| ................ 116 | porisitigmccitto...||56|| ................... पाओकरणं दुविह्ण्....॥325॥............... | बंधै अहे भ्वाउण्...॥122॥ ................. पागडपगासकरणे क्य्म्मि....॥332॥ .......... 82 | बज्झइ य जेण क्म्म्...॥79॥ .............. पादुयदुरूढपडणं ब्द्धे...॥620॥............. | बत्तीसं किर क्व्ला...॥678॥ .............. पामिच्चं पि य दुविह्ण्....॥343॥........... | बत्तीसा सामण्णे ते....॥405॥ ................ 97 पायस्स प्द्दोयार्ण्...॥35॥ .................. | बत्तीसादि परेणं प्काम्...॥681॥ ........... 163 पायस्स प्द्दोयारो...॥36॥................ .11 | बहुयातीतमैबहुं अतिभुसो...॥683॥ ...... 163 पासंडीय-समणाणं गिहि...॥167॥ ...... . 40 | बादर सुहुमं भावे u....॥272॥ .... पासंडीसु वि एव्ण्...॥165॥................... 40 | बायालीसेसणसंकडम्मि घ्न्न्म्मि...॥670॥ . 160 पासोलित्तकडाहे nn'ccusinne...॥591||....... 141 |बाले वुड्ढे म्त्ते...॥608॥ ................... पासोलित्तकडाहे prisaaddii...॥589||......... 141 / biya-tiya-cauro pNceNdiyaa...||62||............ 16 पाहडिठवियगदोसा तिरि...॥631॥ .......... 151 | बेइंदियपरिभोगो अक्खान्न्...॥63॥ ............ 16 पाहुडिभत्तं भुंजइ न्न्....॥318॥ ............... 79 | भंडगपासवलग्गा उत्तेद्दा...॥26॥ ........... पाहुडियं च त्थ्वेण्ती...॥613॥ ............... 147 | भजंती य द्लेण्ती...॥610॥................ पाहुडिया वि य दुविहा....॥310॥ ...........77 भणइ य णाहं वेजो....॥490॥.......... पिंड-निकाय-समूहे ... ॥ 2 ॥ .....................3 | भावे पसत्थ इत्रा....॥437॥.............. पिंडण भुद्व्वान्न्ण्...॥8॥........................4 भावेसणा उ तिविहा...॥92॥ .............. पिंडस्स उ निक्खेवो...॥3॥ .....................3 भावोवयारमाहेउ अप्पे...॥121॥ ............ पिंडे उग्गम उप्पाय्...॥1॥ ......................1 भिक्खग्गाही एगत्थ कुन्नि....॥309॥ ......... 75 पिहिउब्भिण्णकवाडे फासुय्....॥374॥ ........ 91 भिक्खादिगतो रोगी किण्....॥491॥ .......... 117 पीसंती णिप्पिढे फासु...॥638॥ ............ 153 भिक्खादी व्च्च्ण्तो....॥462॥ ............... 111 पुढवी आउक्काए..॥16॥ .................. भिक्खामेत्ते अविचार्न्ना...॥632॥........... 151 पुद्ध्वी-आउ-व्न्न्स्स्ति...॥569॥............ 136 | भिक्खुदगसमारंभे ख्न्नाउत्त्त्तो....॥346॥....... 85 पुढवी-आउक्काए तेऊ...॥578॥............. 138 | भिक्खू जहन्नगंमी गेरुय्....॥385। ............ 93 पुढवीकाओ tiviho...॥17॥....................6 / bhikkhe prihaayNte...||536|| .. ................ 129 146 Page #219 -------------------------------------------------------------------------- ________________ 180 गाथा भुंज ण भुंजे भुंजसु ... ॥ 144 ॥ भुंजंति चित्त्क्म्म्त्त्त्थिता....॥480॥ भुंजंती आयमणे उद्ग्ण्...॥623॥ भुंजण पृष्ठ रयणपदीवे जोती न्न्....॥326 ॥ 81 रस- कक्कब- पिण्द्द्गुला....॥ 