________________
५८
॥ सवृत्तिपिण्डनियुक्तिः ॥ आहाकम्मं गाहा। कण्ठ्या, णवरं लुक्कोविलुक्को = उप्पिंखिय णिप्पिंखिय त्ति॥२३९॥ द्वारपरिसमाप्तिं तदन्यद्वारसम्बन्धं च प्रतिपादयन्नाह
आहाकम्मियदारं भणियमिदाणिं पुरा समुद्दिट्ट।
उद्देसियं ति वोच्छं समासओ तं दुहा होइ॥२४०॥ आहाकम्मिय० गाहा। व्याख्या निगदसिद्धा॥२४०॥ आहाकम्मे त्ति दारं गयं। इदानीं उद्देसियं ति दारं
ओहेण विभागेण य ओहे ठप्पं तु बारस विभागे।
उद्देस कडे कम्मे एक्कक्के चउव्विहो भेदो॥२४१॥ ओहेण गाहा। व्याख्या- ओघेन = सामान्येन, विभागेन = विशेषेण, चः समुच्चये, ओघे ठप्पं तु = ओघविषयं स्थापनीयम्, आगमाद्विज्ञाय वक्तव्यमित्यर्थः, 'बारस विभागे ति द्वादशभेदा विभागौद्देशिके, तानेवाह– 'उद्देस कडे कम्मे'त्ति अमीषां स्वरूपं वक्ष्यति। एतेषु ‘एक्कक्के'त्ति एकैकस्मिन् चतुर्विधो भेदः उद्देश-समुद्देशा-ऽऽदेश-समादेशलक्षण इति गाथासमासार्थः॥२४१॥ अधुना अवयवार्थ उच्यते। तत्रौघौद्देशिकसम्भवं प्रतिपादयन्नाह
जीवामो कह वि ओमे निययं भिक्खाउ ता कति देमो।
हंदि हु णत्थि अदिण्णं भुज्जइ अकयं ण य फलेइ॥२४२॥ जीयामो गाहा। व्याख्या- दुब्भिक्खे धत्ते केइ देवदत्ताई भणंति जीवामो कह वि ओमे = जीवितानि कथञ्चित् दुर्भिक्षे, अतो दृष्टदुःखानि धर्माय 'णिययं भिक्खाउ ता कइ वि देमो'त्ति नियतं = नित्यमेव भिक्षाः = प्राभृतिकाः ततः कियत्योऽपि देमो त्ति, किम् ? इति 'हंदि हु णत्थि अदिण्णं भुजति' 'हंदी'त्युपप्रदर्शने एवं गृह्यतां नास्त्येतद् यद् अदत्तं भुज्यते, अकृतं न च फलति, कृतस्य फलनादिति गाथार्थः॥२४२॥
सा तु अविसेसियं चिय मितम्मि भत्तम्मि चाउले च्छुभइ।
पासंडीण गिहीण व जो एहिति तस्स भिक्खट्ठा॥२४३॥ सा तु गाहा। व्याख्या-सा तु अगारी अविसेसियं चिय एवं अम्हं एवं भिक्खाए अहवा गिहीण समणाण वा, मितम्मि भत्तम्मि चाउले च्छुभति, चाउलग्रहणं शेषधान्योपलक्षणम्, किमर्थं च्छुभति ? पासंडीण गिहीण व जो एहिति तस्स भिक्खट्ट त्ति गाथार्थः॥२४३॥ (टि०) १. तु को०॥ २. व खं०॥ ३. आचाराद्वि० जि१॥ ४. एक्कक्कं ति ला०॥ ५. ०सम्भवप्रतिपादनायाह जि१ ला०॥ ६. ०क्खावि खं० विना॥ ७. कयइ भां० जे४॥ ८. को वि ला० जि०॥ ९. भणति ला० जि०॥ १०. देमि त्ति ला०॥ ११. यथाऽदत्तं तद् भुज्यते जि१॥ (विटि०)..'एयं अम्हं...समणाण वा' इति मानसिकाभिप्रायविशेषः, तेन रहितं यद् भक्तं तद् अविशेषितं भक्तमिति आशयः॥