________________
५४
॥ सवृत्तिपिण्डनियुक्तिः ॥ कम्मासंकाए पहं मोत्तुं कंटा-ऽहि-सावया अदिसिं।
छायं पि विवजेंतो डज्झइ उण्हेण मुच्छादी॥२२२॥ कम्मा० गाहा। व्याख्या- कम्माऽऽसंकाए पहं मोत्तुं मा णाम एस आहाकम्मिओ केण वि सावगेण कओ भवे। उप्पहपवत्तस्स दोसा-कंटा-ऽहि सावगा होज्जा। ‘अदिसिं'ति विभुल्लेज्जा, तहा कम्माऽऽसंकाए चेव च्छायं पि विवजेतो डज्झति उण्हेण मुच्छादी दोसा, आदिसद्दाओ पिपासाभ्रमि-पित्तमुच्छादिगहणमिति गाथार्थः॥२२२॥
इय अविहीपरिहरणा णाणादीणं ण होदि आभागी।
दव्व-कुल-देस-भावे विहिपरिहरणा इमा तत्थ ॥२२३॥ इय गाहा। व्याख्या- इय = एवं अविहिपरिहरणा होति। एवं च कुव्वमाणो णाणादीणं = णाण-दसण-चरणाणं ण होति आभागी। तम्हा ‘दव्व-कुल-देस-भावे' एतद्विषया विधिपरिहरणा इयं तत्र कर्तव्येति गाथार्थः॥२२३॥
ओदण-समितिम-सत्तुग-कुम्मासादी य होंति दव्वे तु।
बहुजणमप्पजणं वा कुलं तु देसो सुरट्ठादी॥२२४॥ ओदण० गाहा। व्याख्या- ओदणो = कूरो, समितिमाः = मण्डगाः, सत्तू-कुम्मासादिगा पसिद्धा, होंति दव्वे उ।
एत्थ इमो विधी- उचितं जहा लाडादीण ओदणादि थोवं वा बहुं वा देइ ण पुच्छा, अणुचियबहुएसु पुच्छा, किमिदं ? सा भणति- “तुज्झमिणं", ण कप्पइ, अण्णकारणे कहिए कप्पइ। बहुजणमप्पजणं वा कुलं तु महल्लकुले थोवं वा देज बहुयं वा ण पुच्छा, खुड्डलए पुच्छा, शेषं पूर्ववत्। देसो सुरट्ठादि, सुरट्टाए कंगोदणे ण पुच्छा, उज्जेणीए मंडएसु, गोल्लविसए सत्तु-कुम्मासेसु, विवरीए पुच्छा, शेषं पूर्ववदिति गाथार्थः॥२२४॥
आयरऽणादर भावो सयं व अण्णेण वावि दावणया।
एतेसिं तु पयाणं चतुप्पदतिपदा व भयणा उ॥२२५॥ आतरऽण गाहा। व्याख्या- 'आयरऽणायर भावो'त्ति आदरेण हृष्टा ददाति, पुच्छा, अणायरेण पयतीए ण पुच्छा, शेषं पूर्ववत्। सयं वा देति प्रमोदतो अण्णेण वा दवावेति अवज्ञातः, एतेसिं तु पदाणं दव्वादीणं चउप्पद-तिपदा वा अनुचितदेशादिलक्षणा भजना = विकल्पनेति गाथार्थः॥२२५॥
भजनामेवोपदर्शयन्नाह
(टि०) १. होति इयं च जि१। होइ एयं च ला०॥ २. दव्वं जे१, को०॥ ३. वा होउ बहु० ला० विना॥ ४. भावे जे४ भां०॥ ५. रेण आदृत्य ददाति जि१॥ ६. एतेसु जि१॥