308 ॥ 75 रसभायणहेउं वा मा.... ॥ 269 ॥ ............ 63 अजीर्पुरिम्द्द्द्द्गादि॥366॥90 रसहेउं पडिसिद्धो संजोगो... ॥677 ॥ 161 165 भुतुव्वरियं खलु संखडीए.... ॥ 255 ॥ भोम्मादिसु तं पुन्न्...॥602॥...... मंगलहेउं पुण्णट्ठया v...॥317॥ मंडलपसुत्तिकुट्ठी असाग्रिए...॥636॥ . मंस - वस - सोन्नियास्व्...॥576॥ मैमं अरोगि दीहाउओ............॥443|| .......... मैलिय- फालिय-खोसिय ॥ 348 ॥ मच्छिय घम्मा अण्तो....॥329॥ मज्जारखइयमंसा म्ण्सा....॥214॥ मज्झिमणिद्धे दो पोरिसीउ...॥55 ॥ मत्तेण जेण दाहि ... ॥ 601 ॥ ... मयमातिवच्छगं पिव ॥ 478 ॥ महतीए स्ण्ख्द्दीए....॥250॥ मा एयं देह इमं .... ॥ 260 ॥ मा कार्हिति अव्न्न्ण्....॥262॥ मा ताव झ्ण्ख्....॥313॥ मा ते फंसेज्ज कुल्ण्...॥545॥ मातिपी पुव्वसंथवो... ॥ 519 ॥ .. मायावी चडुकारी amhN...॥523॥ मालम्मि कुडे मोद्ग्....॥387॥ ... मालाभिमुर्हि धून्न्....॥386॥ मालोहडं पि दुविह्ण्....॥384॥ परिशिष्ट - 1 पृष्ठ गाथा 35 115 . 149 ..... 61 145 79 152 138 105 86 81 52 15 144 114 60 . 63 . 63 ... 78 131 125 126 93 93 रागग्गिसंपलित्तो भुण्ज्तो...॥693॥ रागेण सइंगालं दोसेण... ॥ 695 ॥ 165 .. 36 122 rAya'varohavarAhe विभूसिओ॥149॥ रायगिहे धम्मरुई... ॥ 508 ॥ रायघरे य क्याती...॥511॥ 122 लद्धं पहेणगं वा नियगाणं.... ....11 BESII ......... सो. लब्धंतं पि ण गेहै... / / 515 ॥ 124 लाभिय र्णितो पुत्त्त्थो....॥407॥ 98 लिंगादीहि वि एव्ण्....॥ 172 ॥ 42 लिंगेण उ न्नाऽभिग्घ्....॥174॥ 43 लिंगेण उ साह्म्मी....॥173॥ 42 लित्तं ति भान्निऊन्न्ण्...॥651 ॥ 156 | लेवालेवे tti jN....॥423|| 101 loe vi असुइग्ण्धा....॥ 288 ॥ ... लोगाणुग्गहकारिसु भूमीदेवेसु....॥482॥ लोण - दग - अगणि-बत्थी ॥ 625 ॥ 70 .. 115 149 46 लोणागडोदए एव्ण्....॥ 190 ॥ . लोयविरलुत्तिमंगं त्वोकिस्ण्....॥319॥ 79 लोलै महीय धूलीय. ॥ 452 ॥ 108 वंतुच्चारसरिच्छं kmmN....॥219॥ 53 .... // 336 // . 83 48 51 15 वैयाए मंखमादी.... 93 वड्ढइ हायै छाया....॥196 / / ... मासियपारणगट्ठा ग्म्न्न्ण्.........॥231॥ ........... 56 वड्डेइ तप्पसंगं गेही....॥ 209 ॥ मिच्छत्तथिरीकरणं उग्गमदोसा.... ............ // 481 // .... 115 वणसतिकाओ तिविहो... ॥ 58 ॥ .. मीसज्जायं जावंतियं च ॥ 294 ॥ 72 वण्णाइजुया vi blii....॥217|| yuafayy gos of... 110311 .............. ? Taz-is-gg-ayeruife....1188&ll ....... co& 53 .............. Page #220 -------------------------------------------------------------------------- ________________ गाथा वाउक्काओ तिविहो...॥49॥ वाघाएण Niyatto diss...||512|| वासघरे अणुजत्ता... ॥ 103 ॥ . विज्जा - त्व्प्प्भाव्ण्....॥496॥ विज्जा - मंतपरूवण... T... 1142611 विज्झाउ त्ति ण दीसइ... / / 587 / / विज्झाय मुम्मुरिण्गाल्मेव्...॥586 ॥ वितियमेयं कुर्ण्गान्न्ण्...॥97॥ vimalIkaya'mha च्क्खू.....।527॥ विसघातियपिसियासी मरै ॥ 298 ॥ विसरिसदंसणजुत्ता प्व्य्....॥169॥ वीतितमेयं ग्य्कुलान्न्ण्...॥99॥ वेयण वेयावच्चे इरिय्त्त्त्थाए...॥