________________
॥ आधाकर्मनिरूपणम् ॥ अणुचियदेसं दव्वं कुलमप्पं आदरो य तो पुच्छा।
बहुए वि नत्थि पुच्छा सदेसदविए अभावे य॥२२६॥ अनुचित० गाहा। व्याख्या- अनुचितदेशं द्रव्यं शाल्योदन इव मालवके, कुलमल्पं दोण्णि तिण्णि वा माणुसाणि, आदरश्च अभ्युत्थानादिलक्षणः, चशब्दाद् बहुद्रव्यं, तो पुच्छा पवत्तइ, एसा चउप्पदा। भयणा - बहुए वि णत्थि पुच्छा सदेसदविए लाडदेश इव कूरे अभावे च = अनादरे च, इयं पुनस्त्रिपदेति गाथार्थः॥२२६॥ ऋज्वी पृष्टा एवं कथयति
तुज्झट्ठाए कयमिणं अण्णोण्णं पेक्खए व सविलक्खं।
वजेंति गाढरुडे का ते तत्ति त्ति वा भणइ॥२२७॥ तुज्झट्ठाए गाहा। व्याख्या- पुच्छिया भणति-तुज्झट्ठाए कयमिणं सगो मे भत्तारो। मायासंभवे पुनरन्योऽन्यं प्रेक्षते वा = पश्यति वा सविलक्षं = ज्ञाताऽस्मीति सलजं, एवं वर्जयन्ति। 'गाढरुट्टे'त्ति अथ पुष्टा अत्यर्थं रुष्यति, “का ते तत्ति" त्ति वा भणति, ततो णाऊणं भावं गेण्हइ त्ति गाथार्थः॥२२७॥ आह
गूढायारा ण करेंति आयरं पुच्छिया वि ण कहेंति।
थोवं ति व णो पुट्ठा तं च असुद्धं कहं तत्थ ॥२२८॥ गूढायारा गाहा । व्याख्या- अथ गूढाऽऽचारास्ताः न कुर्वन्ति आदरं, मा भून्न ग्रहिष्यतीति, पृष्टा वा न कथयन्ति यथा तव निमित्तं कृतमिति वा, स्तोकमिति वा कृत्वा न पृष्टा, तच्च वस्तुस्थित्याऽशुद्धम्, अतः कथं तत्र, कर्मबन्धो न भवतीति शेषः, प्रकृतिसावद्यत्वात् तस्येति गाथार्थः॥२२८॥ अत्राह गुरुः
आहाकम्मपरिणओ फासुयभोई वि बंधओ होदि।
सुद्धं गवेसमाणो आहाकम्मे वि सो सुद्धो॥२२९॥ आहाकम्म० गाहा। व्याख्या- इह वस्तुस्थित्या परिणामो बन्धकारणं यत आधाकर्मपरिणतः = आधाकर्म एतदिति भावयन् प्रासुकभोज्यपि तत्परिणामत एव बन्धको भवति। शुद्धं गवेषमाणः आगमनीत्या आधाकर्मण्यपि स शुद्धः सर्वोपधाशुद्धपरिणामयुक्तत्वादिति गाथार्थः॥२२९॥ अमुमेवार्थं भावयन्नाह
संघुद्दिढं सोउं एति दुयं कोति भाइए पत्तो।
दिण्णं ति देहि मज्झंतिगाउ साउं तओ लग्गो॥२३०॥ (टि०) १. य जे४ भां०॥ २. भे जे४ भां०॥ ३. गेण्हे जे२ विना॥ ४. इक्षते जि१॥ ५. अह गूढ० जि० जि१॥ ६. ज्झ दिण्णं साउं जे२॥ (वि०टि०).. उपधा = दोषः॥