________________
॥ पिण्डनिरूपणम् ॥
तम्हा अबहुपसण्णं मीसं, बहुपसण्णं पुणाचेयणं ति । ततश्चेत्थमचेतनाधिकार एवायमवयवो योज्यते, मिश्राधिकारे तु अकारं सन्धौ कृत्वा योजित एवेति गाथार्थः ॥ २५॥ एताणं चेव ऐयाउ विवरणगाहाओ तं जहा—
भंडगपासवलग्गा उत्तेडा बुब्बुया य निसमंति ।
९
जा ताव मीसगं तंदुला य रद्धंति जावऽण्णे ॥ २६ ॥ एते उ अणादेसा तिण्णि वि कालनियमस्सऽसंभवतो । लक्खेयरभंडग-पवणसंभवासंभवादीहिं ॥ २७ ॥ जाव ण बहुप्पसण्णं ता मीसं एस एत्थ आएसो । होति पमाणमचित्तं बहुप्पसण्णं तु नायव्वं ॥ २८ ॥
भंडगपासवलग्गा गाहा । एते उ अणादेसा गाहा । जाव ण बहुप्पसण्णं गाहा । एताश्च गाथा गतार्था एवेति न व्याख्यायन्ते । एवं जो वि गोरस - तेल्लकुंडादीसु बहुइन्धणो उवरि तरियाबद्धो सो पोरिसीए परिणमति, मज्झिमे दोहिं, थोवे तिहिं ॥ २६-२८॥
उक्तो मिश्रः । सचित्त-मीसवज्जो य जो सो अचित्तो त्ति गम्यमानेऽपि तहवि सीसहियट्ठाए इदाणि अचित्तो भण्णति । तत्थ
सीउण्ह-खारखत्ते अग्गी - लोणूस - अंबिल-णेहे ।
वक्कंतजोणिएणं पओयणं तेणिमं होइ ॥ २९ ॥
सीउण्ह० गाहा। जहा पुढविक्काए, णवरं दव्वपरिणतो, खेत्तपरिणतो, कालपरिणतो भावपरिणतो य। दव्वपरिणउ तेल्लतूवरादीहिं दव्वेहिं, खेत्तओ जो लोणखेत्ताओ आणीतो लोणकूवाओ वा महुरखेत्ताओ वा अण्णमण्णेण मेलिओ खेत्तविरोहदोसेणं परिणमति, कालपरिणतो जो द्वितीसमत्तीए विद्धंसति सो कालपरिणतो, तं पुण केवली जाणति ण च्छउमत्थो, इमं पुण जाणति उद्देसेणं कालपरिणतं चाउलोदगमादि, णेहघडे जो पढमताए च्छूढो एसो एक्क दो तिन्नि वा पोरिसीहिं परिणमति, भावपरिणतो वण्ण-रस-गंध-फासेहिं परिणतो जाहे भवति ताहे परिणतो ।
सत्थं दुविहं सकायसत्थं परकायसत्थं च पूर्व्ववद् योजनीयमिति एसो अचित्तो। एसो य जाणणाणिमित्तं परूवितो । एयं णाऊण सुहं सचित्तमीसे परिहरिस्सति अचित्तेण य पयोयणं करिस्सति ॥ २९ ॥ तं पुण इ
परिसेय - पियण - हत्थादिधोवणं चीरधोवणं (?णे) चेव ।
आयमण - भाणधुवणं एमादि पओयणं बहुहा ॥ ३० ॥
परिसेय० गाहा । व्याख्या- परिसेको अभिघातादौ क्रियते, पियण- हत्थादिधोवणा पसिद्धा,
( टि०) १. एताए जि० जि१ ॥ २. इमाउ जि० जि१ । ३. ०ल्लगुडा० जि० ॥। ४. सचित्तो जि१ इति अशुद्धः पाठः ॥