698 / / वेविय प्रिसाद्द्न्न्या...॥618॥ वोलेंता ते v....॥186॥ संकाए चउभंगो दोसु... ॥ 558 ॥ संकामेउं कम्मं siddhN....॥279|| संकिय-मक्खिय- निक्खित्त्...॥557॥ संखडिकरणे काया...॥549॥ संखातीयाणि उ कंडगाणि ॥ 119 ॥ संखेवपिंडियत्थो एवं... ॥ 87 ॥ संघुद्दिट्ठे सौं एति....॥230॥ संचारिमा उ चुल्ली....॥327॥ संजमठाणाणं क्ण्द्द्गान्न्...॥117॥ संजयभद्दा तेणा आयंती.... ॥ 402 ॥ संजायत्ति भत्ते गोडिग... संजोयणा तु भावे...॥675॥ संजोयणाए दोसा जो...॥ ... ॥ 674 // .... // 269 // संथरे svvmujjhNti....||430|| संथार-पाय- द्ण्द्द्ग्...॥69॥ ... परिशिष्ट - 1 पृष्ठ । गाथा 14 संथारुत्तरचोलग प्त्त्त्ता...॥37॥ 122 संदिस्त जो सुइ....॥259॥ 26 संवासो उ प्सिद्धो...॥139॥ 118 127 140 140 25 127 73 संसज्जिमंमि दे ... ॥ 629 ॥ संसज्जिमेहि वज्जं ... ॥ 575 ॥ संसद्वेतर हत्थो मत्तो... संसत्तेण य दव्वेण... ॥ 612 ॥ . संसोहण स्ण्स्म्न्न्ण्....॥493 ॥ सग्गाम - परग्गामे दुविहा....॥460॥ . सग्गाम - परग्गामे सदेस ॥ 357 ॥ ...... 42 सग्गामे वि य दुविहं.... ॥ 360 ॥ 25 सच्चित्तपुढविकाए स्च्चित्तो...॥ 578 ॥ . 166 | सच्चित्तपुढविलित्तं लेलु....॥ 376 ॥ ... 148 सच्चित्तमक्खियम्मी हत्थे ... / ...1146311 45 सच्चित्तमीसएसुं दुविह्ण्...॥577॥ 134 सच्चित्ते अच्चित्ते मीस्ग्...॥ 594 ॥ ............ 68 सच्चित्ते अच्चित्ते मीसग... ॥ 599 ॥ सच्चित्ते अच्चित्ते मीसग... ॥ 641 ॥ . सच्चित् अच्चित्ते मीस्ग्...॥663 ॥ सच्चित्ते प्व्वाव्न्न्...॥66॥ 134 132 29 150 137 T...11eERII .............. 846 147 117 .......... 110 88 88 ..... 138 91 137 138 143 .... 144 153 158 17 सज्झमसज्झं कज्जं ... सट्ठाण - परट्ठाणे दुविह्ण्....॥301 ॥ .......... 23 55. 81 सड्ढड्ढरत्त केस्र्...॥517॥ . 29 सङ्घस्स थोवदिवसेसु... .... / / 293 / / .......... 97 सद्दाइएस साहू मुच्छं ॥ 246 ॥ ... 65 समणकडाऽऽहाकम्मं स्म्न्नान्न्ण्....॥292॥ 161 समणे माहण-किवणे... ....1180611 [.... // 285 // ............. 161 सम्ममसम्मा किरिया....॥474॥ 103 सयमेवालोएडं जूहवई ... ॥ 555 ॥ 16 / सवलय- घण-तणुवाया... ॥ 50 ॥ 181 पृष्ठ 11 62 34 70 74 124 72 59 .... 72 114 113 133 14 Page #221 -------------------------------------------------------------------------- ________________ गाथा ... 57 120 182 परिशिष्ट-1 पृष्ठ । गाथा पृष्ठ सव्वो v'nnNtkaao...॥59|| ..................15 | सुक्कोल्लसरिसपाए अस्रिस्पाए....॥427॥.... 102 सहसा पइट्ठ दित्त्त्था....॥237॥................. 57 | सुण्णं व असइ कालो....॥362॥............. 89 सा तु अविसेसिय्ण्....॥243॥................. 58 / सुत्तस्स अप्पमाणा च्र्न्नाभावो...॥562॥.... 135 साग-जै viis'bhiggh....||177||............. 43 | | सुयाभिगमणायविही bhi....॥344॥ ......... 85 saagaarimNkhchNdnnpddiseho....||337||........... 83 | सूभगदोभग्गकरा जोगा...॥539॥ ............ 130 सा, पज्जत्तं आद्रेन्न्...॥150॥... .. 36 | सूरोदयं गच्छमहं प्भाए....॥