________________
१०
॥ सवृत्तिपिण्डनियुक्तिः ॥ चीरधोवणं उवहिपक्खालणं तंमि, चेव, इह पुनर्भिन्नविभक्तिको निर्देशः तस्य ण सदैव धावनमिति ज्ञापनार्थः। आयमणं भुत्तेपुरीसादौ, भाणधुवणं तेसिमेव तप्पणं, एमादि आदिसद्दाओ गिलाणकप्पादिपरिग्गह, पयोयणं बहुहा = अणेगह त्ति गाथार्थः॥३०॥
तत्थ जं भणितं भिण्णविभत्तिगो णिद्देसो उपधिस्स ण सदैव धोवणं ति जाणावणत्थो, तत्थ सदा धोवणे कालम्मि य अधोवणे दोसे दरिसति
उदुबद्ध धुवण बाउस बंभविणासो अठाणठवणं च। संपाइम-वाउवहो पावण भूओवघाओ य॥३१॥ अतिभार-चूडण-पणए सीयलपाउरणऽजीरगेलण्णे।
ओभावणकायवहो वासासु अधोवणे दोसा॥३२॥ उउबद्ध गाहा। अतिभार० गाहा। दुयस्स व्याख्या- उउबद्ध अट्टमासा सीउण्हकालिगा, तत्थ धोवणे बाउसियदोसो, बाउसितो चोक्खल्लो, तहा बंभविणासो अत्तविभूसातो भवति। अट्ठाणट्ठवणं च चोक्खलत्तणेण अट्ठाणे ठविज्जति, णो अकामयमाणो मंडेति त्ति। संपातिमा पसिद्धा, वायू य तेसिं वधो भवति। प्लावनेन भूतोपघातश्च = द्वीन्द्रियाद्युपघातश्च भवतीति गाथार्थः ॥३१॥
वासारत्ते पुण अधोवणे इमे दोसा- अतिभारेण मलघत्थो, चुडति कुहति त्ति वुत्तं भवति। ‘पणए' त्ति उल्ली संमुच्छति। सीयलपाउरणेण अजीरणा देहे भवति। ततो य गेलण्णं। तत्थ य चिकित्साए करणाकरणदोसा भाणितव्वा। तहा मलघत्थगंधमत्तेण पवयणस्स ओभावणा, कायवहो पणगसंभवेण खारंमि य आउक्कायस्स, तेण य पुढवादीणं ति वासासु अधोवणे दोस त्ति गाथार्थः॥३२॥ तो खाई धोएयव्वो ? सो पुण उदुबद्धसेसे । तथा चाह
अप्पत्ते च्चिय वासे सव्वं उवहिं धुवंति जयणाए । ___असतीए उ दवस्स उ जहण्णओ पायणिजोगो ॥३३॥ अप्पत्ते च्चिय वासे गाहा। व्याख्या- अप्पत्ते च्चिय वरिसाकाले सव्वं पत्तगबंधादिगं उपधिं धुवंति। किं यथाकथञ्चित् ? न, किं तर्हि ? जयणाए पवयणभणियाए। अह एद्दहमेत्तं दवं णत्थि तो जहन्नतो पायणिज्जोगो पत्तगबंधादी च्छविहो धोवति, तस्स सततं बाहिरपरिभोगतो त्ति गाथार्थः॥३३॥ एवं च सति सर्वेषामेव उपधेरयं धावनकाल इति प्राप्ते विशेषविषयमपवादमाह
आयरिय-गिलाणाण उ मइला मइला पुणो वि धोवंति।
मा हु गुरूण अवण्णो लोगंमि अजीरणं इयरे॥३४॥ (टि०) १. धोवनमि० जि०॥ २. त्तवोसिरियादौ जि० ला०॥ ३. जीरगो भ० जि० जि१॥ ४.व खं० वा१ जे२ को०॥ ५. जो उ जे२॥ ६. धोव्वति जि० ला०॥ (वि०टि०) *. चोक्खल्लउ = भूषणशील इत्यर्थः इति ला० टि०॥ .. मलग्रस्तेन अतिभारवद् वस्त्रं स्याद् इत्यर्थो भाति॥