________________
॥ आधाकर्म्मनिरूपणम् ॥
५७
उज्जाणा । तेण य आदिट्ठे “कल्लं सूरोदयं गच्छिस्सामो; तणहारगादिया चंदोदयं वयंतु ।” कया च आग्घोसणा। दुट्टप्पाया णरिंदपत्तीउ अप्पसारिगं पासिस्सामो त्ति सूरोदयं गता । राया वि संमुहो गमाss सूरो त्ति चंदोदयं गतो । तत्थ गएहिं य णिवंगणाओ दिट्ठाओ । ण य तेर्सि दोसो आणाअकोवाओ। इतरेसिं अदंसणे वि आणाकोवातो य दंडोत्ति आह च- 'तेसि विवरीयगमणे' त्यादि उक्तार्थमिति गाथार्थः॥२३४॥
सूरोदयं गच्छमहं पभाए चंदोदयं जं तु तणादिहारा ।
दुहा रवी पच्चुरसं ति काउं राया वि चंदोदयमेव गच्छे ॥ २३५ ॥ सूरोदयं वृत्तं भावितार्थम्, णवरं 'दुहा रवी पच्चुरस 'त्ति एंताणं जंताण य सम्मुहो आइच्चो ति ॥ २३५ ॥ पत्तलडुमसाला 'दच्छामो णिवंगण त्ति दुव्वित्ता ।
उज्जाणवावडेहिं गहिया य हया य बद्धा य ॥२३६॥
पत्तल० गाहा । व्याख्या
सूर्योदयगामिनः एवं चिन्तितवन्तः पत्तलदुमसालगता = पत्रववृक्षशाखागताः सन्तः, किम् ? द्रक्ष्यामो नृपाङ्गना = राजपत्नीः इति दुर्वृत्ताः षिङ्गप्रायाः ते च उद्यानव्यावृत्तैस्तदारक्षिकपुरुषैः गृहीता हताश्च दण्डादिभिर्बद्धाश्च रज्ज्वादिभिरिति गाथार्थः॥२३६॥ सहसा पट्ठ दिट्ठा इयरेहिं णिवंगण त्ति तो बद्धा । णितस्स य अवरण्हे दंसणमुभओ वह विसग्गो ॥ २३७॥
सहसा गाहा। व्याख्या - सहसा प्रविष्टाः सत्यः दृष्टाः = उपलब्धाः इतरैः चन्द्रोदयगततृणहारकादिभिर्नृपाङ्गना इति । ततो बद्धा निर्गच्छतश्चापराणे, राज्ञ इति गम्यते । 'दंसणमुभयो 'त्ति दोवि दंसिया पुच्छिऊण य जहट्ठियं सूरोदयगामिणो अदिट्ठणिवंगणा वि ममाऽऽणाभंगकारिणो त्ति वहिया । इतरे आणाट्ठियत्ति दिट्ठाहिं वि विसज्जिया । तदाह- वहह - विसग्गो त्ति गाथार्थः ॥ २३७॥
दान्तिकयोजनां कुर्व्वन्नाह
जह ते दंसणकंखी अपूरितिच्छा वि सासिया रण्णा । दिट्ठे वितरे मुक्का एमेव इहं समोयारो ॥ २३८ ॥
जह ते दंसण० गाहा। व्याख्या- जह ते दंसणकंखी सूरोदयुज्जाणगामिणो अपूरियिच्छा वि अदिट्ठाहिं वि णिवंगणाहिं सासिया रण्णा = वहिया णरवइणा । दिट्ठे वितरे मुक्का चंदोदयगामिणो एमेव इहं समोयारो, सो य, खमग संघभत्तलिंगत्थेहिं दर्शित एवेति गाथार्थः ॥ २३८ ॥
एयं च आहाकम्मं भुंजित्ता अणालोइय- अपडिक्कंतो कालं करेइ णत्थि से आराहणा । अत एवाहआहाकम्मं भुंजति न पडिक्कमए य तस्स ट्ठाणस्स ।
४
एमेव अडइ बोडो लुक्कविलुक्को जह कवोडो ॥ २३९॥ दारं ॥
(टि०) १. गच्छा० जे२ ॥ २. ०णपालएहिं ख० जे४ भां० ॥ ३. द्रक्षामो ला० जि१ ॥ ४. कमोडो जे१,२ को० ॥