235॥ ..... साधारणं बहूणं त्त्थ्...॥630॥ ............. [ सेदंगुलि ब्गुद्द्द्दावे....॥505॥ ................ सामत्थण राय्सुए...॥143॥ .................. | सेसा विसोहिकोद्दी....॥425॥ .............. सामी चारभडा वा....॥398॥ ................ | सेसेसु तु प्द्दिव्क्खो...॥640॥.............. साली-घ्य्-गुल्....॥202॥ ................... 49 | सेसेहि उ काएहिं तीहि...॥572॥........... सालीओयणहत्थं द्त्तुण्....॥220॥........... | सेसेहि तु द्व्वेहि....॥289॥................ सालीमादी अगडे फ्ले....॥183॥ ............ | सो एसो जस्स गुन्ना...॥525॥ ............. sAhammi'bhiggaheNaM न्नो....॥171॥ ............. 42 | सोलस उग्गमदोसा सोल्स्...॥706॥ ....... 168 साहुगुणेसणकहणं आउत्त्त्ता....॥324॥..........80 सोलस उग्गमदोसे गिहिन्नो....॥433॥........ 103 सिझंतस्सुवकारं dijNtss....॥274||........ 67 soviir-gorsaa-''sv...||69|| .............. सितिअवणण प्द्दिलाभ्न्न्....॥507॥ ........ 120 विव्ज्जिए...॥609॥ ...... 146 सी-उन्न्ह्-खार्ख्त्ते...॥29॥. हत्थकप्प गिरिफुल्लिय्....॥495॥ ............ सीउन्न्ह्-खार्-ख्त्ते...॥20॥......................7 | हत्थसयं खलु देसो....॥371॥.............. सीए दवस्स एगो भ्त्ते...॥688॥ ........... 164 हत्थसयमेगगं ता...॥52॥ .................. सीतो उसिणो साहार्न्नो...॥687॥........... 164 | हत्थिग्गहणं गिम्हे...॥98॥ ... सीव्न्न्न्निस्रिस्मोद्ग्क्र्न्न्ण्...॥96॥ ............. 25 | हरितादि अन्न्ण्त्रिया...॥593॥ ............ सुइ भद्दग दित्तादी...॥635॥ ................ 152 | हिताहारा मिताहारा...॥684॥............. सुक्के सुक्कं pddiyN....॥428|| ..... 102 | हिदएण संकिएणं घिया...॥564॥ ......... सुक्के सुक्कं प्द्ध्मो...॥603॥ ........ .... 145 | हिदयम्मि स्माहेउण्...॥115॥ ..... सुक्केण उ स्र्क्खेन्न्...॥570॥............... 136 | हेट्ठावणि कोस्ल्या...॥655॥ ............... 156 सुक्केण वि जं छिक्क्ण्....॥422॥ ............. 101 | होमातिवितहकरणे न्न्ज्जि....॥473॥ ........ 113 Page #222 -------------------------------------------------------------------------- ________________ 183 परिशिष्ट-2 पिण्डनियुक्तिटीकागतोद्धरणानां अकाराद्यनुक्रमः पृष्ठाङ्क 164 30 127 169 102 169 106 106 167 169 169 1 अहिताशनसम्पर्कात् सर्वरोगोद्भवो... 2 आधाकम्मं णं भुंजमाणे.. (भग0 7/8/297) 3 इत्थी विज्जाभिहिता पुरिसो.. 4 उग्गम-उप्पायण-एसणासु... 5 उद्देसियम्मि णवगं उवकरणे.. 6 एए विसोहयंतो पिंडं सोहेइ.. 7 कफजमधस्तात् स्तन्यं... 8 कृशो रुक्षोऽल्पकेशश्च... 9 गलै बलं उच्छाहो... 10 चारित्तंमि असंतंमि णेव्वाणं ... (ni0 bhA0 6679, vya0 bhA0 4216) 11 छसु जीवनीकायेसु ये बुधे... 12 जत्थ तु जं जाणेज्जा... (AcA0ni04) 13 जं मोणंति पासहा तं... (AcA0 1/5/3/161) 14 णाणचरणस्स मूलं भिक्खायरिया.. (vya0 bhA0 2485) 15 णीयदुवारं तमसं... (दशवै0 5/1/20) 16 णीसेणी फलगं पीढं.. (दशवै0 5/1/67) 17 दक्षा नारकवेश्मनां प्रतिहतौ... 