________________
८
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
तेण पामा - -पसुत्ति-वातघातादि कज्जति । एवमादिसु कज्जेसु अचित्तस्स उ गहणं कायव्वं । तहा पयोयणं तेणिमं वक्खमाणलक्खणं च अण्णं वित्ति गाथार्थः॥२१॥
ठाण - णिसीद - तुयट्टण उच्चारादीण चेव उस्सग्गो ।
घट्टग - डगलग-लेवो एमादि पओयणं बहुहा ॥ २२ ॥
ट्ठाणणिसीय० गाधा। व्याख्या- ठाणं = उद्धट्ठाणं, णिसीयणं = उवविसणं, तुयट्टणं = सयणं, तहा उच्चार पासवणं खेल-सिंघाण जल्लाण चेव उस्सग्गो = परित्यागः, घट्टगो = पत्तगलेवघुट्टणो उवलो, डगलगा = णिल्लेवणलेडुगादी, लेवो मूसादीसु कज्जति । एवमादि पयोयणं बहुह ि गाथार्थः॥२२॥ उक्तः पृथिवीकायपिण्डः । इदाणिं आउक्कायपिंडो भण्णति । तत्थ
आउक्काओ तिविहो सच्चित्तो मीसओ य अच्चित्तो । सच्चित्तो पुण दुविहो निच्छय ववहारिओ चेव ॥२३॥
आउक्काओ तिविहो सच्चित्तो मीसओ य गाहा । जहा पुढविक्काए, णवरं आउक्काए णाणत्तं ॥ २३ ॥ तत्थ णिच्छयसचित्तो इमो
घणउदहीघणवलया करग - समुद्द - छहाण बहुमज्झे ।
अह निच्छयसच्चित्तो ववहारणयस्स अगडादी ॥ २४ ॥
घणउदही० गाहा। व्याख्या - घणोदधी पुढवीण हेट्ठतो भवति, घणवलया पासेसु, करगा पसिद्धा, समुद्दा लवणादयो, दहा पउमादी, एतेसिं बहुमज्झदेसभागे अह णिच्छयसचित्तो आउक्काओ। ववहारणयस्स अगडाइसु सचित्तो । अगडो = कूवो, आदिसदातो वावी - पुक्खरणिगाइपरिग्गह इति गाथार्थः॥२४॥ उक्तः सचेतनः । इदानीं मिश्रः,
तत्थ
उसिणोदगमणुवत्ते दंडे वासे य पडियमेत्तंमि ।
मोत्तूणादेसतिगं चाउलउदगं बहुपसण्णं ।।२५।
उसिणोदग० गाहा । व्याख्या- उण्होदयं दरकढियं जाव ण उव्वत्तइ ताव जीवसंघातो मज्झे दंडीभूतो अच्छति, उव्वत्तमाणे पच्छा परिणमति । वासे य पडियमेत्तम्मि जाव ण संट्ठाति, मोत्तूणादेसतिगं चाउलउदेगं अबहुपसण्णं मीसं ति।
य इमे आसा - एगे भांति भंडगविलग्गा जाव उत्तेडा न सुक्कंति ताव मीसं (१) । अण्णे भणति जाव बुब्बुया धरेंति (२) । अण्णे भणति जाव तंदुला न सिज्झति (३) ।
एते तिण्णि वि अणादेसा, लुक्खेतरभंडगेसु कालनियमाभावात्, वायुस्स य कदाचिदेव भावात् ।
(टि०) १. सुवणं जि० ॥ २. मूसादीहि ला० जि० ॥। ३. ०डादौ जि० जि१ ।। ४. ०गाउ परि० जि१ ।। ५. व्व्वत्ते समाणए परि० जि० जि१ ॥ ६. ०दगं बहुप० ला० जि१ ॥
(वि०टि० ) . प्रसूतिः (? प्रसुप्तिः ) – नखादिविदारणेऽपि चेतनाया असंवित्तिस्तद्रूपो यः कुष्ठः रोगविशेषः... मलय०
गा०६०० ॥