________________
॥ सवृत्तिपिण्डनियुक्तिः ॥ संघुद्दिटै गाहा। व्याख्या- सङ्घोद्दिष्टं = सङ्घभक्तं श्रुत्वा एति = आगच्छति द्रुतं = शीघ्रं कश्चित् साधुवेषः। स च भाइते पत्तो = विभक्ते प्राप्तः। अत्रान्तरे सावगो सढि भणति- “देहि एतस्स।" सा भणति- “दिण्णं" ति = सर्वं दत्तम्। सो भणति- “देहि मज्झंतगाओ' = अप्पणरद्धाओ त्ति भावना। दिण्णं तं च, 'साउं तओ लग्गो' त्ति साधू वि साउं उक्कस्सगं ति कटु कम्मं चेवेदं, एवमशुभपरिणतो ततो लग्गो = तओ बद्धो त्ति गाथार्थः॥२३०॥ तहा
मासियपारणगट्ठा गमणं आसण्णगामगं खमए।
सड्डी पायसकरणं कयाइ अजेजिहं खमओ॥२३१॥ मासिय० गाहा। व्याख्या- "मासियपारणगट्ठा गमणं आसण्णगामगं खमए" कोइ मासियपारणगनिमित्तं मा इह अणेसणा भविस्सति गओ आसण्णगाम खमगो। तत्थ य सड्डी पायसकरणं कयाइ अजेजिहं खमगो त्ति गाथार्थः॥२३१॥
खल्लग-मल्लग लेच्छारियाणि 'डिंभग निब्भच्छिय त्ति रुंटणया। - हंदि समण त्ति पायस घय-गुलजुय जावणट्ठाए॥२३२॥ खल्लग० गाहा। व्याख्या- सड्डीए माइट्ठाणेणं खल्लग = पुडग, मल्लग = सराव, लेच्छारिय = खरडिय, डिंभगा = बाला, 'णिब्भच्छिय'त्ति माइट्ठाणं सिक्खाविया उद्धट्टा वा जणणीए णिब्भच्छिया 'रुद्रणय' त्ति रुंटंति, “ण अम्हं दिणे दिणे पायसेण कजं" ति भणंति। एत्थंतरे खमगं पविलु। सड्डी भणति- हंदि समण त्ति ! पायसं - गेण्ह समण ! पायसं घय-गुलजुत्तं जावणट्ठाए = यापनार्थमिति गाथार्थः॥२३२॥
एगंतमवक्कमणं जइ साहू एज होज तिण्णो मि।
तणुकोट्टम्मि अमुच्छा भुत्तम्मि य केवलं णाणं॥२३३॥ एगंतमवक्कमणं गाहा। व्याख्या- तं पायसं गहेऊण एगंतमवक्कमणं खवगस्स इरियपडिक्कमणं, चिंतणं- जदि साधु एज केइ अद्धाणपडिवण्णगा होज तिण्णो मि। 'तणुकोट्ठम्मि अमुच्छ'त्ति शरीरकोष्टके न तस्याऽभिष्वङ्गः, भुक्ते च सति केवलज्ञानमुत्पन्नमस्य, एवं च सति तीर्थकराऽऽज्ञाऽलोपेन परिणामशुद्धिरेव कर्मक्षयकारणमिति गाथार्थः॥२३३॥ अमुमेवार्थं दृष्टान्तद्वारेण प्रतिपादयन्नाह
चंदोदयं च सूरोदयं च रण्णो उ दोण्णि उज्जाणा।
तेसि विवरीयगमणे आणाकोवो तओ दंडो॥२३४॥ चंदोदयं च गाहा। व्याख्या- चंदोदयं पच्छिमदिसाए, सूरोदयं पुव्वदिसाए एवं रण्णो दोण्णि (टि०) १. ०ए य सड्डी जे२॥ २. डिंभा जे२॥ ३. रुंटणं ति ला०॥ ४. पायसं घय० जि० जि१॥ ५. होमि जे१॥ ६. य जे२॥ ७. अवरदि० जि०॥ (वि०टि०).. साधुवेषः = साधुवेषे विडम्बक इत्यर्थः ।।