18 पंथसमा नत्थि जरा.... 19 परियट्टिए अभिहडे उब्भिण्णे... 20 पिंडं असोहयंतो अचरित्ती... 21 पूर्वं कृत्वा पदच्छेदं... 22 बलाविरोधि निर्दिष्टं... 23 विषया विनिवर्तन्ते... (गीता 2/59) 24 व्याख्येयं च विनेयांश्च.. 25 शाका-'ऽम्लफलपिण्याक... 26 संहिता च पदं चैव 27 समणत्तणस्स सारो भिक्खायरिया... (vya0 bhA0 2484) 28 सुहुमा पाहुडिया वि... 29 से भिक्खू वा 2 गाहावतिकुलं... (AcA0 2/1/370) 30 से संजते समक्खाये... 168 166 102 169 167 168 163 169 102 Page #223 -------------------------------------------------------------------------- ________________ 184 परिशिष्ट-3 सङ्केतविवरणम् anu0sU0 AcA0 AcA0ni0 उत्तरा0 दशवै0 ni0cU0 ni0bhA0 pA0dhA0 piM0ni0 प्रज्ञा0 pra0sA0 bR0ka0पीठिका अनुयोगद्वारसूत्रम् आचारागसूत्रम् आचारागनियुक्तिः उत्तराध्ययनबृहद्वृत्तिः दशवैकालिकसूत्रम् निशीथचूर्णिः . निशीथभाष्यम् पाणिनीयो धातुपाठः पिण्डनियुक्ति प्रज्ञापनासूत्रम् प्रवचनसारोद्धारवृत्तिः बृहत्कल्पसूत्रपीठिका भगवतीसूत्रम् व्यवहारभाष्यम् विशेषावश्यकभाष्यम् भग0 vya0bhA0 vi0A0bhA0 Ti0 = टिप्पणम् pR0 = पृष्ठम् gA0 = गाथा अपरे सङ्केताः sU0 = सूत्रम् bhA0 = भाष्यम् ni0 = नियुक्तिः vi0Ti0 = विशेषटिप्पणम् Page #224 -------------------------------------------------------------------------- ________________ 185 परिशिष्ट-4 सवृत्तिश्रीपिण्डनियुक्तिसम्पादनोपयुक्तग्रन्थसूचिः ग्रन्थनाम प्रकाशकादि श्री महावीर जैन विद्यालय श्री महावीर जैन विद्यालय दिव्यदर्शन ट्रस्ट कमल प्रकाशन जिनशासनाराधना ट्रस्ट कमल प्रकाशन सन्मतिज्ञानपीठ आगरा अनुयोगद्वारसूत्रम् (वृत्तिसहितम्) आचाराङ्गसूत्रम् आचाराङ्गनियुक्तिः (वृत्तियुता) उत्तराध्ययनसूत्रस्य शांतिसूरिकृतवृत्तिः ओघनियुक्तिः (वृत्तियुता) जैनधर्मवरस्तोत्रम् दशवैकालिकसूत्रम् दशवैकालिकनियुक्तिः हारिभद्रीयवृतिश्च निशीथभाष्यम्, निशीथचूर्णिः पाणिनीयो धातुपाठः पिण्डनियुक्तिः खण्ड-4 पिण्डनियुक्तिः मलयगिरिसूरिविहितवृत्तियुता पिण्डनियुक्तिः (अवचूरियुक्ता) पिण्डविशुद्धिः (चन्द्रसूरिटीकासहिता) प्रज्ञापनासूत्रम् प्रवचनसारोद्धारः (वृत्तिसहितः) बृहत्कल्पभाष्यं टीका च भगवतीसूत्रम् व्यवहारभाष्यम् विशेषावश्यकभाष्यम् विश्वभारती, लाडनूं, राजस्थान आनन्द प्रकाशन श्री देवचन्द्र लालभाई जैन पुस्तकोद्धार दिव्यदर्शन ट्रस्ट श्री महावीर जैन विद्यालय श्री जैन आत्मानन्द सभा Page #225 -------------------------------------------------------------------------- ________________ NOTES Page #226 -------------------------------------------------------------------------- ________________ aho जिणेहिं असावज्जा वित्ती साहूण देसिया। मुक्वसाहण हेउस्स साहूदेहस्स धार्न्ना॥ पटमनुं पाथेय.... चर्म छे धर्मनी वाटक.... ....साधु साधुदेहनुं साधन... निर्दीयाहाट निर्दोषाहारनी निर्दीटाका वटवर्याभिक्षा सहता आवी भिक्षासंहितान सागर एटले ja vivibhuttio: Rare N Right 9820434841